लक्ष्मी स्तोत्रम्, Lakshmi Stotram

0

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये |

जय मातर्महालक्ष्मि संसारार्णवतारिणि ||

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी |

हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयाधिने ||

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे |

सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ||

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे |

दयावति नमस्तुभ्यं विश्वेश्वरि नमोडस्तु ते ||

नमः श्रीरार्णवसुते नमस्त्रैलोक्यधारिणी |

वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ||

रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे |

दरिद्रात्त्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ||

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि |

ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनी ||

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते |

आर्तिहन्त्रि नमस्तुभ्यं समृद्धि कुरु मे सदा ||

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः |

चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः ||

नमः प्रद्युम्नजननि मतस्तुभ्यं नमो नमः |

परिपालय भो मातर्मां तुभ्यं शरणागतम् ||

शरण्ये त्वां प्रपन्नोडस्मि कमले कमलालये |

त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ||

पाण्डित्यं शोभते नैवा न शोभन्ति गुणा नरे |

शीलत्वं नैवा शोभेत महालक्ष्मि त्वया विना ||

तावद्विराजते रुपं तावच्छीलं विराजते |

तावद्रुणा नराणां च यावल्लक्ष्मीः प्रसीदति ||

लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः |

गुणैर्विहीना गुणिनो भवन्ति दुःशीलिनः शीलवतां वरिष्ठाः ||

लक्ष्मीर्भूषयते रुपं लक्ष्मीर्भूषयते कुलम् |

लक्ष्मीर्भूषयते विद्या सर्वाल्लक्ष्मीर्विशिष्यते ||

लक्ष्मि त्वद्गुणकीर्तनेने कमलार्भूर्यात्यलं जिह्मतां रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः |

अस्माभिस्तव रुपलक्षणगुणान्वक्तुं कथं शक्यते मातर्मां परिपाहि विश्वजननी कृत्वा ममेष्टं धुवम् ||

दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पाश्र्वमागतम् |

कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायकं कुरु ||

मां विलोकय जननि हरिप्रिये निर्धनं तव समीपमागतम् |

देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकाञ्चनवरात्रमद्भुतम् ||

त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ||

त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि |

त्राहि त्राहि जगन्मातद्ररिद्रात्त्राहि वेगतः ||

नमस्तुभ्यंजगद्धात्रि नमस्तुभ्यं नमो नमः |

धर्मधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ||

दरिद्रार्णवमग्नोडहं निमग्नोडहं रसातले |

मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतम् ||

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः |

अन्यनमे शरणं नास्ति सत्यं सत्यं हरिप्रिये ||

एतच्छ्रुत्वाडगस्तिवाक्यं हृष्यमाणा हरिप्रिया |

उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ||

लक्ष्मी उवाच

यत्त्वयुक्तमिदं स्तोत्रं यः पठिष्यति मानवः |

शृणोति च महाभागस्तस्याहं वशवर्तिनी ||

नित्यं पठति यो त्वलक्ष्मिस्तस्य नश्यति |

रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ||

यः पठेत्प्रातरुत्थाय श्रद्धा – भक्तिसमन्वितः |

गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ||

|| इति श्री लक्ष्मी स्तोत्रम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *