श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् – Shri Laxmi Ashtottara Shatanamavali Stotram

0

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य

सहस्रनामस्तोत्रस्याङ्गभूतम् ।

ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।

सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥

सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।

संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २॥

कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।

हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३॥

सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।

महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४॥

कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।

कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५॥

कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता ।

अन्तिकस्थाऽतिदूरस्था हदयस्थाऽम्बुजस्थिता ॥ ६॥

मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता ।

मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७॥

महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वग ।

भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८॥

अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः ।

विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९॥

शूर्पकारातिजननी शून्यदोषा शुचिप्रिया ।

निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १०॥

कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा ।

शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११॥

सत्यभास्सत्यसङ्कल्पा सत्यकामा सरोजिनी ।

चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२॥

औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता ।

अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३॥

मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।

कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ।

फलश्रुतिः

नारद उवाच-

इत्येवं नामसाहस्रं साष्टोत्तरशतं श्रियः ।

कथितं ते महाराज भुक्तिमुक्तिफलप्रदम् ॥ १॥

भूतानामवताराणां तथा विष्णोर्भविष्यताम् ।

लक्ष्म्या नित्यानुगामिन्याः गुणकर्मानुसारतः ॥ २॥

उदाहृतानि नामानि सारभूतानि सर्वतः ।

इदन्तु नामसाहस्रं ब्रह्मणा कथितं मम ॥ ३॥

उपांशुवाचिकजपैः प्रीयेतास्य हरिप्रिया ।

लक्ष्मीनामसहस्रेण श्रुतेन पठितेन वा ॥ ४॥

धर्मार्थी धर्मलाभी स्यात् अर्थार्थी चार्थवान् भवेत् ।

कामार्थी लभते कामान् सुखार्थी लभते सुखम् ॥ ५॥

इहामुत्र च सौख्याय लक्ष्मीभक्तिहितङ्करी ।

इदं श्रीनामसाहस्रं रहस्यानां रहस्यकम् ॥ ६॥

गोप्यं त्वया प्रयत्नेन अपचारभयाच्छ्रियः ।

नैतद्व्रात्याय वक्तव्यं न मूर्खाय न दम्भिने ॥ ७॥

न नास्तिकाय नो वेदशास्त्रविक्रयकारिणे ।

वक्तव्यं भक्तियुक्ताय दरिद्राय च सीदते ॥ ८॥

सकृत्पठित्व श्रीदेव्याः नामसाहस्रमुत्तमम् ।

दारिद्र्यान्मुच्यते पुर्वं जन्मकोटिभवान्नरः ॥ ९॥

त्रिवारपठनादस्याः सर्वपापक्षयो भवेत् ।

पञ्चचत्वारिंशदहं सायं प्रातः पठेत्तु यः ॥ १०॥

तस्य सन्निहिता लक्ष्मीः किमतोऽधिकमाप्यते ।

अमायां पौर्णमास्यां च भृगुवारेषु सङ्क्रमे ॥ ११॥

प्रातः स्नात्वा नित्यकर्म यथाविधि समाप्य च ।

स्वर्णपात्रेऽथ रजते कांस्यपात्रेऽथवा द्विजः ॥ १२॥

निक्षिप्य कुङ्कुमं तत्र लिखित्वाऽष्टदलाम्बुजम् ।

कर्णिकामध्यतो लक्ष्मीं बीजं साधु विलिख्य च ॥ १३॥

प्रागादिषु दलेष्वस्य वाणीब्राह्म्यादिमातृकाः ।

विलिख्य वर्णतोऽथेदं नामसाहस्रमादरात् ॥ १४॥

यः पठेत् तस्य लोकस्तु सर्वेऽपि वशगास्ततः ।

राज्यलाभः पुत्रपौत्रलाभः शत्रुजयस्तथा ॥ १५॥

सङ्कल्पादेव तस्य स्यात् नात्र कार्या विचारणा ।

अनेन नामसहस्रेणार्चयेत् कमलां यदि ॥ १६॥

कुङ्कुमेनाथ पुष्पैर्वा न तस्य स्यात्पराभवः ।

उत्तमोत्तमता प्रोक्ता कमलानामिहार्चने ॥ १७॥

तदभावे कुङ्कुमं स्यात् मल्लीपुष्पाञ्जलिस्ततः ।

जातीपुष्पाणि च ततः ततो मरुवकावलिः ॥ १८॥

पद्मानामेव रक्तत्वं श्लाघितं मुनिसत्तमैः ।

अन्येषां कुसुमानान्तु शौक्ल्यमेव शिवार्चने ॥ १९॥

प्रशस्तं नृपतिश्रेष्ठ तस्माद्यत्नपरो भवेत् ।

किमिहात्र बहूक्तेन लक्ष्मीनामसहस्रकम् ॥ २०॥

वेदानां सरहस्यानां सर्वशास्त्रगिरामपि ।

तन्त्राणामपि सर्वेषां सारभूतं न संशयः ॥ २१॥

सर्वपापक्षयकरं सर्वशत्रुविनाशनम् ।

दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ २२॥

विश्लिष्टबन्धुसंश्लेषकारकं सद्गतिप्रदम् ।

तन्वन्ते चिन्मयात्म्यैक्यबोधादानन्ददायकम् ॥ २३॥

लक्ष्मीनामसहस्रं तत् नरोऽवश्यं पठेत्सदा ।

योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ २४॥

अकारादिक्षकारान्तनामभिः पूजयेत्सुधीः ।

तस्य सर्वेप्सितार्थसिद्धिर्भवति निश्चितम् ॥ २५॥

श्रियं वर्चसमारोग्यं शोभनं धान्यसम्पदः ।

पशूनां बहुपुत्राणां लाभश्च सम्भावेद्ध्रुवम् ॥ २६॥

शतसंवत्सरं विंशत्युतरं जीवितं भवेत् ।

मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ २७॥

इति नारदीयोपपुराणान्तर्गतं श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *