Main Story

Editor’s Picks

Trending Story

श्री वरदराज पञ्चकम् -Sri Varadaraja Panchakam

प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान् आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन्। मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥ मुक्तातपत्रयुगलोभयचामरान्तः विद्योतमानविनयातनयाधिरूढम्। भक्ताभयप्रदकराम्बुजमंबुजाक्षं नित्यं नमामि वरदं रमणीयवेषम् ॥२॥ यद्वेदमौलिगणवेद्यमवेद्यमन्यैः...

धर्मशास्त्र पञ्चकम् -Dharma Sastha Panchakam

पादारविन्दभक्तलोकपालनैकलोलुपं सदारपार्श्वमात्मजादिमोदकं सुराधिपम् । उदारमादिनाथभूतनाथमद्भुतात्मवैभवं सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥ कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं सुपावनं सनातनादिसत्यधर्मपोषणम् । अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं प्रभामनोहरं...

श्री सरस्वती पञ्चकम् – Sri Saraswati Panchakam

॥ सरस्वतीपञ्चकम् ॥ सुरमकुञ्चमध्यगो मरालमध्यशोभितो, नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम-, न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं, स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् । त्रिलोकश्रेष्ठसुन्दरीकथाकलापवल्लरीं, सरस्वतीस्तवं पठन्कदा...

श्री गणेश भुजंगम – Shri Ganesha Bhujanga

रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ २॥ प्रकाशज्जपारक्तरन्तप्रसून- प्रवालप्रभातारुणज्योतिरेकम । प्रलम्बोदरं वक्रतुण्डैकदन्तं...

श्री गणेश पञ्चकम् -Shri Ganesha Panchmaka

अथ श्रीगणेशपञ्चकम् ।विनायकैकदन्ताय व्यासभारतलेखिने । विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥ गणेश्वराय गम्याय गानारम्भनुताय च । गंरूपाय गरिष्ठाय गौरीसुताय ते...

श्री जगन्नाथ पञ्चकम् – Sri Jagannath Panchakam -Sri Jagannathanc Pahakam

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलंबिहेममकुटं रत्नोज्ज्वलत् कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितम् पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥ फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिम् विश्वेशं कमलाविलासविलसत् पादारविन्दद्वयम् ।...

श्री राम पञ्चकम् -Shri Rama Panchakam

प्रातः स्मरामि रघुनाथमुखारविन्दंमन्दस्मितं मधुरभाषि विशालभालम् । कर्णावलम्बिचलकुण्डलशोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥ प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभज्य...

श्री भुवनेश्वरी पञ्चकम् – Shri Bhuvaneshvari Panchakam

॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥प्रातः स्मरामि भुवना-सुविशालभालं, माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं, ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥ प्रातः...

श्री शिव पञ्चकम् स्तोत्र -Sri Shiva Panchakam Stotram – Shiva Panchakam

॥ शिवपञ्चाननस्तोत्रम् ॥प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥ गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम्...