गुर्वाष्टोत्तर शतनाम स्तोत्रम् || Gurvashtottar Shatanaam Stotram

0

श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम् – ज्योतिष के अनुसार बृहस्पति इसी नाम के ग्रह के स्वामी माने जाते हैं और नवग्रहों में गिने जाते हैं। इन्हें गुरु, चुरा या देवगुरु भी कहा जाता है। इन्हें किसी भी ग्रह से अत्यधिक शुभ ग्रह माना जाता है। गुरु या बृहस्पति धनु राशि और मीन राशि के स्वामी हैं। बृहस्पति ग्रह कर्क राशी में उच्च भाव में रहता है और मकर राशि में नीच बनता है। सूर्य चंद्रमा और मंगल ग्रह बृहस्पति के लिए मित्र ग्रह है, बुध शत्रु है और शनि तटस्थ है। बृहस्पति के तीन नक्षत्र पुनर्वसु, विशाखा, पूर्वा भाद्रपद होते हैं।

गुरु को वैदिक ज्योतिष में आकाश का तत्त्व माना गया है। इसका गुण विशालता, विकास और व्यक्ति की कुंडली और जीवन में विस्तार का संकेत होता है। गुरु पिछले जन्मों के कर्म, धर्म, दर्शन, ज्ञान और संतानों से संबंधित विषयों के संतुलन का प्रतिनिधित्व करता है। यह शिक्षण, शिक्षा और ज्ञान के प्रसार से संबद्ध है। जिनकी कुंडली में बृहस्पति उच्च होता है, वे मनुष्य जीवन की प्रगति के साथ साथ कुछ मोटे या वसायुक्त होते जाते हैं, किन्तु उनका साम्राज्य और समृद्धि बढ़ जाती है। मधुमेह का सीधा संबंध कुण्डली के बृहस्पति से माना जाता है। पारंपरिक हिंदू ज्योतिष के अनुसार गुरु की पूजा आराधन पेट को प्रभावित करने वाली बीमारियों से छुटकारा दिला सकता है तथा पापों का शमन करता है।

निम्न वस्तुएं बृहस्पति से जुड़ी होती हैं: पीला रंग, स्वर्ण धातु, पीला रत्न पुखराज एवं पीला नीलम, शीत ऋतु (हिम), पूर्व दिशा, अंतरिक्ष एवं आकाश तत्त्व। इसकी दशा (विशमोत्तरी दशा) सोलह वर्ष होती है।

बृहस्पति(गुरु) यदि कमजोर हो तो श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम् का तथा यदि किसी का विवाह में देर हो रहा हो,कार्य सिद्ध न होता हो तो इसका पाठ अथवा हवन करें।

|| श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम् ||

गुरु बीज मन्त्र – ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ॥

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।

गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १॥

जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।

आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २॥

वाचस्पतिर् वशी वश्यो वरिष्ठो वाग्विचक्षणः ।

चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥ ३॥

बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।

सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ ४॥

गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।

धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ ५॥

धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।

दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥ ६॥

धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।

आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥ ७ ॥

सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः ।

हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥ ८॥

पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।

काशपुष्पसमानाभः कलिदोषनिवारकः ॥ ९॥

इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः ।

असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥ १०॥

भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।

धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ ११॥

सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।

सर्वपापप्रशमनः स्वमतानुगतामरः ॥ १२॥

ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।

सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥ १३॥

सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।

ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ १४॥

समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।

ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥ १५॥

नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।

नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥ १६॥

सदानन्द नमस्तेस्तु नमः पीडाहराय च ।

नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ १७॥

नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।

नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥ १८॥

नमो भार्गवषिष्याय विपन्नहितकारिणे ।

नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥ १९॥

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।

लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ २०॥

सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।

अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥ २१॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।

भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥ २२॥

बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः ।

अभीष्टफलदः श्रीमान् सुभद्गर नमोस्तु ते ॥ २३॥

बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः ।

आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥ २४॥

कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः ।

विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ २५॥

॥ इति गुर्वाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम्

|| गुरु अष्टोत्तरशतनामावली ||

बृहस्पत्यष्टोत्तरशतनामावलिः

गुरु बीज मन्त्र –

ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ।

ॐ गुणकराय नमः । ॐ गोप्त्रे नमः । ॐ गोचराय नमः ।

ॐ गोपतिप्रियाय नमः । ॐ गुणिने नमः ।

ॐ गुणवतां श्रेष्थाय नमः । ॐ गुरूणां गुरवे नमः ।

ॐ अव्ययाय नमः । ॐ जेत्रे नमः । ॐ जयन्ताय नमः ।

ॐ जयदाय नमः । ॐ जीवाय नमः । ॐ अनन्ताय नमः ।

ॐ जयावहाय नमः । ॐ आङ्गिरसाय नमः ।

ॐ अध्वरासक्ताय नमः । ॐ विविक्ताय नमः ।

ॐ अध्वरकृत्पराय नमः । ॐ वाचस्पतये नमः ।

ॐ वशिने नमः । ॐ वश्याय नमः । ॐ वरिष्ठाय नमः ।

ॐ वाग्विचक्षणाय नमः । ॐ चित्तशुद्धिकराय नमः ।

ॐ श्रीमते नमः । ॐ चैत्राय नमः । ॐ चित्रशिखण्डिजाय नमः ।

ॐ बृहद्रथाय नमः । ॐ बृहद्भानवे नमः । ॐ बृहस्पतये नमः ।

ॐ अभीष्टदाय नमः । ॐ सुराचार्याय नमः ।

ॐ सुराराध्याय नमः । ॐ सुरकार्यकृतोद्यमाय नमः ।

ॐ गीर्वाणपोषकाय नमः । ॐ धन्याय नमः । ॐ गीष्पतये नमः ।

ॐ गिरीशाय नमः । ॐ अनघाय नमः । ॐ धीवराय नमः ।

ॐ धिषणाय नमः । ॐ दिव्यभूषणाय नमः । ॐ देवपूजिताय नमः ।

ॐ धनुर्धराय नमः । ॐ दैत्यहन्त्रे नमः । ॐ दयासाराय नमः ।

ॐ दयाकराय नमः । ॐ दारिद्र्यनाशनाय नमः । ॐ धन्याय नमः ।

ॐ दक्षिणायनसंभवाय नमः । ॐ धनुर्मीनाधिपाय नमः ।

ॐ देवाय नमः । ॐ धनुर्बाणधराय नमः । ॐ हरये नमः ।

ॐ अङ्गिरोवर्षसंजताय नमः । ॐ अङ्गिरःकुलसंभवाय नमः ।

ॐ सिन्धुदेशाधिपाय नमः । ॐ धीमते नमः ।

ॐ स्वर्णकायाय नमः । ॐ चतुर्भुजाय नमः ।

ॐ हेमाङ्गदाय नमः । ॐ हेमवपुषे नमः ।

ॐ हेमभूषणभूषिताय नमः । ॐ पुष्यनाथाय नमः ।

ॐ पुष्यरागमणिमण्डलमण्डिताय नमः ।

ॐ काशपुष्पसमानाभाय नमः । ॐ इन्द्राद्यमरसंघपाय नमः ।

ॐ असमानबलाय नमः । ॐ सत्त्वगुणसम्पद्विभावसवे नमः ।

ॐ भूसुराभीष्टदाय नमः । ॐ भूरियशसे नमः ।

ॐ पुण्यविवर्धनाय नमः । ॐ धर्मरूपाय नमः । ॐ धनाध्यक्षाय नमः ।

ॐ धनदाय नमः । ॐ धर्मपालनाय नमः । ॐ सर्ववेदार्थतत्त्वज्ञाय नमः ।

ॐ सर्वापद्विनिवारकाय नमः । ॐ सर्वपापप्रशमनाय नमः ।

ॐ स्वमतानुगतामराय नमः । ॐ ऋग्वेदपारगाय नमः ।

ॐ ऋक्षराशिमार्गप्रचारवते नमः । ॐ सदानन्दाय नमः ।

ॐ सत्यसंधाय नमः । ॐ सत्यसंकल्पमानसाय नमः ।

ॐ सर्वागमज्ञाय नमः । ॐ सर्वज्ञाय नमः ।

ॐ सर्ववेदान्तविदे नमः । ॐ ब्रह्मपुत्राय नमः । ॐ ब्राह्मणेशाय नमः ।

ॐ ब्रह्मविद्याविशारदाय नमः । ॐ समानाधिकनिर्मुक्ताय नमः ।

ॐ सर्वलोकवशंवदाय नमः । ॐ ससुरासुरगन्धर्ववन्दिताय नमः ।

ॐ सत्यभाषणाय नमः । ॐ बृहस्पतये नमः । ॐ सुराचार्याय नमः ।

ॐ दयावते नमः । ॐ शुभलक्षणाय नमः । ॐ लोकत्रयगुरवे नमः ।

ॐ श्रीमते नमः । ॐ सर्वगाय नमः । ॐ सर्वतो विभवे नमः ।

ॐ सर्वेशाय नमः । ॐ सर्वदातुष्टाय नमः । ॐ सर्वदाय नमः ।

ॐ सर्वपूजिताय नमः ।

॥ इति गुरु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *