गायत्री मन्त्रात्मक कवच, Gayatri Mantra Kavach

0

विनियोगः

ॐ अस्याः श्री गायत्र्याः श्रीपरब्रह्मऋषिः |

ऋग्यजुः सामथर्वांछन्दांसि | श्रीगायत्री ब्रह्माणी देवता |

धर्मार्थकाम मोक्षार्थे जपे विनियोगः |

|| श्री देव्युवाच ||

देव देव महादेव संसारार्णव तारक |

गायत्री कवचं देव कृपया कथय प्रभो ||

|| महादेव उवाच ||

मूलाधारेषु या नित्या कुण्डली तत्वरूपिणी |

सूक्ष्माति सूक्ष्मा परमा विसतन्तुस्वरूपिणी ||

विद्युत्पुन्जप्रतीकाशा कुण्डलाकृतिरूपिणी |

परब्रह्म गृहिणी पञ्चाशद् वर्णरूपिणी ||

शिवस्य नर्तकी नित्या परमब्रह्मपूजिता |

ब्रह्मणः सैव गायत्री सच्चिदान्दरूपिणी ||

तद्भ्रमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः |

नित्यं तिष्ठतु सानन्दा कुण्डली भवविग्रहे ||

अति गोप्यं महत्पुण्यं त्रिकोटितीर्थसंयुतम् |

सर्वयज्ञमयं देवि सर्वदानमयं सदा ||

सर्वज्ञानमयं देवि परब्रह्ममयं सदा |

कवचं कथयाम्याद्य पार्वति प्राणवल्ल्भे ||

ॐ भूः पातु ॐ पातु में मूलं चतुर्दल समन्वितम् |

ॐ भुवः ॐ पातु में लिङ्गं षड्दल समन्वितम् ||

ॐ स्वः ॐ पातु में कण्ठं साकाशं दलषोड्शम् |

ॐ तत् ॐ पातु में रूपं ब्रह्मण्य कारणं परम् ||

ॐ स ॐ वदनं पातु रसना संयुतं मम |

ॐ वि ॐ पातु में गन्धं सदा शरीर संयुतम् ||

ॐ तु: ॐ पातु में स्पर्शं शरीरस्य च कारणम् |

ॐ व ॐ पातु में शब्दं शब्दविग्रह कारणम् ||

ॐ रे ॐ पातु में नित्यं त्वचं शरीर रक्षकम् |

ॐ णि ॐ पातु में अक्षं सर्वतत्वैककारणम् ||

ॐ यं ॐ पातु में श्रोत्रं श्रवणस्य च कारणम् |

ॐ भ ॐ पातु में घ्राणं गन्धोपादान कारणम् ||

ॐ गों (र्गो) ॐ पातु मर वाक्यं सभायां शब्दरूपिणीम् |

ॐ दे ॐ पातु में बाहुयुगलं ब्रह्मकारणम् ||

ॐ व ॐ पातु में पादयुगलं ब्रह्मकारणम् |

ॐ स्य ॐ पातु में लिङ्गं सजलं षड्दलैर्युतम् ||

ॐ धी ॐ पातु में नित्यं प्रकृतिं शब्दकारणम् |

ॐ म ॐ पातु में नित्यं मनो ब्रह्मस्वरूपिणीम् ||

ॐ हि ॐ पातु में बुद्धिं परब्रह्ममयं सदा |

ॐ धि ॐ पातु में नित्यंहंकारं यथा तथा ||

ॐ यो ॐ पातु में नित्यं पृथिवीं पार्थिवं वपुः |

ॐ यो ॐ पातु में नित्यं जलं सर्वत्र सर्वदा ||

ॐ नः ॐ पातु में नित्यं तेजः पुंजं यथा तथा |

ॐ प्र ॐ पातु में नित्यंमनिलं देह कारणम् ||

ॐ चो ॐ पातु में नित्यमाकाशं शशि सन्निभम् |

ॐ द ॐ पातु में जिह्वां जप यज्ञस्य कारणम् ||

ॐ यात् ॐ पातु में चित्तं शिवज्ञानमयं सदा |

ॐ तत्वानि पातु में नित्यं गायत्री परदेवता ||

ॐ भू र्भुवः स्वः पातु में नित्यं ब्रह्माणी जठरं क्षुधा |

ॐ त्वष्टा में सततं पातु ब्रह्माणी भूर्भुवः स्वरः ||

|| फलश्रुतिः ||

काम क्रोधादिकं सर्वस्मरणाद् याति साम्यताम् |

इदं कवचमज्ञात्वा गायत्रीं प्रजपेद् यदि ||

लक्षादि जपेनैव न सिद्धिः जायते प्रिये |

गायत्री वाचनात् सर्वं स्मरणं सिद्ध्यति ध्रुवम् |

पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् ||

सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्द द्विजः |

इदं कवचमज्ञात्वा कवचान्यं पठेत् तु यः ||

सर्वं तस्य वृथा देवि त्रैलोक्य मङ्गलादिकम् ||

गायत्री कवचं यस्य जिह्वायां विद्यते सदा |

तदाऽमृतमयी जिह्वा पवित्रा जप पूजने ||

इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि |

व्यर्थं भवति चार्वङ्गि तज्जपं वन रोदनम् ||

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः |

महानि पातकान्येव स्मरणान्नाशमाप्नुयुः ||

|| गायत्री मन्त्रात्मक कवच सम्पूर्ण ||

Leave a Reply

Your email address will not be published. Required fields are marked *