गणपति मङ्गल मालिका स्तोत्र || Ganapati Mangal Malika Stotra

0

श्रीकृष्णेन्द्र रचित श्रीगणपति मङ्गल मालिका स्तोत्र का पाठ करने से भगवान गणपति कृपा होती है और विद्या-बुद्धि,लक्ष्मी व सर्वसिद्धि मिलती है ।

गणपति मङ्गल मालिका स्तोत्र

श्रीगणपतिमङ्गलमालिकास्तोत्रम्

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्गवासिने ।

द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।

वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे ।

गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥ ३॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च ।

श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४॥

द्वैमातुराय बालाय हेरम्बाय महात्मने ।

विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५॥

पृष्णिश‍ृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने ।

सिद्धिबुद्धिप्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ६॥

विलम्बियज्ञसूत्राय सर्वविघ्ननिवारिणे ।

दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७॥

महाकायाय भीमाय महासेनाग्रजन्मने ।

त्रिपुरारी वरो धात्रे श्रीगणेशाय मङ्गलम् ॥ ८॥

सिन्दूररम्यवर्णाय नागबद्धोदराय च ।

आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ९॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने ।

सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १०॥

समस्तगणनाथाय विष्णवे धूमकेतवे ।

त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।

वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२॥

तुण्डिने कपिलाक्षाय श्रेष्ठाय ऋणहारिणे ।

उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् ॥ १३॥

कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।

विनायकाय विभवे श्रीगणेशाय मङ्गलम् ॥ १४॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।

वटवे लोकगुरवे श्रीगणेशाय मङ्गलम् ॥ १५॥

श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च ।

श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम् ।

विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥ १७॥

श्रीमहागणनाथस्य शुभां मङ्गलमालिकाम् ।

यः पठेत् सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८॥

इति श्रीकृष्णेन्द्ररचितं श्रीगणपतिमङ्गलमालिकास्तोत्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *