Main Story

Editor’s Picks

Trending Story

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् – Shri Laxmi Ashtottara Shatanamavali Stotram

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य सहस्रनामस्तोत्रस्याङ्गभूतम् । ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥ सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।...

श्री गणेश अष्टोत्तर शतनामार्चन स्तोत्रम् – Shri Ganesha Ashtottara Shatanamavali Archana Stotram

॥ श्रीगणेशाष्टोत्तरशतनामार्चनस्तोत्रम् ॥श्री गणेशाय नमः । काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः। तच्छान्त्यर्थं ढुण्ढिराजः पूजनीयः प्रयत्नतः ॥ १॥ अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः। कर्तव्यमतियत्नेन...

श्री कृष्ण लीला अष्टोत्तर शतनाम स्तोत्रम् – Shri Krishna Lila Ashtottara Shatanama Stotram

शाण्डिल्य उवाच ।अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् । यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥ यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम्...

श्री धन्वन्तरि अष्टोत्तर शतनाम स्तोत्रम् -Sri Dhanvantari Ashtottara Shatanama Stotram

धन्वन्तरिः सुधापूर्णकलशढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १॥ निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २॥ निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।...

श्री धूमावती अष्टोत्तर शतनाम स्तोत्रम् -Shri Dhumavati Ashtottara Shatanama Stotram

ईश्वर उवाचधूमावती धूम्रवर्णा धूम्रपानपरायणा । धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १॥ अघोराचारसन्तुष्टा अघोराचारमण्डिता । अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २॥ अट्टाट्टहासनिरता मलिनाम्बरधारिणी ।...