He Mahan he Chira Mahan Bhagwa-हे महान् हे चिर महान् भगवा

0

हे महान् हे चिर महान् भगवा परम ज्योति-वान
अर्चना में तुझे अर्पित तन-मन -धन सहित प्राण
हे महान् हे चिर महान्॥

तेरी ज्योति प्रकाश मन को त्याग प्रेम तेरी परिभाषा
तेरा रुप रुचे नयनों को भौतिक जग भासे सपना सा
नील गगन में दिन -मणि दीपित गैरिक मणिवत हे श्रुतिमान्
अर्चन में तुझे अर्पित॥

रंजित रश्मि -करों में तेरी दिव्याभा उषा बन राजे
अम्बुधि के अन्तर में तेरी चिर-अशांत अभिव्यक्ति विराजे
लहर-लहर कर गरज -गरज कर तू करता अहरह आह्वान
अर्चन में तुझे अर्पित॥

यज्ञों की तू वहिन ज्वाल है क्रान्तिगान तेरा ही गुंजन
प्रलय तुम्हारी पग -ध्वनि सर्जन तुम्हारी श्वासों का स्पन्दन
रवि-शशि सें द्युतिमान शहीदों वीरों के मुख की मुसकान
अर्चन में तुझे अर्पित॥

he mahān he cira mahān bhagavā parama jyoti-vāna
arcanā meṁ tujhe arpita tana-mana -dhana sahita prāṇa
he mahān he cira mahān ||

terī jyoti prakāśa mana ko tyāga prema terī paribhāṣā
terā rupa ruce nayanoṁ ko bhautika jaga bhāse sapanā sā
nīla gagana meṁ dina -maṇi dīpita gairika maṇivata he śrutimān
arcana meṁ tujhe arpita ||

raṁjita raśmi -karoṁ meṁ terī divyābhā uṣā bana rāje
ambudhi ke antara meṁ terī cira-aśāṁta abhivyakti virāje
lahara-lahara kara garaja -garaja kara tū karatā aharaha āhvāna
arcana meṁ tujhe arpita ||

yajñoṁ kī tū vahina jvāla hai krāntigāna terā hī guṁjana
pralaya tumhārī paga -dhvani sarjana tumhārī śvāsoṁ kā spandana
ravi-śaśi seṁ dyutimāna śahīdoṁ vīroṁ ke mukha kī musakāna
arcana meṁ tujhe arpita ||

Leave a Reply

Your email address will not be published. Required fields are marked *