कामकलाकाली साधना || Kamakalakali Sadhana

0

महाकालसंहिता के कामकलाखण्ड में देवी द्वारा कामकलाकाली के रहस्य को पूछे जाने पर महाकाल ने कामकलाकाली के रहस्य, ध्यान व त्रैलोक्यार्षण मन्त्र तथा पटलसंख्या २४८ में कामकलाकाली साधना के मन्त्र,उद्धार व न्यास आदि पर प्रकाश डाल रहे हैं ।

|| अथ कामकलाकाली साधना मन्त्र ||

मरीचिसमुपासिताया सप्तदशाक्षर मन्त्रः

ओं ऐं ह्रीं श्रीं क्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें क्रों हौं क्षौं आं स्फ्रों स्वाहा ।

कपिलोपास्याया षोडशाक्षर मन्त्रः

ह्रीं फ्रें क्रों ग्लूं छ्रीं स्त्रीं हूं स्फ्रों खफ्रें हसफ्रीं हसखफ्रें क्ष्रौं स्हौः फट् स्वाहा ॥

हिरण्याक्षोपासिताया नवाक्षर मन्त्रः

खफ्रें रह्रीं रज्रीं रक्रीं रक्ष्रीं रछ्रीं रफ्रीं हसखफ्रीं फट् ।

लवणोपास्या दशाक्षर मन्त्रः

ह्रीं खफ्रें हूं स्फ्रों क्लीं छ्रीं स्त्रीं फ्रें स्वाहा ।

वैवस्वतोपास्या पञ्चदशाक्षर मन्त्रः

हूं फट् फ्रें कामकलाकालिकायै नमः स्वाहा ।

दत्तात्रेयोपास्या नवाक्षर मन्त्रः

ओं ऐं छ्रीं फ्रें क्लीं स्त्रीं स्फ्रों हूँ ह्रीं ।

दुर्वासा उपास्याया पञ्चाक्षर मन्त्रः

क्रों स्फ्रों फ्रें ख्फ्रें स्फ्रों ।

उत्तङ्कौपास्या चतुर्दशाक्षर मन्त्रः

ऐं ओं फ्रें खफ्रें हसफ्रीं हसखफ्रें ह्रीं श्रीं क्लीं छ्रीं स्त्रीं हूं नमः ।

कौशिकोपास्याया सप्तदशाक्षर मन्त्रः

क्षुस्रां ह्रीं फ्रें नमः विकरालायै क्लीं ख्फ्रें स्फ्रों नमः हूं स्वाहा ।

और्वोपास्या मन्त्रः

ह्रीं छ्रीं हूं स्त्रीं फ्रें भगवत्यै कामकलाकालिकायै ओं ऐं क्रों क्रीं श्रीं क्लीं स्फ्रों स्फ्रों फट् फट् स्वाहा ।

पाराशरोपासितायाः पञ्चाक्षर मन्त्रः

छ्रीं स्फ्रों हूं क्लीं फट् ।

भागीरथोपासितायाः त्र्यक्षर मन्त्रः

हस्लक्षकमहब्रूं स्हकह्रलह्रीं सक्लह्रकह्रं ।

बल्युपास्याया षडक्षर मन्त्रः

ह्रीं स्फ्रों हूँ ख्फ्रें क्लीं ख्फ्रें ।

संवर्तोपास्ययायाः षोडशाक्षर मन्त्रः

क्लीं श्रीं ह्रीं हूं छ्रीं फ्रें खफ्रें क्षूं ग्लू हूं हौं रफ्रें क्रों क्रीं ओं ऐं ।

नारदोपास्याः पञ्चदशाक्षर मन्त्रः

ओं ऐं क्लीं स्फ्रों ह्रीं खफ्रें छ्रीं हसफ्रीं स्त्रीं हसखफ्रें हूं सफहलक्षूं फट् स्वाहा।

गरुडोपास्याः सप्तदशाक्षर मन्त्रः

स्हजहलक्षम्लवनऊं ह्रीं सग्लक्षमहरह्रूं छ्रीं क्कलह्रझकह्रनसक्लईं (कूर्मकूट) ।

गरुडोपास्यायाः सप्तदशाक्षर मन्त्रः

लक्षमह्रजरक्रव्य्रऊं (वधूकूट) क्लक्षसहमव्य्रऊं फ्रें फ्लक्षह्रस्हव्य्रऊं ह्रसलहसकह्रीं फट् नमः स्वाहा ।

भार्गवोपास्याः एकादशाक्षर मन्त्रः

ओं आं क्रों हौं क्ष्रूं ग्लू फ्रें स्त्रीं छ्रीं स्वाहा ।

परशुरामोपास्यायाः सप्ताक्षर मन्त्रः

श्रीं ह्रीं क्लीं छ्रीं स्त्रीं क्रीं फट् ।

सहस्रबाहूपासितायाश्चतुर्दशाक्षर मन्त्रः

ऐं क्रों स्फ्रों फ्रें खफ्रें हसफ्रीं हसखफ्रें फट् फट् फट् नमः स्वाहा ।

पृथूपासिताया पञ्चाक्षर मन्त्रः

क्लीं स्फ्रों स्फ्रों क्लीं फट् ।

हनुमदुपास्यायाः द्वादशाक्षर मन्त्रः

ओं आं ऐं ओं ईं ओं ह्रीं हूं श्रीं क्लीं कालि करालि विकरालि फट् फट् ।

भार्गवोपास्या एकादशाक्षर मन्त्रः

ओं आं क्रों हौं क्ष्रूं ग्लूं फ्रें स्त्रीं छ्रीं स्वाहा ।

कामकला काल्याः शताक्षर मन्त्रः

ह्रीं क्लीं हूं नमः कामकलाकालिकायै ऐं क्रों श्रीं क्रीं छ्रीं स्त्रीं फ्रें खफ्रें सकच नरमुण्डकुण्डलायै हसखफ्रीं हसखफ्रूं हसखफ्रैं हसखफ्रों महाविकराल वदनायै महाप्रलय समय ब्रह्माण्डनिष्पेषणकरायै रह्रीं रश्रीं रफ्रें रस्फ्रों हूं हूं हूं फट् फट् फट् भयङ्कररूपायै ह्रक्षम्लैं लक्षों क्षरह्रीं क्षस्त्रीं रक्षश्री खं रध्रें सैं ठं ठं ठं फें फें नमः स्वाहा ।

कामकला काल्याः सहस्राक्षर मन्त्रोद्धारः

ओं नमो भगवत्यै कामकलाकालिकायै ओं ओं ओं ओं ओं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं श्रीं श्रीं क्लीं क्लीं क्लीं क्लीं क्लीं हूं हूं हूं हूं हूं छ्रीं छ्रीं छ्रीं छ्रीं छ्रीं स्त्रीं स्त्रीं स्त्रीं स्त्रीं स्त्रीं संहार भैरवसुरतरसलोलुपायै क्रों क्रों क्रों क्रों क्रों हौं हौं हौं हौं हौं फ्रें फ्रें फ्रें फ्रें फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें ख्फ्रें क्षूं क्षूं क्षूं क्षूं क्षूं स्फ्रों स्फ्रों स्फ्रों स्फ्रों स्फ्रों स्हौः स्हौः स्हौः स्हौः स्हौः ग्लूं ग्लूं ग्लूं ग्लूं ग्लूं क्षौं क्षौं क्षौं क्षौं क्षौं फ्रों फ्रों फ्रों फ्रों फ्रों क्रीं क्रीं क्रीं क्रीं क्रीं क्रौं क्रौं क्रौं क्रौं क्रौं जूं जूं जूं जूं जूं क्लूं क्लूं क्लूं क्लूं क्लूं प्रकटविकटदशन विकरालवदनायै क्लौं क्लौं क्लौं क्लौं क्लौं ब्लौं ब्लौं ब्लौं ब्लौं ब्लौं क्षूं क्षूं क्षूं क्षूं क्षूं ठ्रीं ठ्रीं ठ्रीं ठ्रीं ठ्रीं प्रीं प्रीं प्रीं प्रीं प्रीं हभ्रीं हभ्रीं हभ्रीं हभ्रीं हश्रीं स्हें स्हें स्हें स्हें स्हें घ्रीं घ्रीं घ्रीं घ्रीं घ्रीं सृष्टिस्थितिसंहारकारिण्यै मदनातुरायै क्रैं क्रैं क्रैं क्रैं क्रैं थ्रीं थ्रीं थ्रीं थ्रीं थ्रीं ढ्रीं ढ्रीं ढ्रीं ढ्रीं ढ्रीं ठौं ठौं ठौं ठौं ठौं ब्लूं ब्लूं ब्लूं ब्लूं ब्लूं भ्रूं भ्रूं भ्रूं भ्रूं भ्रूं फहलक्षां फहलक्षां फहलक्षां फहलक्षां फहलक्षां भयङ्करदंष्ट्रायुगल मुखररसनायै घ्रीं घ्रीं घ्रीं घ्रीं घ्रीं ख्रैं ख्रैं ख्रैं ख्रैं ख्रैं क्रूं क्रूं क्रूं क्रूंक्रूं श्रीं श्रीं श्रीं श्रीं श्रीं चफलक्रों चफलक्रों चफलक्रों चफलक्रों चफलक्रों (सुरतपिनी) क्रूं क्रूं क्रूं क्रूं क्रूं गं गं गं गं गं ह्रूः ह्रूः ह्रूः ह्रूः ह्रूः सकचनरमुण्ड कृत (कुण्डलात्त्यै) कुलायै ल्यूं ल्यूं ल्यूं ल्यूं ल्यूं णूं णूं णूं णूं णूं हैं हैं हैं हैं हैं क्लौं क्लौं क्लौं क्लौं क्लौं ब्रूं ब्रूं ब्रूं ब्रूं ब्रूं स्कीः स्कीः स्कीः स्कीः स्कीः ब्जं ब्जं ब्जं ब्जं ब्जं स्हीं स्हीं स्हीं स्हीं स्हीं महाकल्पान्तब्रह्माण्ड चर्वणकरायै हैं हैं हैं हैं हैं अं अं अं अं अं इं इं इं इं इं उं उं उं उं उं स्हें स्हें स्हें स्हें स्हें रां रां रां रां रां गं गं गं गं गं गां गां गां गां गां युगभेद भिन्नगुह्यकाल्येकमूर्तिधरायै फ्रें फ्रें फ्रें फ्रें फ्रें खफ्रें खफ्रें खरें खफ्रें खफ्रें हसफ्रीं हसफ्रीं हसफ्रीं हसफ्रीं हसफ्रीं हसखफ्रें हसखफ्रें हसखफ्रें हसखफ्रें हसखफ्रें क्षरह्रीं क्षरह्रीं क्षरह्रीं क्षरह्रीं क्षरह्रीं ह्रक्षम्लैं ह्रक्षम्लैं ह्रक्षम्लैं ह्रक्षम्लैं ह्रक्षम्लैं (जरक्रीं जरक्रीं जरक्रीं जरक्रीं जरक्रीं) रह्रीं रह्रीं रह्रीं रह्रीं रह्रीं रक्ष्रीं रक्ष्रीं रक्ष्रीं रक्ष्रीं रक्ष्रीं रफ्रीं रफ्रीं रफ्रीं रफ्रीं रफ्रीं क्षह्रम्लव्यूऊं क्षह्रम्लव्यूऊं क्षह्रम्लव्यूऊं क्षहृम्लव्यूउं क्षहृम्लव्यूऊं शतवदनान्तरितैकवदनायै फट् फट् फट् ओं तुरु ओं मुरु ओं हिलि ओं किलिं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः महाघोररावे कालि कापालि महाकापालि विकटदंष्ट्रे शोषिणि संमोहिनि करालवदने मदनोन्मादिनि ज्वालामालिनि शिवारूपि भगमालिनि भगप्रिये भैरवीचामुण्डायोगिन्यादिशतकोटि गणपरिवृते प्रत्यक्षं परोक्षं मां द्विषतो जहि जहि नाशय नाशय त्रासय त्रासय मारय मारय उच्चाटय उच्चाटय स्तम्भय स्तम्भय विध्वंसय विध्वंसय हन हन त्रुट त्रुट विद्रावय विद्रावय छिन्धि छिन्धि पच पच शोषय शोषय मोहय मोहय उन्मूलय उन्मूलय भस्मीकुरु भस्मीकुरु दह दह क्षोभय क्षोभय हर हर प्रहर प्रहर पातय पातय मर्दय मर्दय दम दम मथ मथ स्फोटय स्फोटय जम्भय जम्भय भ्रामय भ्रामय सर्वभूतभयङ्करि सर्वजनवशंकरि सर्वशत्रुशयंकरि ओं ह्रीं ओं क्लीं ओं हूं ओं क्रों ज्वल ज्वल प्रज्वल प्रज्वल कह कह हस हस राज्यधनायुः सुखैश्वर्यं देहि देहि दापय दापय कृपाकटाक्षं मयि वितर वितर छ्रीं स्त्रीं फ्रें हभ्रीं ठ्रीं भ्रीं प्रीं क्रीं क्लीं हां हीं हूं मुण्डे सुमुण्डे चामुण्डे मुण्डमालिनि मुण्डावतंसिके मुण्डासने ग्लूं ब्लूं ज्लूं शवारूढे षोडशभुजे सोद्यते पाशपरशुनागचाप मुद्गर शिवापोत खर्पर नरमुण्डाक्षमाला कर्त्रीनानाङ्कशशवचक्र त्रिशूल करवाल धारिणि स्फुर स्फुर प्रस्फुर प्रस्फुर मम हृदि तिष्ठ तिष्ठ स्थिरा भव त्वं ऐं ओं स्वाहा स्हौः क्लीं स्फ्रों खं खं खं खां खां खां (पदवी) हीं हीं हीं हूं हूं हूं जय जय जय विजय विजय विजय फट् फट् फट् नमः स्वाहा ॥ दशाक्षरत्रुटिरिह कथं पूरणीय इति जिज्ञासाशान्तिः साधकैः सुधीभिः विचार्योहेन कर्तव्या ।

कामकलाकाल्याः प्राणायुताक्षर मन्त्रः- इस प्राणायुताक्षर मन्त्र में अनकों देवियों के मन्त्र हैं ।

मन्त्रः- ओं ऐं ह्रीं श्रीं ह्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें क्रों हौं क्षौं आं स्फ्रों स्वाहा कामकलाकालि, ह्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं क्रीं क्रीं क्रीं ठः ठः दक्षिणकालिके ऐं क्रीं ह्रीं हूं स्त्रीं फ्रें स्त्रीं छ्रीं ख्फ्रें भद्रकालि हूं हूं फट् फट् नमः स्वाहा ओं ह्रीं ह्रीं हूं हूं भगवति श्मशानकालि नरकंकालमालाधारिणि ह्रीं क्रीं कुणपभोजिनि फ्रें फ्रें स्वाहा श्मशानकालि, क्रीं हूं ह्रीं स्त्रीं श्रीं क्लीं फट् स्वाहा कालकालि ओं फ्रें सिद्धिकरालि ह्रीं छ्रीं हूं स्त्रीं फ्रें नमः स्वाहा गुह्यकालि, ओं ओं हूं ह्रीं फ्रें छ्रीं स्त्रीं श्रीं क्रों नमो धनकाल्यै विकरालरूपिणि धनं देहि देहि दापय दापय क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षॄं क्षॄं क्षें झैं क्षों क्षौं क्षः क्रों क्रोः आं ह्रीं ह्रीं हूं हूं नमो नमः फट् स्वाहा धनकालिके, ओं ऐं क्लीं ह्रीं हूं सिद्धिकाल्यै नमः सिद्धिकालि ह्रीं चण्डाट्टहासिनि जगद्ग्रसनकारिणि नरमुण्डमालिनि चण्डकालिके क्लीं श्रीं हूं फ्रें स्त्रीं छ्रीं फट् फट् स्वाहा चण्डकालिके, नमः कमलवासिन्यै स्वाहा महालक्ष्मि ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः महालक्ष्मि, ह्रीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा अन्नपूर्णे, ओं ह्रीं हूं उत्तिष्ठपुरूषि किं स्वपिषिभयं मे समुपस्थितं यदि शक्यमशक्यं वा क्रोधदुर्गे भगवति शमय स्वाहा हूं ह्रीं ओं वनदुर्गे, ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर घोरघोरतरतनुरूपे चट चट प्रचट प्रचट कह कह रम रम बन्ध बन्ध घातय घातय हूं फट्, विजयाघोरे । ह्रीं पद्मावति स्वाहा पद्मावति, महिषमर्दिनि स्वाहा महिषमर्दिनि, ओं दुर्गे दुर्गे रक्षिणि स्वाहा जयदुर्गे ओं ह्रीं दुं दुर्गायै स्वाहा । ऐं ह्रीं श्रीं ओं नमो भगवति मातङ्गेश्वरि सर्वस्त्रीपुरुषवशंकरि सर्वदुष्टमृगवशंकरि सर्वग्रहवशंकरि सर्वसत्त्ववशंकरि सर्वजनमनोहरि सर्वमुखरञ्जिनि सर्वराजवशंकरि सर्वलोकममुं मे वशमानय स्वाहा । राजमातङ्गि उच्छिष्टमातङ्गिनि हूं ह्रीं ओं क्लीं स्वाहा उच्छिष्टमातङ्गि उच्छिष्टचाण्डालिनि सुमुखि देविमहापिशाचिनि ह्रीं ठः ठः ठः उच्छिष्टचाण्डालिनि, ओं ह्लीं ओं बगलामुखि सर्वदुष्टानां मुखं वाचं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ओं स्वाहा बगले, ऐं श्रीं ह्रीं क्लीं धनलक्ष्मि ओं ह्रीं ऐं ह्रीं ओं सरस्वत्यै नमः सरस्वति, आं ह्रीं हूं भुवनेश्वरि ओं ह्रीं श्रीं हूं क्लीं आं अश्वारूढायै फट् फट् स्वाहा अश्वारूढे, ओं ऐं ह्रीं नित्यक्लिन्ने मदद्रवे ऐं ह्रीं स्वाहा नित्यक्लिन्ने । स्त्रीं क्षमकलह्रहसव्य्रूं (बालाकूट) ( बगलाकूट ) ( त्वरिताकूट ) जयभैरवि श्रीं ह्रीं ऐं ब्लूं ग्लौः अं आं इं राजदेवि राजलक्ष्मि ग्लं ग्लां ग्लिं ग्लीं ग्लुं ग्लूं ग्लृं ग्लॄं ग्लॄं ग्लें ग्लैं ग्लों ग्लौं ग्लः क्लीं भ्रीं ध्रीं ऐं ह्रीं क्लीं पौं राजराजेश्वरि ज्वल ज्वल शूलिनि दुष्टग्रहं ग्रस स्वाहा शूलिनि, ह्रीं महाचण्डयोगेश्वरि ध्रीं थ्रीं ण्रीं फट् फट् फट् फट् फट् जय महाचण्डयोगेश्वरि, श्रीं ह्रीं क्लीं प्लूं ऐं ह्रीं क्लीं पौं क्षीं क्लीं सिद्धिलक्ष्म्यै नमः क्लीं पौं ह्रीं ऐं राज्यसिद्धिलक्ष्मि ओं क्रः हूं आं क्रों स्त्रीं हूं क्षौं ह्रां फट् ( त्वरिता कूट) ( नक्षत्रकूट) सकह्रलम क्षखव्रूं (ग्रहकूट) म्लकह्रक्षरस्त्रीं (काम्यकूट) यम्लव्रीं (पार्श्वकूट) ( कामकूट) ग्लक्षकमह्नव्य्रऊं ह्रह्लव्य्रकऊं मफ्रलहलहखफ्रूं म्लव्य्रवऊं (शंखकूट ) म्लक्षकसहह्रूं क्षम्लब्रसहस्हक्षक्लस्त्रीं रक्षलह्रमसहकब्रूं (मत्स्यकूट ) ( त्रिशूलकूट) झसखग्रमऊं ह्रक्ष्मलीं हीं ह्रीं हूं क्लीं स्त्रीं ऐं क्रौं छ्रीं फ्रें क्रीं ग्लक्षकमह्रव्य्रऊं हूं अघोरे सिद्धिं में देहि दापय स्वाहा अघोरे । ओं नमश्चामुण्डे करङ्किणि करङ्कमालाधारिणि किं किं विलम्बसे भगवति शुष्काननि खं खं अन्त्रकरावनद्धे भो भो वल्ग वल्ग कृष्णभुजङ्गवेष्टित तनुलम्बकपाले ह्रष्ट ह्रष्ट हट्ट हट्ट पत पत पताकाहस्ते ज्वल ज्वल ज्वालामुखि अनलनख खट्वांगधारिणि हा हा चट्ट चट्ट हूं हूं अट्टाट्टहासिनि उड्डु उड्डु वेतालमुखि अकि अकि स्फुलिङ्गपिङ्गलाक्षि चल चल चालय चालय करङ्कमालिनि नमोऽस्तु ते स्वाहा विश्वलक्ष्मि, ओं ह्रीं क्ष्रीं द्रीं शीं क्रीं हूं फट् यन्त्रप्रमथिनि ख्फ्रें ल्रीं ज्रीं क्रीं ओं ह्रीं फ्रें चण्डयोगेश्वरि कालि फ्रें नमः चण्डयोगेश्वरि ह्रीं हूं फट् महाचण्डभैरवि ह्रीं हूं फट् स्वाहा महाचण्डभैरवि, ऐं ह्रीं क्लीं फ्रें ऐं ह्रीं श्रीं त्रैलोक्यविजयायै नमः स्वाहा त्रैलोक्यविजये, ऐं ह्रीं श्रीं क्लीं हौं जयलक्ष्मि युद्धे मे विजयं देहि हौं आं क्रों फट् फट् फट् स्वाहा जय लक्ष्मि, ( अतिचण्ड बीज ) महाप्रचण्ड भैरवि हूं फ्रों (टकारयुक्त अतिचण्ड बीज ) फ्रटं हम्लब्रीं बफ्रटं ब्रकम्लब्लक्लऊं रफ्रटं महामन्त्रेश्वरि ओं ह्रीं श्रीं क्लीं हौं हूं वज्रप्रस्तारिणि ठः ठः वज्रप्रस्तारिणि, ओं ह्रीं नमः परमभीषणे हूं हूं नरकङ्कालमालिनि फ्रें फ्रें कात्यायनि व्याघ्रचर्मावृतकटि क्रीं क्रीं श्मशानचारिणि नृत्त्य नृत्त्य गाय गाय हस हस हूं हूंकारनादिनि क्रों क्रों शववाहिनि मां रक्ष रक्ष फट् फट् हूं हूं नमः स्वाहा कात्यायनि । ऐं ह्रीं श्रीं षैं सैं फैं रैं स्हौः षां मीं थूं ह्रां ह्रीं हूं ( योगिनी कूटौ ) हसखफ्रें शिवशक्तिसमरसचण्ड कापालेश्वरि हूं नमश्चण्डकापालेश्वरि, ऐं क्रीं क्लीं पौं सखक्लक्ष्मध्रयब्लीं क्लीं भ्रीं ध्रीं क्लीं भ्रीं ध्रीं महासुवर्णकूटेश्वरि कमलक्षसहब्लूं श्रीं ह्रीं ऐं नमः स्वाहा सुवर्णकूटेश्वरि, ऐं ह्रीं श्रीं आं ग्लीं ईं आं अं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि ऐं ग्लूं अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टे प्रदुष्टानां सर्ववाक् चित्तचक्षुः श्रोत्र मुखगति जिह्वा स्तम्भं कुरु कुरु शीघ्रं वशं कुरु कुरु ऐं क्रीं श्रीं ठः ठः ठः ठः ठः ओं ऐं हूं फट् ठः ठः ओं ग्लूं ह्रीं वार्तालि वाराहि ह्रीं ग्लूं ओं चण्डवार्तालि ऐं ह्रीं श्रीं आं ग्लूं ईं वार्तालि वार्तालि वाराहि वाराहि शत्रून् दह दह ग्रस ग्रस ईं आं ग्लूं हुं फट् जय वार्तालि, ऐं ह्रीं श्रीं (महाबीज ) स्हौः ॐ ह्रीं हूं फ्रें राज्यप्रदे ख्फ्रें हसख्फ्रें उग्रचण्डे रणमर्दिनि हूं फ्रें छ्रीं स्त्रीं सदा रक्ष रक्ष त्वं रूपं मां रूपं च जूं सः मृत्युहरे नमः स्वाहा अः, उग्रचण्डे ऐं ( योगिनीकूट) हसखफ्रें हसखफ्रीं औं ह्रीं हसफ्रेंहूं फ्रें उग्रचण्डे (चण्डेश्वर महाप्रेत बीजे ) स्वाहा श्मशानोग्रचण्डे ऐं ऐं ऐं ऐं ऐं हसखफ्रीं (अमृतकूट) खफ्रीं हसखफ्रीं रुद्रचण्डायै रह्रीं नमः स्वाहा रुद्रचण्डे । ऐं ऐं ऐं ऐं ऐं ( फेत्कारी कूट वामनेत्र विभूषित ) चण्डकूटे ख्फ्रें ग्लक्षकमह्नव्य्रीं प्रचण्डायै नमः स्वाहा प्रचण्डे, ऐं ऐं ऐं ऐं ऐं हसखफ्रें ह्रीं (संधिकूट) चण्डनायिकायै नमः त्रूं नमः स्वाहा चण्डनायिके, ऐं ऐं ऐं ऐं ऐं हसखफ्रें हसखफ्रूं (चण्डेश्वरकूट ईकार बिन्दु युक्त महाप्रेत बीज ) क्लीं नमः स्वाहा चण्डे महादेवि ऐं ऐं ऐं ऐं ऐं हसखफ्रीं चण्डवत्यै क्ष्म्लूं नमः स्वाहा चण्डवति, ऐं ऐं ऐं ऐं ऐं हसखफ्रें क्षम्लकस्हरयब्रूं ख्फ्रीं (अतिप्रेत ) अतिचण्डायै नमः ग्लूं नमः स्वाहा अतिचण्डे ऐं ऐं ऐं ऐं ऐं हसखफ्रें ( श्मशानकूट ) ख्फ्रीं ( महाप्रेत ) चण्डिकायै द्रैं नमः स्वाहा चण्डिके, ऐं ऐं ऐं ऐं ऐं हसखफ्रें स्हफ्रीं क्लीं हूं क्लह्रीं कात्यायन्यै ख्फ्रें कामदायिन्यै हूं नमः स्वाहा ज्वालाकात्यायनि, ऐं ऐं ऐं ऐं ऐं क्लीं हूं श्रीं हभ्रीं महिषमर्दिनि श्रीं ऐं ऐं ऐं ऐं ऐं उन्मत्तमहिष मर्दिनि ऐं ऐं ऐं ऐं ऐं (नक्षत्रकूट शंखकूट) महामहेश्वरि तुम्बुरेश्वरि स्वाहा तुम्बुरेश्वरि, ओं ह्रीं क्लीं हूं ग्लूं आं ऐं हूं स्हौ फ्रें चैतन्यभैरवि फ्रें फ्रें स्हौं क्रों आं ऐं ग्लूं हूं क्लीं ह्रीं ओं फट् ठः ठः चैतन्यभैरवि, ऐं ऐं ऐं ऐं ऐं मुण्डमधुमत्यै शक्ति भूतिन्यै ह्रीं ह्रीं ह्रीं फट् मधुमति । वदवद वाग्वादिनि स्हौं: क्लिन्नक्लेदिनि महाक्षोभं कुरु स्हौः वाग्वादिनि, भैरवि ह्रीं फ्रें ख्फ्रें क्लीं पूर्णेश्वरि सर्वकामान् पूरय ओं फट् स्वाहा पूर्णेश्वरि, ऐं ऐं ऐं ऐं ऐं रक्तरक्ते महारक्त चामुण्डेश्वरि अवतर अवतर स्वाहा रक्तचामुण्डेश्वरि माहेशि, ओं ह्रीं श्रीं त्रिपुरावागीश्वर्यै नमः त्रिपुरावागीश्वरि हसें ( मारकूट) (महाप्रेत बीज) कालभैरवि ( निशाकूट कूर्चकूट तुङ्गप्रतुङ्गकूट ) चण्डवारुणि, ओं अघोरे हा हा घोरे, घोरघोरतरे हूं सर्वर्शशर्वे ह्रें नमस्ते रुद्ररूपे हः हः ओं घोरे ह्रीं श्रीं क्रों क्लू ऐं क्रौं छ्रीं फ्रें क्रीं ख्फ्रें हूं अघोरे सिद्धिं मे देहि दापय स्वाहा क्ष्रूं अघोरे, ओं ह्रीं फ्रें हूं महादिग्वीरे ( महादिगम्बरि ) ऐं श्रीं क्लीं आं मुक्तकेशि चण्डाट्टहासिनि छ्रीं स्त्रीं क्रीं ग्लौं मुण्डमालिनि ओं स्वाहा दिगम्बरि । आं ऐं ह्रीं कामकलाकालेश्वरि सर्वमुखस्तम्भिनि सर्वजनमनोहरि सर्वजन वशंकरि सर्वदुष्टनिमर्दिनि सर्वस्त्रीपुरुषाकर्षिणि छिन्धि शृङ्खलां त्रोटय त्रोटय सर्वशत्रून् जम्भय जम्भय र्द्विषान् निर्दलय निर्दलय सर्वान् स्तम्भय स्तम्भय मोहनास्त्रेण द्वेषिणः उच्चाटय उच्चाटय सर्ववश्यं कुरु कुरु स्वाहा देहि देहि सर्वं कालरात्र्यै कामिन्यै गणेश्वर्यै नमः कालरात्रि । ओं ऐं आं ईं णं ईं ऐह्येहि भगवति किरातेश्वरि विपिन कुसुमावतंसिनिकर्णे भुजगनिर्मोककञ्चुकिनि ह्रीं ह्रीं ह्रं ह्रं कह कह ज्वल ज्वल प्रज्वल प्रज्वल सर्वसिद्धिं दद दद देहि देहि दापय दापय सर्वशत्रून् दह दह बन्ध बन्ध पठ पठ पच पच मथ मथ विध्वंसय विध्वंसय हूं हूं हूं फट् नमः स्वाहा किरातेश्वरि, ऐं ऐं ऐं ऐं ऐं वज्रकुब्जिके हसखफ्रीं प्राणेशि त्रैलोक्याकर्षिणि ह्रीं क्लीं अङ्गद्राविणि स्मराङ्गने अनघे महाक्षोभकारिणि ऐं क्लीं ग्लौः ग्लं ग्लां ग्लिं ग्लीं ग्लुं ग्लूं ग्लृं ग्लॄं ग्ललॄं ग्लें ग्लैं ग्लों ग्लौं ग्लः ग्लौः ग्लौं वज्रकुब्जिके नमो भगवति घोरे महेश्वरि हसखफ्रीं देवि श्रीकुब्जिके रह्रीं स्य्रीं स्य्रूं ङञणनम अघोरामुखि छां छीं छूं किलि किलि विच्चे पादुकां पूजयामि नमः समयकुब्जिके, ओं ऐं ह्रीं क्लीं फ्रें हसफ्रीं हसखफ्रें क्षह्रम्लव्य्रीं भगवति विच्चे घोरे हसखफ्रें ऐं श्री कुब्जिके रह्रीं रह्रूं स्हौं ड्ञणनम अघोरामुखि छां छीं छूं किलि किलि विच्चे स्त्रीं हूं स्हौः पादुकां पूजयामि नमः स्वाहा मोक्षकुब्जिके, नमो भगवति सिद्धे महेशानि हसफ्रां हसफ्रीं हसफ्रूं कुब्जिके रह्रां रह्रीं रहूं खगे ऐ अघोरे अघोरामुखि किलि किलि विच्चे पादुकां पूजयामि नमः भोगकुब्जिके, ऐं ह्रीं श्रीं हसखफ्रें श्य्रों श्य्रों भगवत्यम्ब ( प्राभातिककूट सकारादि युक्त प्राभातिककूट) कुब्जिकायै हसकलक्रीं यां ग्लौं ठौं ऐं क्रूं ङञणनम अघोरामुखि छां छीं छूं किलि किलि विच्चे म्रों श्रीं हसखफ्रें श्रीं ह्रीं ऐं जयकुब्जिके, ऐं ह्रीं श्रीं सहसखफ्रीं स्हौं भगवत्यम्ब ( प्राभातिककूट सकारादि युक्त प्राभातिककूट ईकारयुक्त) कुब्जिके ( बालाकूट) (ईकारयुक्त बालाकूट ) ( बालाकूट ऊकारयुक्त ) ङञणनम अघोरामुखि छां छीं किलि किलि विच्चे फट् स्वाहा हूं फट् स्वाहा नमः ऐं ऐं ऐं सिद्धिकुब्जिके, ऐं ह्रीं श्रीं हसखफ्रीं स्हौः म्लक्षकसहह्रूं सम्लक्षक सहह्रूं स्रह्रफ्रीं ( षष्ठ स्वर विहीनं तु कलाबीजेन भूषितम्। एतद् बीजं सभाभाष्य) कुब्जिके ह्रीं ह्रीं आगच्छ आगच्छ आवेशय आवेशय वेधय वेधय ह्रीं ह्रीं सम्लक्षकसहह्रूं म्लक्षकसहह्रूं नमः स्वाहा आवेशकुब्जिके (महेन्द्रकूट ) हसखफ्रें (पित्सकूट) (मार्जार मणि ऋषि सारङ्ग कूटानि ) ऐं ऐं ऐं ऐं ऐं कालि कालि महाकालि मांसशोणितभोजिनि ह्रां ह्रीं ह्रूं रक्तकृष्णमुखि देवि मां मां पश्यन्तु शत्रवः श्री हृदयशिवदूति श्री पादुकां पूजयामि ह्रां हृदयाय नमः हृदय शिवदूति ऐं ऐं ऐं ऐं ऐं नमो भगवति दुष्टचाण्डालिनि रुधिरमांसभक्षणि कपालखट्वाङ्गधारिणि हन हन दह दह पच पच मम शत्रून् ग्रस ग्रस मारय मारय हूं हूं हूं फट् स्वाहा शिरः शिवदूति श्री पादुकां पूजयामि ह्रीं शिरसे स्वाहा शिरः शिवदूति । ऐं ऐं ऐं ऐं ऐं हसखफ्रां हसखफ्रीं हसखफ्रूं महापिङ्गलजटाभारे विकटरसनाकराले सर्वसिद्धिं देहि देहि दापय दापय शिखाशिवदूति श्रीपादुकां पूजयामि हूं शिखायै वषट् शिखाशिवदूति । ऐं ऐं ऐं ऐं ऐं महाश्मशानवासिनि घोराट्टहासिनि विकटतुङ्गकोकामुखि ह्रीं क्लीं श्रीं महापातालतुलितोदरि भूतवेताल सहचारिणि अनघे कवचशिवदूति श्रीपादुकां पूजयामि कवचाय हूं कवचशिवदूति । ऐं ऐं ऐं ऐं ऐं लेलिहानरसनाभयानके विस्रस्तचिकुरभारभासुरे चामुण्डाभैरवी डाकिनी गणपरिवृते फ्रें ख्फ्रें हूं आगच्छ आगच्छ सान्निध्यं कल्पय कल्पय त्रैलोक्यडामरे महापिशाचिनि नेत्रशिवदूति श्रीपादुकां पूजयामि नेत्रत्रयाय वौषट् नेत्रशिवदूति । ऐं ऐं ऐं ऐं ऐं गुह्यातिगुह्यकुब्जके हूं हूं हूं फट् मम सर्वोपद्रवान् मन्त्रतन्त्रईलि (ति) यन्त्र चूर्णप्रयोगादिकान् परकृतान् करिष्यन्ति तान् सर्वान् हन हन मथ मथ मर्दय मर्दय दंष्ट्राकरालि फ्रें हूं फट् गुह्यातिगुह्य कुब्जिके अस्त्रशिवदूति श्रीपादुकां पूजयामि अस्त्राय फट् अस्त्रशिवदूति । ऐं ऐं ऐं ऐं ऐं हूं हूं हूं हूं हूंकारघोरनादविद्राविद्राविजगत्त्रये ह्रीं ह्रीं ह्रीं प्रसारितायुतभुजे महावेग प्रधाविते क्लीं क्लीं क्लीं पदविन्यासत्रासितसकलपाताले श्रीं श्रीं श्रीं व्यापकशिवदूति जितेन्द्रिये परमशिवपर्यङ्कशायिनि छ्रीं छ्रीं छ्रीं गलद् रुधिरमुण्डमाला धारिणि घोरघोरतररूपिणि फ्रें फ्रें फ्रें ज्वालामालि पिङ्गजटाजूटे अचिन्त्यमहिमबल प्रभावे स्त्रीं स्त्रीं स्त्रीं दैत्यदानवनिकृन्तनि सकलसुरासुरकार्यसाधिके ओं ओं ओं फट् नमः स्वाहा व्यापकशिवदूति । ओं ह्रीं श्रीं क्लीं ऐं क्रों ह्रीं आं हूं ( महापुरुष ) हौं ग्लूं क्रौं हसखफ्रें फ्रों क्रूं छ्रीं फ्रें क्लौं ब्लौं क्लूं स्हौः स्फ्रें ख्रौं जूं ब्रीं कालसंकर्षिणि हूं हूं स्वाहा कालसंकर्षिणि ऐं ह्रीं श्रीं क्लीं हसखफ्रें हूं हूं कुक्कुटि क्रीं आं क्रों फ्रें फ्रों फट् फट् स्वाहा कुक्कुटि ओं ह्रीं क्लीं स्त्रीं फ्रें भ्रमराम्बिके शत्रुमर्दिनि आं क्रों हौं हूं छ्रीं फट् फट् नमः स्वाहा ओं भ्रमराम्बिके, फ्रों धनदे ह्रीं सां सीं सूं संकटादेवि संकटेभ्यो मां तारय तारय श्रीं क्लीं हौं हूं आं फट् स्वाहा संकटादेवि, ओं क्रो हौं भोगवति ॐ ह्रीं यं रं लं वं शं षं सं हं क्षं षं सं हं क्षं षः सः हः क्षः हूं नमोः भगवति महार्णवेश्वरि, त्रैलोक्यग्रसनशीले आं ईं ऊं फट् स्वाहा महार्णवेश्वरि आं क्षीं पीं चूं भगवति घूं जूं (प्रभातकूट) म्लक्षक सहह्रूं चण्डझङ्कारकापालिनि जयकङ्केश्वरि ठः ठः जयकङ्केश्वरि, ओं ह्रीं आं शवरेश्वर्यै नमः शवरेश्वरि । ॐ ऐं आं ह्रीं श्रीं क्लीं हूं फ्रें ख्फ्रें हसखफ्रें पिङ्गले पिङ्गले महापिङ्गले क्रीं हूं फ्रें छ्रीं स्हौः क्रीं क्रों फ्रें स्त्रीं श्रीं फ्रों ब्लौं ब्रीं ठः ठः सिद्धिलक्ष्मि, ओं ऐं ह्रीं क्लीं भगवति महामोहिनि ब्रह्मविष्णु शिवादिसकलसुरासुर मोहिनिसकलं जनं मोहय मोहय वशीकुरु वशीकुरू कामाङ्गद्राविणि कामाङ्कशे स्त्रीं स्त्रीं स्त्रीं क्लीं श्रीं ह्रीं ऐं ओं महामोहिनी, ऐं क्लीं यं क्ष्स्त्रीं हं हां हिं हीं हुं हूं हृं हॄं ह्लृं हें हैं हों हौं हः ह्रीं हसकहलह्रीं सकलह्रीं त्रिपुरसुन्दरि, हूं नमो मूकाम्बिकायै वादिनी मूकय मूकय आं क्लीं ह्रीं स्हें स्हः सौः स्वाहा मूकाम्बिके, ह्रीं क्रौं हूं फट् एकजटे ह्रीं क्रौं हूं नीलसरस्वति, ओं ह्रीं क्रों वीं फट् उग्रतारे, ओं श्रीं ह्रीं ऐं वज्रवैरोचनीये वीं वीं फट् ठः ठः छिन्नमस्ते, ओं नमो भगवत्यै पीताम्बरायै ह्रीं ह्रीं सुमुखि बगले विश्वं मे वशं कुरु कुरु ठः ठः वश्य बगले, हूं रक्ष त्रिकण्टकि, ओं क्रों क्लीं श्रीं क्र: आं स्त्रीं हूं जयदुर्गे रक्ष रक्ष स्वाहा संग्रामजयदुर्गे ह्रीं क्लीं हूं विजयप्रदे । ओं ऐं हौं ग्लूं क्रौं ब्रीं फट् ब्रह्माणि, ओं हौं ग्लूं आं ह्रीं श्रीं वीं माहेश्वरि, व्रीं ब्लौं क्लौं फ्रें क्लूं क्रीं फ्रों जूं ग्लूं स्हौः हूं हूं फट् फट् स्वाहा माहेश्वरि, ह्रीं ऐं क्लीं औं कौमारि मयूरवाहिनि शक्तिहस्ते हूं फ्रें स्त्रीं फट् फट् स्वाहा कौमारि । ओं नमो नारायण्यै जगस्थितिकारिण्यै क्लीं क्लीं क्लीं श्रीं श्रीं श्रीं आं जूं ठः ठः वैष्णवि । ओं नमो भगवत्यै वराहरूपिण्यै चतुर्दशभुवनाधिपायै भूपतित्वं मे देहि दापय स्वाहा वाराहि, ओं आं क्रों हूं जूं ह्रीं क्लीं स्त्री क्षूं क्षौं फ्रों जू फ्रें जिह्वासटाघोररूपे दंष्ट्राकराले नारसिंहि हौं हौं हौं हूं हूं हूं फट् फट् स्वाहा नारसिंह, ओं क्लीं श्रीं हूं इन्द्राणि ह्रीं ह्रीं जय जय क्षौं क्षौं फट् फट् स्वाहा इन्द्राणि, ओं क्रों क्रीं फ्रें फ्रों छ्रीं ख्रौं णीं हसखफ्रें ब्लौं जूं क्लूं ह्रीं व्रीं क्षूं क्रौं चामुण्डे ज्वल ज्वल हिलि हिलि किलि किलि मम शत्रून् त्रासय त्रासय मारय मारय हन हन पच पच भक्षय भक्षय क्रीं क्रीं ह्रीं ह्रीं हूं हूं फट् फट् ठः ठः चामुण्डे, ओं नमः कामेश्वरि कामाङ्कुशे कामप्रदायिके भगवति नीलपताके भगान्तिके महेश्वरि क्लूं नमोऽस्तु ते परमगुह्ये वीं वीं वीं हूं हूं हूं मदने मदनान्तदेहे त्रैलोक्यमावेशय हूं फट् स्वाहा नीलपताके, क्रीं क्रीं हूं हूं हूं हूं क्रों क्रों क्रों श्रीं श्रीं ह्रीं ह्रीं छ्रीं फ्रें स्त्रीं चण्डघण्टे शत्रून् स्तम्भय स्तम्भय मारय मारय हूं फट् स्वाहा चण्डघण्टे । (पद्यार्थः द्विरुक्तं भजत इति विचारणीयम्।) ओं ह्रीं श्रीं हूं क्रों क्रीं स्त्रीं क्लीं स्हजहलक्षम्लवनऊं ( उमाकूट) लक्षमह्रजरक्रव्य्रऊं हस्लक्षकमह्रव्रूं म्लकह्रक्षरस्त्रै चण्डेश्वरि ख्रौं छ्रीं फ्रें क्रौं हूं हूं फट् फट् स्वाहा चण्डेश्वरि, ओं ऐं आं ह्रीं हूं क्रों क्षौं क्रीं क्रौं फ्रें अनङ्गमाले स्त्रियमाकर्षयाकर्षय त्रुट त्रुट छेदय छेदय हूं हूं फट् फट् स्वाहा अनङ्गमाले, ओं ऐं ह्रीं श्रीं क्लीं क्रीं आं क्रों फ्रों हूं क्षूं हसखफ्रें फ्रें हरसिद्धे सर्वसिद्धिं कुरु कुरु देहि देहि दापय दापय हूं हूं हूं फट् फट् स्वाहा हरसिद्धे, ओं क्रों क्रौं हसखफ्रें हूं छ्रीं फेत्कारि दद दद देहि देहि दापय दापय स्वाहा फेत्कारि, ऐं श्रीं आं हौं हूं स्फ्रों स्हौः फ्रें छ्रीं स्त्रीं ठ्रीं ध्रीं प्रीं थ्रीं क्रां ओं लवणेश्वरि, क्रः छ्रीं हूं स्त्रीं फ्रें नाकुलि ओं ऐं आं हूं ह्रीं श्रीं हूं क्लीं जूं मृत्युहारिणि, ओं ऐं ह्रीं हूं नमो भगवति रुद्रवाराहि रुद्रतुण्डप्रहारे क्रं क्रं क्रां क्रां सर्वोत्पातान् प्रशमय प्रशमय क्लीं श्रीं छ्री स्त्रीं फ्रें नमः स्वाहा वज्रवाराहि, ओं ह्रीं क्षौं क्रों हं हं हं हयग्रीवेश्वरि चतुर्वेदमयि फ्रें छ्रीं स्त्रीं हूं सर्वविद्यानां मय्यधिष्ठानं कुरु कुरु स्वाहा हयग्रीवेश्वरि, ओं ऐं आं ह्रीं स्हः परमहंसेश्वरि कैवल्यं साधय स्वाहा परमहंसेश्वरि, ओं ह्रीं श्रीं श्रीं श्रीं क्लीं क्लीं निर्विकारस्थचिदानन्दघनरूपायै मोक्षलक्ष्म्यै अमितानन्तशक्तितत्त्वायै क्लीं क्लीं श्रीं श्रीं श्रीं ह्रीं ओं मोक्षलक्ष्मि, ओं क्रीं नमो ब्रह्मवादिन्यै क्रीं ओं नमः स्वाहा ह्रीं क्लीं हूं फ्रें शातकर्णि महाघोररूपिणि ओं श्रीं छ्रीं स्त्रीं फट् फट् स्वाहा शातकर्णि, ओं ओं ज्वल ज्वल प्रज्वल प्रज्वल महेश्वरि सर्वमुखरूपे जातवेदसि ब्रह्मास्त्रेण नाशय सचराचरं जगत् स्वाहा जातवेदसि, ओं आं ऐं क्रों क्रीं श्रीं क्लीं हूं फ्रें महानीले प्रलयाटोप घोरनाद घुर्घुरे आत्मानमुपशमय जूं सः स्वाहा महानीले, ओं क्लीं क्रां क्लीं ब्रह्मविद्ये जगद्ग्रसनशीले महाविद्ये ह्रीं ह्रूं ह्रीं विष्णुमाये क्षोभय क्षोभय क्लीं क्रों आं स्हीं शिवे सर्वास्त्राणि ग्रस ग्रस हूं फट्, ओं स्हीं बगलामुखि सर्वशत्रून् स्तम्भय स्तम्भय ब्रह्मशिरसे ब्रह्मास्त्राय, हूं क्लीं स्हीं ओं नमः स्वाहा विष्णुमाये, ओं ह्रीं फ्रें ख्फ्रें श्रीं क्लीं हूं छ्रीं स्त्रीं गुह्येश्वरि महागुह्यविद्यासम्प्रदायबोधिके आं क्रों ग्लू फट् कृष्णलोहितनूदरि हौं हां हीं फट् नमः ठः ठः गुह्येश्वरि, ओं नमो श्वेतपुण्डरीकासनायै प्रतिसमयविजयप्रदायै भगवत्यै अपराजितायै क्रः श्रीं क्लीं फट् स्वाहा ओं अपराजिते, ओं ह्रीं हं हां महाविद्ये मोहय विश्वकर्मकम् ऐं श्रीं क्लीं त्रैलोक्यमावेशय हूं फट् फट् महाविद्ये, ऐ स्हौः ख्फ्रें डलखल हक्षखमव्य्रूं एह्येहि भगवति वाभ्रवि महाप्रलयताण्डवकारिणि गगनग्रासिनि श्रीं हूं छ्रीं स्त्रीं फ्रें शत्रून् हन हन सर्वैश्वर्यं दद दद महोत्पातान् विध्वंसय विध्वंसय सर्वरोगान् नाशय नाशय ओं श्रीं क्लीं हौं आं महाकृत्याभिचारग्रहदोषान् निवारय निवारय मथ मथ क्रों जूं ग्लूं हसखफ्रीं ख्फ्रें स्वाहा वाभ्रवि, ओं ह्रीं श्रीं हूं भगवति महाडामरि डमरुहस्ते नीलपीतमुखि जीवब्रह्मगलनिष्पेषिणि, छ्रीं स्त्रीं फ्रें ख्फ्रें महाश्मशानरङ्गचर्चरी गायिके तुरु तुरु मर्द मर्द मर्दय मर्दय हसखफ्रें स्वाहा डामरि, ओं ह्रीं फ्रें वेतालमुखि चर्चिके हूं छ्रीं स्त्रीं ज्वालामालि विस्फुलिङ्गमणि महाकापालिनि कात्यायनि, श्रीं क्लीं ख्फ्रें कह कह धम धम ग्रस ग्रस आं क्रों हौं नरमांसरूधिरपरिपूरितकपाले ग्लूं क्लौं ब्लूं णीं णीं णीं फट् फट् स्वाहा चर्चिके, ह्रीं ह्रीं महामङ्गले महामंगलदायिनि अभये, भयहारिणि स्वाहा अभये । ओं ऐं क्रैं हौं स्हौः उत्तानपादे एकवीरे, हस हस गाय गाय नृत्य नृत्य रक्ष रक्ष क्षूं फ्रों जूं ब्रीं क्लूं पाशघण्टामुण्डखट्वांगधारिणि फट् फट् नमः ठः ठः एकवीरे, ओं ह्रीं हूं ऐं श्रीं क्लीं आं क्रों हौं भगवति महाघोरकरालिनि तामसि महाप्रलयताण्डविनि चर्चरीकरतालिके जय जय जननि जम्भ जम्भ महाकालि आवेशिन्यै फट् स्वाहा आवेशिनि, ओं ह्रीं श्रीं क्लीं छ्रीं स्त्रीं ख्फ्रें हूं फट् करालिनि, मायूरिशिखिपिच्छिकाहस्ते सद्यो धनं ख्फ्रें क्लौं पां स्त्रीं ऋक्षकर्णि जालन्धरि मां मां द्विषन्तु शत्रवः नन्दयन्तु भूपतयो भयं मोचय हूं फट् स्वाहा मायूरि, ओं ऐं ग्लूं क्रों इन्द्राक्षि हूं हूं हूं फट् फट् फट् स्वाहा इन्द्राक्षि, क्रीं क्रों क्रूं क्रां ह्रीं फ्रों घोणकि घोणकिमुखि तुभ्यं नमः स्वाहा घोणकि, ऐं ह्रीं श्रीं हूं क्लीं फ्रें छ्रीं फ्रें हसखफ्रें भीमादेवि भीमनादे भीमकरालि क्ष्रूं हसखफ्रीं फ्रों श्रीं सिद्धेश्वरि सहकह्रीं स्हकह्रलह्रीं सक्लह्रकह्रीं महाघोरघोरतरे भगवति भयहारिणि मां द्विषतो निर्मूलय निर्मूलय विद्रावय विद्रावय उत्सादय उत्सादय महाराज्यलक्ष्मीं वितरय वितरय देहि देहि दापय दापय ख्फ्रें हसख्फ्रीं ग्लूं स्हौः हौं हूं क्षौं ब्लीं हौं जय जय राक्षसक्षयकारिणि ओं हीं हूं ठः ठः ठः फट् फट् फट् नमः स्वाहा भीमादेवि, ओं ऐं श्रीं हीं हूं फ्रें ख्फ्रें हसखफ्रीं हसख्फ्रें फें प्रविश संसारं महामाये फें फट् ब्रह्मशिरोनिकृन्तनि विष्णुतनुनिर्दलिनि जे जम्भिके स्तें स्तम्भिके छिन्दि छिन्दि भिन्दि भिन्दि दह दह मथ मथ पच पच पञ्चशवारूढे पञ्चागमप्रिये ग्लूं ब्लीं ख्रौं श्रीं क्लीं फें पञ्चपाशुपतास्त्रधारिणि हूं हूं हूं फट् फट् स्वाहा ब्रह्मनिकृन्तनि, ओं नमः परशिवविपरीताचारकारिणि हीं श्रीं क्लीं छ्रीं स्त्रीं महाघोरविकरालिनि खण्डार्धशिरोधारिणि भगवत्युग्रे फ्रें ख्फ्रें हसफ्रीं हसखफ्रें (प्राभातिककूट) म्लक्षकसहह्रूं हूं फट् स्वाहा, ह्रीं हूं अघमस्तके क्रीं ओं हूं फें स्त्रीं फ्रों चण्डखेचरी ज्वल ज्वल प्रज्वल प्रज्वल निर्मांसदेहे ठः ठः चण्डखेचरी, ओं नमः प्रचण्डघोरदावानलवासिन्यै ह्रीं ह्रूं समयविद्याकुलतत्त्वधारिण्यै महामांसरुधिरप्रियायै छ्रीं स्त्रीं क्लीं धूमावत्यै सर्वज्ञतासिद्धिदायै फ्रें फट् स्वाहा धूमावति । ऐं ह्रीं आं ह्रां सौः क्लीं महाभोगिराजभूषणै सृष्टिस्थितिप्रलयकारिणि हूं हूंकारनादभूरिकालनाशिनि भ्रामरी भ्रामरी डमरुभ्रामिणि ऐं क्लीं स्फ्रों छ्रीं स्त्रीं फ्रें खफ्रें हसखफ्रीं हसख्फ्रें फट् नमः स्वाहा तामसि, ओं ऐं समरविजयदायिनि मत्तमातड्यायिनि श्रीं आं क्रः भगवति जयन्ति समरे जयं देहि देहि मम शत्रून् विध्वंसय विध्वंसय विद्रावय विद्रावय भञ्ज भञ्ज मर्दय मर्दय तुरु तुरु श्रीं क्लीं स्त्रीं नमः स्वाहा जयन्ति, ॐ श्रीं आं क्रों क्ली हूं क्ष्रुं हैं एकानंशे डमरुडामरि नीलाम्बरे नीलविभूषणे नीलनागासने सकलसुरासुरान् वशं कुरु कुरु जन्यिके कन्यिके सिद्धदे वृद्धिदे छ्रीं स्त्रीं हूं क्लीं फ्रें हौं फट् स्वाहा एकानंशे, ऐं ब्रह्मवादिन्यै ब्रह्मरूपिण्यै ठः ठः ब्रह्मरूपिणि ओं ह्रीं श्रीं क्लीं णीं भगवति नीललोहितेश्वरि त्रिभुवनं रञ्जय रञ्जय सकलसुरासुरान् आकर्षयाकर्षय नमः स्वाहा नीललोहितेश्वरि, ऐं श्रीं त्रिकालवेदिन्यै स्वाहा त्रिकालवेदिनि, ओं श्रीं ह्रीं क्लीं स्त्रीं फ्रें हूं फट् ब्रह्मवेलाल राक्षसि क्रीं क्षूं फ्रों विष्णुशवातंसिके छ्रीं स्हौः ग्लूं महारुद्रकुणपारूढे ऐं आं हौं फट् फट् फट् नमः स्वाहा कोरङ्गि, ओं ऐं श्रीं ह्रीं क्लीं हौं हूं आं छीं स्त्रीं हूं फ्रें क्रीं क्लौं स्वाहा रक्तदंति, कः क्लीं णीं फ्रें ख्फ्रें हसखफ्रीं हसख्फ्रें क्षरह्रीं जरक्रीं रह्रीं र्श्रीं फट् स्वाहा भूतभैरवि, ऐं श्रीं आं ईं नमः षडाम्नायपरिपालिन्यै शोषिण्यै द्राविण्यै नामक्यै भ्रामक्यै जूं ब्लूं सौः कुलकोटिन्यै (कुलकोटिट्न्यै) काकासनायै फ्रें फट् ठः ठः कुलकुट्टिनि, ओं क्लीं ग्लूं ह्रीं स्त्रीं हूं फें छ्रीं फ्रों कामाख्यायै फट् स्वाहा कामाख्ये, ऐं आं हौं स्हौः क्रों जूं चतुरशीतिकोटिमूर्तये विश्वरूपायै ब्रह्माण्डजठरायै ओं स्वाहा विश्वरूपे, आं ईं ऊं ऐं औं क्षेमङ्कर्य्यै ठः ठः क्षेमङ्करि, ऐं ओं ह्रीं क्लीं निगमागमबोधिते सद्योधन प्रदे भगवति कुलेश्वरि हूं फट् ठः ठः कुलेश्वरि, ऐं क्लीं जगदुन्मादिन्यै कामाङ्कुशायै विश्वविद्राविण्यै स्त्रीपुरुषमोहिन्यै ह्रीं हूं स्त्रीं स्वाहा कामाङ्कुशे, ओं नम: सर्वधर्मध्वजायै सकलसमयाचारबोधितायै हूं तारिणि भगवति हाटकेश्वरि ग्लूं ब्लीं भ्रूं द्रैं श्रीं ऐं फ्रों फ्रें ख्फ्रें मम शत्रून् मारय मारय बन्धय बन्धय मर्दय मर्दय पातय पातय महेश्वरि धनधान्यायुरारोग्यैश्वर्यं देहि देहि दापय दापय ठ्रीं ध्रीं थ्रीं प्रीं हौं आं क्रों ऐं ओं नमः स्वाहा हाटकेश्वरि, ओं आं ऐं ह्रीं श्रीं शक्तिसौपर्णि कमलासने उच्चाटय उच्चाटय विद्वेषय विद्वेषय हूं फट् स्वाहा शक्तिसौपर्णि, ओं ऐं ह्रीं श्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें ख्फ्रें हसफ्रीं हसख्फ्रें श्लां रक्ष्रीं जरक्रीं रह्रीं भगवति महामारि जगदुन्मूलिनि कल्पान्तकारिणि शिरोनिविष्ट वामचरणे दिगम्बरे समयकुलचक्रचूडालये मां रक्ष रक्ष त्राहि त्राहि पालय पालय प्रज्वलदावानलज्वाला जटालजटिले हं हं हं नमः स्वाहा महामारि । ओं ऐं रक्ताम्बरे रक्तस्रगनुलेपने महामांसरक्तप्रिये महाकान्तारे मां त्राहि त्राहि ( श्रीं) स्त्रीं क्लीं ह्रीं हूं फ्रें फट् स्वाहा मङ्गलचण्डि । ह्रीं फट् नमश्चण्डोग्रकालिनि परमशिवशक्ति सासरस्यनिर्वाणदायिनि नरकङ्कालधारिणि ब्रह्मविष्णुकुणपवाहिनि ऐं ओं फ्रें प्रत्यक्षं परोक्षं मां द्विषन्ति ये तानपि हन हन नाशय नाशय कूष्माण्डडाकिनी स्कन्द वेतालभयं नुद नुद कोकामुखि स्वाहा, ओं ह्रीं क्लीं फ्रें हूं ओं ह्रीं हूं श्मशानशिखा चारिण्यै भगवत्यै ज्वालाकाल्यै छ्रीं स्त्रीं फ्रें क्रीं फ्रों फट् नमः स्वाहा ज्वालाकालि, ऐं श्रीं क्लीं आं क्रों क्रीं ( अतिचण्ड) छ्रीं स्त्रीं घोरनादकालि सिद्धिं मे देहि सर्वविघ्नमुपशमय सिद्धिकरालि सिद्धिविकरालि हूं हूं फट् स्वाहा घोरनादकालि, ह्रीं हूं फ्रें ख्फ्रें छ्रीं उग्रकाल्यै खेचरीसिद्धिदायिन्यै परापरकुलचक्रनायिकायै ग्लूं क्रौं स्त्रीं क्षौं क्लीं त्रिशूलझंकारिण्यै नमः स्वाहा उग्रकालि, हौं स्हौः सौः क्रीं ह्रीं फ्रें फ्रों हूं फट् वेतालकालि, श्रीं ह्रीं ऐं क्लीं क्रीं भगवति संहारकालि ब्रह्माण्डं पिष पिष चूर्णय चूर्णय मां रक्ष रक्ष जं क्लौं हूं हूं हूं फट् फट् नमः स्वाहा संहारकालि । ओं ऐं ह्रीं श्रीं क्लीं महाघोरविकटरूपाये ज्वलदनलवदनायै सर्वज्ञतासिद्धिदायै क्रीं फ्रें हूं नमः फट् स्वाहा रौद्रकालि, फ्रें चण्डाट्टहासिनि ख्फ्रें ब्रह्माण्डमर्दिनि हसफ्रीं ब्रह्मविष्णुशिव भक्षिणि हसखफ्रें मृत्मृत्युदायिनि ( नक्षत्र कूट) भक्तसिद्धिविधायिनि म्लक्षकसहह्रूं भगवति कृतान्तकालि हूं फट् रक्षक्रीं ऊं नमः फट् स्वाहा कृतान्तकालि, ओं ऐं श्रीं क्लीं फ्रें क्रीं छ्रीं स्त्रीं हूं भीमकालि, क्रीं क्रीं क्षूं क्रौं व्रीं प्रेतशिवपर्यङ्कशायिनि महाभैरवविनादिनि पशुपाशं मोचय मोचय स्त्रीं फ्रें ख्रौं फ्रों चण्डकालि हूं फट् फट् चण्डकालि, सौः ब्लीं ठौं प्रीं ईं धनकालि धनप्रदे धनं मे देहि दापय क्रीं फ्रें हूं विषधरवज्रिणि क्लीं श्रीं नमः स्वाहा धनकालि, ओं स्फ्रों ( सुदीर्घकूटः ) ब्लौं क्लौं घोरकालि विश्वं वशीकुरु वशीकुरु सर्वं काव्यं (कार्य) साधय साधय करालि विकरालि छ्रीं स्त्रीं फ्रें प्रेतारूढे प्रेतावतंसे ह्रीं श्रीं क्लीं राजानं मोहय मोहय हूं फट् नमः घोरकालि, ऐं ह्रीं श्रीं क्लीं छ्रीं स्त्रीं फ्रें क्रीं फट् ठः ठः सन्त्रासकालि क्रीं क्रीं ह्रीं ह्रीं हूं हूं लेलिहानरसनाकराले रोरूयमानसजीवशिवानक्षत्रमाले छ्रीं स्त्रीं फ्रें प्रेतकालि भगवति भयानके मम भयमपनय स्वाहा प्रेतकालि, ओं ऐं ह्रीं हूं क्लूं भ्रूं ख्रौं क्रः फ्रें प्रलयकालि, प्रलयकारिणी नवकोटि कुलाकुलचक्रेश्वरि श्रीं घ्रीं ब्लूं म्लैं हभ्रीं परमशिवतत्त्वसमयप्रकाशिनि क्रः फट् स्वाहा प्रलय कालि आं क्रीं क्लीं श्रीं ऐं विभूतिकालि सम्पदं मे वितर वितर सौभ्या भव वृद्धिदा भव सिद्धिदा भव जय जय जीव जीव अं थ्रां इं ठ्रीं उं ध्रीं एं प्रीं ठः ठः फट् फट् फट् नमः स्वाहा ओं ओं ओं विभूतिकालि । ओं क्रों ह्रीं क्लीं छ्रीं फ्रें स्त्रीं श्रीं ऐं जयकालि ऐं परमचण्डे महासूक्ष्मविद्यासमयप्रकाशिनि क्ष्रौं प्लुं वफलुँ नमः स्वाहा जयकालि, ऐं श्रीं ओं फ्रां फ्रीं फ्रूं फ्रें फ्रों फ्रौं भोगकालि हसखफ्रें हसखफ्रैं फट् फट् फट् स्वाहा भोगकालि, हूं नमः कल्पान्तकालि भगवति भीमरावे खफह्रूं भौं फ्रूं म्रूं बं मेघमाले महामारीश्वरि विद्युत्कटाक्षे अरूपे बहुरूपे विरूपे ज्वलितमुखि चण्डेश्वरि रह्रीं हभ्रीं स्वाहा कल्पान्तकालि, ओं छ्रीं ज्रीं ब्लीं डामरमुखि वज्रशरीरे हूं सन्तानकालि फट् ठः ठः मन्थान कालि ( सन्तान कालि ), ओं ह्रीं हूं रलहक्षसमहफ्रछ्रीं कहलश्रीं ह्लक्षकमह्रसव्य्रऊं क्षम्लकस्हरयब्रुं क्षहलीं दुर्जयकालि हट्टायुधधारिणि वज्रशरीर रश्रीं रह्रीं क्षहल्रीं कालविध्वंसिनि कुलचक्रराजेश्वरि स्त्रां स्त्रीं स्त्रूं स्तृं स्त्रें स्त्रैं स्त्रों स्त्रौं स्त्रः फट् फट् फट् स्वाहा दुर्जयकालि, ऐं आं ईं ऊं ह्रीं श्रीं क्लीं हूं घोराचार रौद्रे महाघोरवाडवाग्नि ग्रस ग्रस महाबले महाचण्डयोगेश्वरि नमः ठः ठः कालकालि, ऐं क्रैं व्रूं ( महारुद्रान्त मस्तक; पयो बीजं ‘वं’) वज्रकालि महाबले क्ष्रौः क्ष्रौं सद्यो महाप्रपञ्चरूपे रौषिकानलं पत पत फेरुमुखि योगिनीडाकिनीखेचरीभूचरी सु ( ख) रूपिणि चक्रसुन्दरी महाकालि कापालि रीं णीं ( थ्रीं ) रक्ष्रां कह कह त्वां प्रपद्ये तुभ्यं नमः स्वाहा वज्रकालि, ओं ऐं ह्रीं श्रीं क्लीं सिद्धियोनि महाराविणि परम गुह्यातिगुह्य मङ्गले विद्याकालि ब्लां हफ्रीं फ्रीं भ्रीं स्क्रीं (स्कीं) (चान्तस्थ कान्त एव च ) रछ्रूं ज्रूं प्रीं छ्रीं धीवरी स्वरूपिणि शवरी पीवरी चर्चिके भक्षिके रक्षिके हें जां ठः ठः ठ: फट् फट् फट् विद्याकालि, ओं आं ईं ऐं प्रीं थ्रीं ग्रीं स्रूं म्रैं म्लौं ख्रूं छ्रूं ट्रूं म्रीं यं यां यिं यीं युं यूं यृं यॄं य्लृं यें यैं यौं यौं यः भौं स्वाहा शक्तिकालि, ओं हसखफ्रें नमश्चण्डातिचण्डे मायाकालि कालवञ्चनि महाङ्कुशे ( नन्दनकूट ) पातालनागवाहिनि गगनग्रासिनि ब्रह्माण्डनिष्पेषिणि हं हं हं नमो नमो नमः हूं हूं हूं ओं ह्रीं हूं क्रैं ख्फ्रें महाचण्डवज्रिणि भ्रमरि भ्रामरि महाशक्तिचक्रकर्तरीकुलार्णवचारिणी फिं फां फें फूं फौं समय विद्यागोपिनि ( किरीटीकूट ) म्लब्य्रमीं स्हक्ष्लमह्रजूं महाकालि समयलाभं कुरु कुरु विद्यां प्रकाशय प्रकाशय क्रां ह्रीं क्रौं क्रैं ह्रौं क्रं क्रः फट् स्वाहा महाकालि, ऐं परापररहस्यसाधिके कुलकालि फ्रें छ्रीं स्त्रीं ह्रीं हूं क्लीं ग्लूं हफ्री मक्षौः फट् फट् फट् कुलकालि, ओं ह्रीं क्लीं हूं फ्रें परापरपरम रहस्य कालिकुलक्रम परम्पराप्रचारिणि भगवति नादकालि करालरूपिणि डलखलहक्षमखव्य्रूँ फ्रें खफ्रें हसफ्रीं हसखफ्रें मम शत्रून् मर्दय मर्दय चूर्णय चूर्णय पातय पातय नाशय नाशय भक्षय भक्षय सखक्लक्ष्मध्रयब्लीं ज्लकहलक्षव्रमथ्रीं सहलक्षव्रठक्षी ( शृङ्खलाकुट ) (दण्डकुट) नवकोटिकुलाकुलचक्रेश्वरि सकल गुह्यानन्ततत्त्वधारिणि कूं चूं टूं तूं पूं मां कृपय कृपय ह्रीं हूं फ्रें चतुरशीतिकोटि ब्रह्माण्डसृष्टिकारिणि प्रज्वलज्वलनलोचने वज्रसमदंष्ट्रायुधे दुर्निरीक्ष्याकारे भगवति मुण्डकालि कह कह तुरु तुरु दम दम चट चट प्रचट प्रचट ( हरिहराख्यं तत्कूटं) (कूट कूटाख्यमेव च ) (पत्रकूटं) सर्वसिद्धिं देहि देहि सर्वैश्वर्यं दापय दापय विद्युदुज्ज्वलजटे विकटसटे महाविकटकटे ह्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें नमः ठः ठः मुण्डकालि । ॐ ऐं आं श्रीं क्लीं ह्रीं क्षूं ब्लीं स्हफ्यूं औं क्कीं धूमकालि सर्वमेव में वशं कुरु कुरु पाहि पाहि जम्भिके करालिके पूतिके घोणिके खं खं खं फट् नमः धूमकालि, ऐं क्रों फ्रें छ्रीं क्लीं आज्ञाकालि ममाज्ञां राजानः शिरसा धारयन्तु हूं फट् स्वाहा आज्ञाकालि, ओं ह्रीं क्रौं ड्रीं ड्रैं तिग्मकालि तिग्मरूपे तिग्मातितिग्मे भ्रमं मोचय स्वं प्रकाशय स्वाहा तिग्मकालि, ओं ऐं ह्रीं छ्रीं स्त्रीं फ्रें श्रीं क्लीं हूं महाकालि लेलिहानरसनाभयानके घोरतरदशनचर्वितब्रह्माण्डे चण्डयोगीश्वरी शक्तितत्त्वसहिते गां जां डां दां रां प्रचण्ड चण्डिनि (सद्योधनं ) महामारीसहायिनि भगवति भयानके चामुण्डायोगिनी डाकिनी शाकिनी भैरवी मातृगणमध्यगे जय जय कह कह हस हस प्रहस प्रहस जम्भ जम्भ तुरु तुरु धाव धाव श्मशानवासिनि शववाहिनि नरमांसभोजिनि कङ्कालमालिनि फें फें फें तुभ्यं नमो नमः स्वाहा महारात्रिकाल हसखफ्रें भगवति संग्रामकालि संग्रामे जयं देहि देहि मां द्विषतो मम वशे कुरु कुरु पां पीं पूं पैं पौं ज्वल ज्वल प्रज्वल प्रज्वल विद्युत्केशि पातालनयनि ब्रह्माण्डोदरि महोत्पातं प्रशमय प्रशमय ह्रीं हूं छ्रीं स्त्रीं फ्रें नमः ठः ठः संग्रामकालि, ऐं फ्रें छ्रीं हूं क्षौं नक्षत्रनरमुण्डमालालंकृतायै चतुर्दशभुवनसेवितपादपद्मायै भगवत्यै शवकालिकायै यूं रूं लूं वूं शूं षूं सूं हूं क्षूं दुष्टग्रहनाशिन्यै शुभफलदायिन्यै रुद्रासनायै रह्रीं ययक्ष्रीं हं हं हं खं खं खं हूं हूं हूं डं डं डं फट् फट् फट् नमः ठः ठः शवकालि ऐं ह्रीं क्रीं क्रीं क्रूं क्रें क्रैं क्रों क्रौं (पूर्व सन्ध्यक्षरे हींनं नाद हींनं तथा प्रिये) क्ष्रां क्ष्रीं क्ष्रूं क्ष्रैं क्ष्रौं वमदग्निमुखि फेरूकोटिपरिवृते विस्वस्तजटाभारे भगवति नग्नकालि रक्ष रक्ष पाहि पाहि परमशिवपर्यङ्कनिवासिनि ग्रीं घ्रीं ज्रीं झ्रीं ड्रीं ढ्रीं द्रीं ध्रीं ब्रीं भ्रीं विकरालमूर्तिकतामुपहृत्य दर्शय हूं नमः स्वाहा नग्नकालि, आं क्रों ऐं स्हों: (सर्गहीनं प्रेतबीजं त्रस्थनादकलान्वितम् ) भ्रूं डूं ल्यूं ब्रैं रूधिरकालिकायै निपीतबालनररुधिरायै त्वगस्थिचर्मावशिष्टायै महाश्मशान धावन प्रचलित पिङ्गजटाभारायै क्ष्रौं थ्रौं च्रौं फ्रौं ख्रौं ममाभीष्टसिद्धिं देहि देहि वितर वितर हूं डाकिनि राकिनि शाकिनि काकिनि लाकिनि हाकिनि सद्योधनानि नररुधिरं पिब पिब महामांसं खाद खाद ऐं ओं श्रीं ह्रीं क्लीं हूं फ्रें छ्रीं स्त्रीं फट् ठः ठः रुधिरकालि, क्रीं करङ्कधारिणि कङ्कालकालि प्रसीद प्रसीद विद्यामावाह्यामि तवाज्ञया समागत्यमयि चिरं तिष्ठतु ठः ठः कङ्कालकालि, ओं ऐं श्रीं आं ऊं ह्रीं क्लीं हूं फ्रें (अतिचामुण्डा ) क्लीं भगवति भयङ्करकालि त्रैलोक्यदुर्निरीक्ष्यरूपे नवकोटिभैरवी चामुण्डा शतकोटिपरिवृते मम द्विषतो हन हन मथ मथ पच पच विद्रावय विद्रावय पातय पातय निःशेषय निःशेषय रह्रीम ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं नमः फट् भयङ्करकालि, ओं ह्रीं श्रीं क्लीं ध्रीं स्त्रीं फ्रें ( भस्मली) (पाशहीनं भस्म बीजं षष्ठस्वरविभूषितम् ) ( तदेव वाग्भवयुतं ) फ्रों भ्रों क्षरह्रीं म्ररक्ष्रीं रक्ष्रीं स्वाहा फेरुकालि, ऐं हं प्रचण्डाक्षिवितते विकटकालि फां फीं फूं रह्रैं रह्रैं स्कीः स्कीः त्रुट त्रुट नमः ठः ठः विकटकालि, क्रं हूं आये आये माये ताये प्रचण्डचण्डे रक्षिणि भक्षिणि दक्षिणी ठः ठः करालकालि, ओं फ्रें सर्वाभयप्रदे सर्वसम्पत्प्रदे चटिनि वटिनि कटिनि स्फुर स्फुर प्रस्फुर प्रस्फुर ग्रां ग्रीं ग्रूं ग्रौं ग्रः नमः स्वाहा फ्रें ख्फ्रें ओं ऐं आं क्रों क्रीं श्रीं ह्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें ध्व्रीं क्रूं श्रूं क्रौं घोरघोतरकालि ब्रह्माताण्डवर्हिणि निर्गतमस्तके जटाविधूननचकिततपोलोके ज्वालामालिनि संमोहिनि संहारिणि सन्तारिणि क्लां क्लीं क्लूं बलिं गृह्ण गृह्ण खादय खादय भक्ष भक्ष सिद्धिं देहि देहि मम शत्रून् नाशय नाशय मथ मथ विद्रावय विद्रावय मारय मारय स्तम्भय स्तम्भय जम्भय जम्भय स्फोटय स्फोटय विध्वंसय विध्वंसय उच्चाटयोच्चाटय हर हर तुरु तुरु दम दम मर्द मर्द भस्मीकुरु भस्मीकुरु सर्वभूतभयङ्करि सर्वशत्रुक्षयंकरि फ्रें ख्फ्रें हसफ्रीं हसख्फ्रें सर्वजन सर्वेन्द्रियहारिणि त्रिभुवनमारिणि संसारतारिणि स्फ्रें स्फौं ज्रौं क्ष्रौं म्लैं क्लीं ब्लीं श्रीं प्रसीद भगवति नमः स्वाहा । ह्रीं हूं क्लीं छ्रीं घोरघोरतकालि ह्रीं फ्रें क्रों ग्लूं छ्रीं स्त्रीं हूं स्फ्रों ख्फ्रें हसफ्रीं हसखफ्रें क्रैं स्हौः फट् स्वाहा कामकलाकालि ख्फ्रें रह्रीं रज्रीं रक्रीं रक्ष्रीं रछ्रीं यहसखफ्रीं फट् कामकलाकालि । (परा ) हूं फट् फ्रें कामकलाकालिकायै नमः स्वाहा कामकलाकालि, क्रों स्फ्रों फ्रें ख्फ्रें हूं कामकलाकालि क्लीं क्रीं हूं क्रों स्फ्रों कामकलाकालि स्फ्रों क्रोंहूं क्रीं क्लीं स्वाहा कामकलाकालि सर्वशक्तिमयशरीरे सर्वमन्त्रमयविग्रहे महासौम्यमहाघोररूपधारिणि भगवति कामकलाकालि क्रः श्रीं क्लीं ऐं आं क्रों हूं छ्रीं स्त्रीं फ्रें ख्फ्रें क्रैं स्क्रौं: रक्ष्रीं वं रह्रीं क्षह्रम्लव्य्रऊँ म्लक्षकसह ह्रूं ह्रस्लहसकह्रीं स्हजलहक्षम्लवनऊँ सग्लक्षमहरह्रूं हूं हूं हूं फट् फट् नमः स्वाहा ।।

कामकलाकाली महाकालसंहिता कामकलाखण्ड जारी……..क्रमशः

Leave a Reply

Your email address will not be published. Required fields are marked *