श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam

0

श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam
दैवासुरैर्भावगणैरजस्रं प्रमथ्यमाने जनजीविताब्धौ।

समुद्गतं नूतनकालकूटं प्रतारकं मोहनबाह्यरूपम्॥१॥

लोकस्तदासेवननष्टबोधः प्रपद्यते हन्त महाविपत्तिम्।

त्रातुं न चेष्टे बत नीलकण्ठः स्वयं कृतानर्थकदर्थितं तम्॥२॥

धन्वन्तरे श्रीभगवन् प्रसन्न- स्स्वयं सन्निधेहि द्रुतमार्तबन्धो।

पश्यात्र लोकान् विषवेगतप्तान् नितान्तरुग्णान् करणत्रयेऽपि॥३॥

केचिन्महामोहवशं प्रयाताः संशेरते देव! परेतकल्पाः।

उन्मत्तचित्ताः परितो भ्रमन्ति जगद्द्रुहश्चासुरशक्तयोऽन्ये ॥४॥

मन्दस्मिते सुन्दरशातकुम्भ- कुम्भे तथा लोलविलोचनान्ते।

नवामृतं, किञ्च करे जळूकां समाददानो भगवन्नुपेहि॥५॥

विभो समाश्वासय तावदुद्य- न्मृदुस्मितार्द्रैर्मधुरावलोकैः।

विषोग्रवेगोत्थरुजासहस्रै- र्निपीडितं विश्वमिदं कृपात्मन्॥६॥

करस्थया दिव्यजळूकयाशु लोकस्य दूरीकरु दुष्टरक्तम्।

हरे, सिराः पूरय हेमकुम्भ- निर्यत्सुधास्वादजशुद्धरक्तैः॥७॥

उल्लाघतालाभसुहृष्टचित्तो लोकः समुत्तिष्ठतु शुद्धसत्त्वः।

देवी च सम्पद्विजयं प्रयातु मानुष्यके त्वत्करुणाकटाक्षैः॥८॥

भिषग्वरैर्नित्यमुपास्यमान- पादाब्ज, धन्वन्तरिरूप, विष्णो! ।

नारायणारोग्यसुखप्रदायि- न्नपूर्ववैद्यायनमोऽस्तु तुभ्यम् ॥९॥

Leave a Reply

Your email address will not be published. Required fields are marked *