Atmasamarpan he mama – आत्मसमर्पण हे मम जीवन

0

आत्मसमर्पण हे मम जीवन
तव पदी वाहिले तन मन केतन॥

तू राष्ट्राची मूर्त तपस्या हिंदुभूमिची एकच आशा
संघटनेची धरुनि मनीषा चाललास तू राष्ट्र तपोधन॥१॥

अमित शक्तिची वांच्छा धरुनी तप आचरिसी राष्ट्रोध्दरणी
तुझ्या यशाच्या मार्गावरुनी वितरिन माझे जीवन कणकण॥२॥

जीवन माझे एक जड शिला शिल्पकार तू त्यावर कुशला
हात कसाही चालव अपुला घडवी मूर्ती सुंदर त्यातुन॥३॥

राष्ट्रभानु तू नभोविहारी पूजनी न मी तव अधिकारी
अर्पितसे तुज अभिमाने तरि ज्वलंत निष्ठा हेच उपायन॥४॥

अहंभाव तो कुठला आता तुझ्यामध्ये मम विरे अस्मिता
ह्रदी बाणली आज्ञांकितता तव अनुशासन हे मम भूषण॥५॥

तुझ्या प्रसादे पुनीत होता तव तेजाने मन संचरता
संघटनेच्या विजयाकरिता करीन सेवा दिव्य चिरंतन॥६॥

असंख्यात तव आज पदाति तुझ्या स्मितावर हलती फुलती
देत तयांना अखंड स्फूर्ती तव दृष्टीचे अमॄतसिंचन॥७॥

चढेल ध्वज हा उंच अंबरी ऐश्वर्याच्या सुवर्ण शिखरी
हिंदूजनता कृतार्थ सारी करील तेव्हा तुज अभिवंदन॥८॥

ātmasamarpaṇa he mama jīvana
tava padī vāhile tana mana ketana ||

tū rāṣṭrācī mūrta tapasyā hiṁdubhūmicī ekaca āśā
saṁghaṭanecī dharuni manīṣā cālalāsa tū rāṣṭra tapodhana ||1||

amita śakticī vāṁcchā dharunī tapa ācarisī rāṣṭrodhdaraṇī
tujhyā yaśācyā mārgāvarunī vitarina mājhe jīvana kaṇakaṇa||2||

jīvana mājhe eka jaḍa śilā śilpakāra tū tyāvara kuśalā
hāta kasāhī cālava apulā ghaḍavī mūrtī suṁdara tyātuna ||3||

rāṣṭrabhānu tū nabhovihārī pūjanī na mī tava adhikārī
arpitase tuja abhimāne tari jvalaṁta niṣṭhā heca upāyana ||4||

ahaṁbhāva to kuṭhalā ātā tujhyāmadhye mama vire asmitā
hradī bāṇalī ājñāṁkitatā tava anuśāsana he mama bhūṣaṇa ||5||

tujhyā prasāde punīta hotā tava tejāne mana saṁcaratā
saṁghaṭanecyā vijayākaritā karīna sevā divya ciraṁtana ||6||

asaṁkhyāta tava āja padāti tujhyā smitāvara halatī phulatī
deta tayāṁnā akhaṁḍa sphūrtī tava dṛṣṭīce amṝtasiṁcana ||7||

caḍhela dhvaja hā uṁca aṁbarī aiśvaryācyā suvarṇa śikharī
hiṁdūjanatā kṛtārtha sārī karīla tevhā tuja abhivaṁdana ||8||

Leave a Reply

Your email address will not be published. Required fields are marked *