ईश्वर प्रार्थना स्तोत्रम् || Eeshvar Praarthana Stotram || God Prayer Stotram

1

सर्व अभ्युदय के लिए नित्य श्रीयोगानन्दतीर्थ द्वारा रचित ईश्वरप्रार्थनास्तोत्रम् से

ईश्वर की प्रार्थना इस स्तोत्र से करें।

ईश्वर प्रार्थना स्तोत्रम्

ईश्वरं शरणं यामि क्रोधमोहादिपीडितः ।

अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥

प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च ।

अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ २॥

ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः ।

तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥ ३॥

त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे ।

त्वां विना न हि चान्योऽस्ति मम दुःस्वविनाशकः ॥ ४॥

अन्तकाले त्वमेवासि मम दुःखविनाशकः ।

तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥ ५॥

पितापुत्रादयः सर्वे संसारे सुखभागिनः ।

विपत्तौ परिजातायां कोऽपि वार्तां च पृच्छति ॥ ६॥

कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि ।

तान्विनश्यात्मनो वैरीन् पाहि मां परमेश्वर ॥ ७॥

अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः ।

क्व गता ते दया चाद्य पाहि मां हे जगत्पते ॥ ८॥

न त्वां विना कश्चिदस्ति संसारे मम रक्षकः ।

शरणं त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥ ९।

ईश्वरप्रार्थनास्तोत्रं योगानन्देन निर्मितम् ।

यः पठेद्भक्तिसंयुक्तः तस्येशः सम्प्रसीदति ॥ १०॥

इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं सम्पूर्णम् ॥

1 thought on “ईश्वर प्रार्थना स्तोत्रम् || Eeshvar Praarthana Stotram || God Prayer Stotram

Leave a Reply to Viraj Cancel reply

Your email address will not be published. Required fields are marked *