किङ्किणी स्तोत्रं, Kinkini Stotram किं किं दुःखं सकल जननि ! क्षीयते न स्मृतायाम्

0

नित्य पूजा के अंत में या किसी भी

अनुष्ठान आदि के अंत में हाथो में पुष्प अक्षत लेकर यह पढ़ना चाहिए

|| किङ्किणी स्तोत्रं ||

किं किं दुःखं सकल जननि ! क्षीयते न स्मृतायाम् |

का का कीर्तिः कुल कमलिनी प्राप्यते नार्चितायां || 1 ||

किं किं सौख्यं सुरवर नुते ! प्राप्यते न स्तुतायाम् |

कं कं योगंत्वयि न तनुते चित्तमालम्बितायाम् || 2 ||

स्मृता भव – भय – ध्वंसि, पूजिताऽसि शुभङ्करि |

स्तुता त्वं वाञ्छितां देवि ! ददासि करुणाकरे || 3 ||

परमानन्द बोधाद् विरुपे ! तेजः स्वरुपिणि,

देव वृन्द शिरो रत्न निघृष्टचरणाम्बुजे !

चिद् विश्रान्ति महा सत्ता मात्रे मात्रे ! नमोऽस्तु ते || ३ ||

सृष्टि स्थित्युपसंहार हेतु भूते सनातनि !

गुण त्रयात्मिकाऽसि त्वं जगतः करणेच्छया || ४ ||

अनुग्रहाय भूतानां गृहीत दिव्य विग्रहे !

भक्तस्य मे नित्य पूजा युक्तस्य परमेश्वरि || ५ ||

ऐहिकामुष्मिकी सिद्धिं देहि त्रिदश वन्दिते !

ताप त्रय परिम्लान भाजनं त्राहि मां शिवे || ६ ||

नान्यं वदामि न शृणोमि न चिन्तयामि |

नान्यं स्मरामि न भजामि न चाश्रयामि |

त्यक्त्वा(त्वक्त्वा) त्वदीय चरणाम्बुजमादरेण |

मां त्राहि देवि ! कृपया मयि देहि सिद्धिम् || 7 ||

अज्ञानाद् वा प्रमादाद् वा, वैकल्यात् साधनस्य च |

यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि || ८ ||

द्रव्य हीनं क्रिया हीनं श्रद्धा मन्त्र विवर्जितम् |

तत्सर्वं कृपया देवि ! क्षमस्व त्वं दया निधे || ९ ||

यन्मया क्रियते कर्म तन्महत् स्वल्पमेव वा |

तत्सर्वं च जगद्धात्रि ! क्षन्तव्यमयमज्जलिः || १० ||

|| इति श्री किङ्किणी स्तोत्रं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *