जगन्नाथगीतामृतम् || Jagannath Gitamritam

0

भगवान् जगन्नाथ की प्रसन्नता के लिए नन्दप्रदीप्तकुमारविरचितं जगन्नाथगीतामृतम् का पाठ करें ।

|| जगन्नाथगीतामृतम् ||

गीतेन गायन् करुणाकरस्य ब्रह्मस्वरूपं हृदयेन विष्णोः ।

सहानुप्रासैर्जयतात्कवीन्द्रः प्रदीप्तनन्दो मुरलीविमुग्धः ॥

कलाकलेवरकृष्ण करुणाकर सुभद्रासहितबलरामसुन्दर ॥

सुललितहस्तिवेशसुमनोहरः करपादहीनविभुपरमेश्वरः ।

स्नानमण्डपपण्डितरसनागर कलाकलेवरकृष्ण करुणाकर ॥ १॥

विरहविधुरराधाकान्तसुन्दर शीतलातरलनीरशीतलतर ।

ब्रह्मदारुजगन्नाथसुखनिकर कलाकलेवरकृष्ण करुणाकर ॥ २॥

भट्टभक्तिधर विभो निर्जरवर अक्षयकीर्तिगदित दयासागर ।

दर्शनविकलमनो नन्दकुमार कलाकलेवरकृष्ण करुणाकर ॥ ३॥

गोपरमणीरमणगोपनचोर वेणुनादसुरभितयमुनातीर ।

कुरु कुशलं विष्णो नन्दकिशोर कलाकलेवरकृष्ण करुणाकर ॥ ४॥

अष्टोत्तरशतघटस्वर्णसुकर शुभवासकूपजलस्नानविधुर ।

समन्त्रसवाद्यनादशोभनकर कलाकलेवरकृष्ण करुणाकर ॥ ५॥

इति नन्दप्रदीप्तकुमारविरचितं जगन्नाथगीतामृतं सम्पूर्णम् ।

|| जगन्नाथगीतामृतं २ ||

देहि पदपल्लवमुदारम् ।

नीलाचलधामपुरी- दारुब्रह्मनरहरिः

करुणाकटाक्षवारि सिञ्च सत्वरं देहि०॥ ध्रुवम्॥

श्रीपुरुषोत्तम प्रभो राजीवलोचनविभो

गुण्डिचाविलासपतिः रथयात्रामहारति

स्तनयचित्कारवाचं श्रृणु सत्वरं, देहि० ॥ १॥

अद्वयतत्त्वमुरारिः लीलाऽवयवविहारी

कैवल्यकणविधारी परमेश्वरश्रीहरिः

नवधाशीतलभक्तिं देहि सत्वरं, देहि० ॥ २॥

सगुणनिर्गुणातीतः साक्षिचैतन्यविदितः

जगन्नाथनामाश्रित-सर्वदर्शनघोषितः

तारय गोलोकनाथ भवसंसारं, देहि० ॥ ३॥

इति नन्दप्रदीप्तकुमारविरचितं जगन्नाथगीतामृतं सम्पूर्णम् ।

|| श्रीजगन्नाथगीतामृतम् ३ ||

पूतपयोधिनिकटवटमूलमन्दिरलीलाप्रकाशम् ।

दारुदेवजगन्नाथसुविदितकृष्णकलेवरभासम् ॥

भज श्रृङ्गारकोटिविशेषम् ।

चिन्तय चिन्तामणिनीलमाधवपुरीपुरधृतवासम् ॥ ध्रुवम् ॥

पामरतारणकारणतत्परदर्शनशीतलस्पर्शम् ।

नन्दिघोषमहामण्डपमण्डितशवरसेवितदृश्यम् ॥ १॥

रथगमनघोरघर्घरनादितजयजगन्नाथघोषं

सिद्धसुरमुनिभक्तविनोदितनारीमुखध्वनिहर्षम् ॥ २॥

टाहिआबन्धितमुकुटमेदुरो धूनयति प्रचकर्षम् ।

खण्डितपहण्डिमन्दगमनमहो मोदयति मदकर्षम् ॥ ३॥

रम्यपुरीविशालपथसुन्दरपुण्यबडदाण्ड-आर्षम् ।

केलिकलाकरलोलसारलितविश्वकोलाहलहर्षम् ॥ ४॥

आडपमण्डपगुण्डिचाविधुरदुर्लभभूषणकोशम् ।

नवदिनसौरभगौरववर्धितश्रीहरिवामनवेशम् ॥ ५॥

चामीकरभारभरितसम्मोहमञ्जुलदिव्यवपुषम् ।

किरीटकुण्डलश्रीभुजशोभितरथोपरिमृदुहासम् ॥ ६॥

श्रीपुरुषोत्तमकीर्तिरनुकूलसौख्यदपारमहंसम् ।

कैवल्यदानपरायणवैष्णवसारसुरपरमेशम् ॥ ७॥

इति नन्दप्रदीप्तकुमारविरचितं जगन्नाथगीतामृतं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *