दीपलक्ष्मी स्तव || Deep Laxmi Stavaa

0

इस दीपलक्ष्मी स्तव का दीप जलाते समय पाठ करने से आरोग्य,धन-धान्य,सुख,पुत्रलाभ,सौभाग्य तथा घर में चहुँ ओर सुख-समृद्धि की प्राप्ति होती है।

दीपलक्ष्मीस्तवम्

अन्तर्गृहे हेमसुवेदिकायां सम्मार्जनालेपनकर्म कृत्वा ।

विधानधूपातुलपञ्चवर्णं चूर्णप्रयुक्ताद्भुतरङ्गवल्याम् ॥

अगाधसम्पूर्णसरस्समाने, गोसर्पिषाऽऽपूरितमध्यदेशे ।

मृणालतन्तुकृतवर्त्तियुक्ते पुष्पावतंसे तिलकाभिरामे ॥

परिष्कृतस्थापितरत्नदीपे ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् ।

नमाम्यहं मत्कुलवृद्धिदात्रीं, सौदादि सर्वाङ्गणशोभमानाम् ॥

भो दीपलक्ष्मि प्रथितं यशो मे प्रदेहि माङ्गल्यममोघशीले ।

भर्तृप्रियां धर्मविशिष्टशीलां, कुरुष्व कल्याण्यनुकम्पया माम् ॥

यान्तर्बहिश्चापि तमोऽपहन्त्री, सन्ध्यामुखाराधितपादपद्मा ।

त्रयीसमुद्घोषितवैभवा सा, ह्यनन्यकामे हृदये विभातु ॥

भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।

आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे ॥

सन्ध्यादीपस्तवमिदं नित्यं नारी पठेत्तु या ।

सर्वसौभाग्ययुक्ता स्याल्लक्ष्म्यनुग्रहतस्सदा ॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सुखम् ।

देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥

इति दीपलक्ष्मी स्तवं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *