श्री राम पञ्चकम् -Shri Rama Panchakam

0

प्रातः स्मरामि रघुनाथमुखारविन्दंमन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥

प्रातर्भजामि रघुनाथकरारविन्दं

रक्षोगणाय भयदं वरदं निजेभ्यः ।

यद्राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥ २॥

प्रातर्नमामि रघुनाथपदारविन्दं

वज्राङ्कुशादिशुभरेखि सुखावहं मे ।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३॥

प्रातर्वदामि वचसा रघुनाथ नाम

वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४॥

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं

नीलाम्बुजोत्पलसितेतररत्ननीलाम् ।

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५॥

यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिङ्करजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥

॥ इति श्रीरामकर्णामृतान्तर्गतम् श्रीरामप्रातःस्मरणम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *