आदित्य स्तोत्रम् || Aditya Stotram

0

भगवानआदित्य(सूर्य) को समर्पित सूर्य कि पीड़ा शांति व सूर्य को अनुकूल बनाने के लिए यहाँ दो आदित्यस्तोत्रम् जो कि श्रीभविष्यपुराणे आदित्यस्तोत्रम् व आदित्यद्वादशनामस्तोत्रम् दिया जा रहा है ।

|| श्रीभविष्यपुराणे आदित्यस्तोत्रम् ||

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् ।

पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥

पीडानाशाय राजेन्द्र नामानि श्रृणु भास्वतः ।

सूर्यादीनां च सर्वेषां पीडा नश्यति श्रृण्वतः ॥ २॥

आदित्य सविता सूर्यः पूषार्कः शीघ्रगो रविः ।

भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः ॥ ३॥

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।

विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥

हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः ।

पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५॥

द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।

जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६॥

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः ।

सङ्काशो भास्वानदितिनन्दनः ॥ ७॥ ??

ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।

मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८॥

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः ।

सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९॥

विवस्वानादिदेवश्च देवदेवो दिवाकरः ।

धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥ १०॥

चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।

कोकशोकापहर्ता च कमलाकर आत्मभूः ॥ ११॥

नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।

जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२॥

इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः ।

श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३॥

शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः ।

सर्वदेवमयो देवः कृष्णः कायप्रदायकः ॥ १४॥

य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् ।

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५॥

पुत्रवान् धनवान् श्रीमाञ्जायते स न संशयः ।

रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६॥

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः ।

सद्यः सुखमवाप्नोति चायुर्दीर्घं च नीरुजम् ॥ १७॥

इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् ।

||आदित्यद्वादशनामस्तोत्रम् ||

एकचक्रो रथो यस्य दिव्यः कनकभूषणः ।

स मे भवतु सुप्रीतः पञ्चहस्तो दिवाकरः ॥ १॥

आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ २॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।

सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ ३॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकः ।

एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ४॥

द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।

दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति ॥ ५॥

इति आदित्यद्वादशनामस्तोत्रं समाप्तम् ॥

आदित्यस्तोत्रम् समाप्त ॥

Leave a Reply

Your email address will not be published. Required fields are marked *