[ Shiv Bhajan ] भोलानाथ अमली जी – Bholanath Amli ji – Lakhwinder singh Lakkha
भोलानाथ अमली जी, म्हारा शंकर अमली जी, जटाधारी अमली, बगिया मे भंगिया बूआय राखुली। भोलानाथ अमली जी, म्हारा शंकर अमली...
भोलानाथ अमली जी, म्हारा शंकर अमली जी, जटाधारी अमली, बगिया मे भंगिया बूआय राखुली। भोलानाथ अमली जी, म्हारा शंकर अमली...
एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य सहस्रनामस्तोत्रस्याङ्गभूतम् । ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥ सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।...
नाचे नील कंठ मंदिर पे शंकर भोला रे डमरू बजा के भंगियाँ चडा के देदो गोला रे नाचे नील कंठ...
भोले बाबा तेरे दर पे कैसे आऊं मैं कोरोना में कैसे तेरी कांवड़ लाऊं मैं भारत में लगरा सै बाबा...
भोले बाबा तेरे दर पे कैसे आऊं मैं कोरोना में कैसे तेरी कांवड़ लाऊं मैं भारत में लगरा सै बाबा...
भटक रहा है राहे आदमी, भुला सब आदेश राह दिखाना आकर मुझको है देवो के देव आजा आजा महादेव,मेरे शिव...
जटा में गंगा माथे पे चंदा तन में भस्म रमाया है गोरा संग केलाश विराजे अद्भुद तेरी माया है जटा...
ला थोड़ी भंगिया पिला शम्भु इसके सिवा कोई काम नही तूना अब न छोड़ा गोरा नाम नही पल भर लेने...
॥ श्रीगणेशाष्टोत्तरशतनामार्चनस्तोत्रम् ॥श्री गणेशाय नमः । काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः। तच्छान्त्यर्थं ढुण्ढिराजः पूजनीयः प्रयत्नतः ॥ १॥ अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः। कर्तव्यमतियत्नेन...
शाण्डिल्य उवाच ।अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् । यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥ यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम्...
धन्वन्तरिः सुधापूर्णकलशढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १॥ निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २॥ निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।...
ईश्वर उवाचधूमावती धूम्रवर्णा धूम्रपानपरायणा । धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १॥ अघोराचारसन्तुष्टा अघोराचारमण्डिता । अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २॥ अट्टाट्टहासनिरता मलिनाम्बरधारिणी ।...