काली शतनाम स्तोत्रम् || Kali Shatanaam Stotram

0

इससे पूर्व आपने भगवति काली के अष्टोत्तरशतनामस्तोत्र व ककारादिकालीशतनामस्तोत्रम् को पढ़ा। अब यहाँ पाठकों के लाभार्थ इसी क्रम में बृहन्नीलतन्त्रार्गतम् भैरवपार्वतीसंवाद पटल संख्या त्रयोविंशः(२३) में वर्णित कालीशतनामस्तोत्रम् दिया जा रहा है।

|| कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ||

श्रीदेव्युवाच ।

पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् ।

नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ १॥

श्रीभैरव उवाच ।

साधु पृष्टं महादेवि अकथ्यं कथयामि ते ।

न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि ॥ २॥

प्राणाधिकप्रियतरा भवती मम मोहिनी ।

क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि ॥ ३॥

यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् ।

तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः ॥ ४॥

श्रृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् ।

सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः ॥ ५॥

देवता भैरवो देवि पुरुषार्थचतुष्टये ।

विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः ॥ ६॥

महाकाली जगद्धात्री जगन्माता जगन्मयी ।

जगदम्बा गजत्सारा जगदानन्दकारिणी ॥ ७॥

जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी ।

भैरवभाविनी भावानन्ता सारस्वतप्रदा ॥ ८॥

चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला ।

भद्रकाली विशालाक्षी कामदात्री कलात्मिका ॥ ९॥

नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा ।

सर्वसम्पत्प्रदा भीमनादिनी वरवर्णिनी ॥ १०॥

वरारोहा शिवरुहा महिषासुरघातिनी ।

शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता ॥ ११॥

सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा ।

कोमलाङ्गी विधात्री च विधातृवरदायिनी ॥ १२॥

पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी ।

कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा ॥ १३॥

मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना ।

मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी ॥ १४॥

नरमुण्डस्रजा देवी खड्गहस्ता भयानका ।

अट्टहासयुता पद्मा पद्मरागोपशोभिता ॥ १५॥

वराभयप्रदा काली कालरात्रिस्वरूपिणी ।

स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा ॥ १६॥

शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा ।

मुक्तकेशी छिन्नजटा जटाजूटविलासिनी ॥ १७॥

सर्पराजयुताभीमा सर्पराजोपरि स्थिता ।

श्मशानस्था महानन्दिस्तुता संदीप्तलोचना ॥ १८॥

शवासनरता नन्दा सिद्धचारणसेविता ।

बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी ॥ १९॥

गायत्री चैव सावित्री महानीलसरस्वती ।

लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता ॥ २०॥

व्याघ्रचर्मावृता मेध्या त्रिवलीवलयाञ्चिता ।

गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा ॥ २१॥

पवित्रा परमा माया महामाया महोदया ।

इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२॥

यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् ।

इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् ॥ २३॥

तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः ।

खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये ॥ २४॥

ते सर्वे वशमायान्ति साधकस्य हि नान्यथा ।

नाम्नां वरं महेशानि परित्यज्य सहस्रकम् ॥ २५॥

पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् ।

अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि ॥ २६॥

भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे ।

प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं श्रृणु ॥ २७॥

लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् ।

बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति ॥ २८॥

इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे कालीशतनामनिरूपणं

त्रयोविंशः(२३) पटलः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *