राहु स्तोत्र || Rahu Stotram || Rahu Graha Stotram || Rahu Stotra || Rahu Graha Stotra

1

राहु स्तोत्र || Rahu Stotram || Rahu Graha Stotram || Rahu Stotra

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः ।

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः ।

ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥

कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः ।

विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥

ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः ।

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥

यः पठेन्महती पीडा तस्य नश्यति केवलम् ।

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ ॥

इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥

1 thought on “राहु स्तोत्र || Rahu Stotram || Rahu Graha Stotram || Rahu Stotra || Rahu Graha Stotra

Leave a Reply

Your email address will not be published. Required fields are marked *