Stotram

Lakshmi Stuti || lakshmi ji ki stuti || आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि

आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि। यशो देहि धनं देहि सर्व कामांश्च देहि मे।। सन्तान लक्ष्मि नमस्तेऽस्तु पुत्र-पौत्र प्रदायिनि। पुत्रां देहि...

ककारादि काली सहस्त्र नामावली 1 || Kakaradi Kali Sahastra Namavali

इससे पूर्व आपने ककारादिकालीसहस्रनामस्तोत्रम् का मूल पाठ को पढ़ा। अब यहाँ इसके केवल हिंदी भावार्थ को व केवल ककारादिकालीसहस्रनामावली दिया...

कीलकस्तोत्रम् – शक्तिशाली दुर्गा मंत्र || Devi Keelakam Stotram !! Kilak Stotram

॥ अथ कीलकम् ॥ ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्‍चण्डिकायै॥ मार्कण्डेय उवाच ॐ...

भद्रकाली सहस्रनाम स्तोत्रम् || Bhadrakali Sahasranama Stotram

माँ भद्रकाली की प्रसन्नता,नित्य कल्याण लाभार्थ व माँ का आशीर्वाद प्राप्त करने के लिए श्री भद्रकाली मन्त्रनामसहस्रनामस्तोत्रम् पाठ करें ।...

Shri Venkateswara Dwadasa Nama Stotram in Hindi || श्री वेङ्कटेश द्वादशनाम स्तोत्रम्

अस्य श्री वेङ्कटेश द्वादशनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्री वेङ्कटेश्वरो देवता इष्टार्थे विनियोगः । नारायणो जगन्नाथो वारिजासनवन्दितः ।...

Nag Stotram || नाग स्तोत्रम्

ब्रह्म लके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥१॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः...

Ardhnarishwar Stotram Lyrics || अर्धनारीश्वर स्तोत्रम || अर्धनारीश्वर स्तोत्रम् Lyrics

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नम: शिवायै च नम: शिवाय ॥ १ ॥ कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय । कृतस्मरायै विकृतस्मराय...

Runa Vimochana Narasimha Stotram || ऋण विमोचन नृसिंह स्तोत्रम्

देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं । श्री नृसिंहं महावीरं...

Shri Vishnu Panjar Stotram || श्रीविष्णुपञ्जरस्तोत्रम्

॥ हरिरुवाच ॥ प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् । नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥ १॥ प्राच्यां रक्षस्व मां विष्णो !...

Dashrath Krit Shani Stotra Lyrics | दशरथ कृत शनि स्तोत्र लिरिक्स

अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः ॥ शनैश्चरप्रीत्यर्थ जपे विनियोगः । दशरथ उवाच ॥ कोणोऽन्तको...