Yah Desh Mera Dhara Meri-यह देश मेरा धरा मेरी

यह देश मेरा धरा मेरी गगन मेरा।
उसके लिये बलिदान हो प्रत्येक कण मेरा॥

इस भूमी पर मस्तक उठाये चल रहा हूँ मैं
शस्य श्यामल भूमी को शत-शत नमन मेरा॥
यह देश मेरा ॥

हर साँस में मेरी सुरभि किसने बसा दी
इस धूली को हैं भेंट तन-मन- और धन मेरा॥
यह देश मेरा ॥

मैं जागता जिस पर उषा की चुमकर किरणें
हो उस धरा की गोद में अन्तिम शयन मेरा॥
यह देश मेरा ॥

yaha deśa merā dharā merī gagana merā |
usake liye balidāna ho pratyeka kaṇa merā ||

isa bhūmī para mastaka uṭhāye cala rahā hū maiṁ
śasya śyāmala bhūmī ko śata-śata namana merā ||
yaha deśa merā ||

hara sāsa meṁ merī surabhi kisane basā dī
isa dhūlī ko haiṁ bheṁṭa tana-mana- aura dhana merā ||
yaha deśa merā ||

maiṁ jāgatā jisa para uṣā kī cumakara kiraṇeṁ
ho usa dharā kī goda meṁ antima śayana merā ||
yaha deśa merā ||

Leave a Reply