लक्ष्मी स्तोत्रम्, Lakshmi Stotram
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये | जय मातर्महालक्ष्मि संसारार्णवतारिणि || महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी | हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयाधिने ||...
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये | जय मातर्महालक्ष्मि संसारार्णवतारिणि || महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी | हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयाधिने ||...
श्री गंगा स्तोत्रम || Shri Ganga Stotram || Ganga Stotra देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे। शंकर मौलिविहारिणि विमले...
परशुराम कृतं दुर्गा स्तोत्र || Parshuram Krit Durga Stotra परशुराम उवाच श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥...
श्री कार्तवीर्यार्जुन स्त्रोत || Shri Kartavirya Arjuna Stotram || Kartavirya Arjuna Stotra कार्तवीर्यार्जुनॊनाम राजाबाहुसहस्रवान्। तस्यस्मरण मात्रॆण गतम् नष्टम् च लभ्यतॆ॥...
॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो...
श्री कार्तवीर्यार्जुन स्त्रोत || Shri Kartavirya Arjuna Stotram || Kartavirya Arjuna Stotra कार्तवीर्यार्जुनॊनाम राजाबाहुसहस्रवान्। तस्यस्मरण मात्रॆण गतम् नष्टम् च लभ्यतॆ॥...
श्री लक्ष्मी नृसिंह स्तोत्र || Sri Lakshmi Narasimha Stotram श्रीमत् पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिरञ्जितपुण्यमूर्तॆ । यॊगीश शाश्वत शरण्य भवाब्धिपॊत लक्ष्मीनृसिंह मम...
भगवति भवरोगात् पीडितं दुष्कृतोत्यात् । सुतदुहितृकलत्र उपद्रवेणानुयातम् । विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् । सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥ माहेश्र्वरीमाश्रितकल्पवल्ली...
श्री महागणेश पंचरत्न स्तोत्र || Sri Maha Ganesha Pancharatnam Stotram सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि...
Durga Mata ji ki Pushpanjali दुर्गा माता को पुष्पांजलि देते हुए निचे लिखे हुए मंत्रो का उच्चारण करें ! First...
Namokar Mantra जैन धर्म का पवित्र और अनादी मंत्र है णमोकार महामंत्र - नवकार मंत्र ईश्वर या संत के किसी...
श्री विष्णु पुराण में भी इस ब्राह्मण्ड की उत्पत्ति, वर्णन व्यवस्था, आश्रम व्यवस्था, भगवान विष्णु एवं माता लक्ष्मी की सर्वव्यापकता,...