गणनायक अष्टकम् || Gananayak Ashtakam

0

भगवान गणेश के गणनायक अष्टकम् का पाठ करने से सभी विघ्न-बाधा का नाश होकर पाठक विद्यावान् तथा धनवान् होता है उनका सारे कार्य सिद्ध होता है ।

गणनायकाष्टकम्

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।

लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥

मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।

बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥

अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।

भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥

चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।

चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४॥

गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।

पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ४॥

मूषकोत्तममारुह्य देवासुरमहाहवे

योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ५॥

यक्षकिन्नरगन्धर्वक्ष् सिद्धविद्याधरैस्सदा

स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ६॥

सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।

सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८॥

गणाष्टकमिदं पुण्यं यः पठे सततं नरः

सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥

इति श्रीगणनायकाष्टकं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *