संस्कृत में गिनती | Sanskrit Numbers From 1 to 100 with pdf | Sanskrit Counting

0
  • तो आज हम सीखेंगे की संस्कृत में गिनती किस किस तरह से लिखी या पढ़ी जाती है। नीचे हमने आपके लिए इंग्लिश और हिंदी के उदाहरण
  • तो आइए हम उन पर एक नज़र डालते हैं-
अंग्रेजी-क्रम संस्कृतक्रम संस्कृत हिंदी अंग्रेजी
1 प्रथमः,  एकः, एकम् एक One
2 द्वितीयः,  द्वौ, द्वे, द्वि दो Two
3 तृतीयः, त्रयः, त्रीणि, त्रि तीन Three
4 चतुर्थः, चत्वारः, चत्वारि, चतुर् चार Four
5 पंचमः, पञ्च पाँच Five
6 षष्टः, षट्, षष् छः Six
7 सप्तमः, सप्त सात Seven
8 अष्टमः, अष्ट आठ Eight
9 नवमः, नव नौ Nine
10 १० दशमः, दश दस Ten
11 ११ एकादशः, एकादशन्, एकादश ग्यारह Eleven
12 १२ द्वादशः, द्वादशन्, द्वादश बारह Twelve
13 १३ त्रयोदशः, त्रयोदशन्, त्रयोदश तेरह Thirteen
14 १४ चतुर्दशः, चतुर्दशन्, चतुर्दश चौदह Fourteen
15 १५ पंचदशः, पञ्चदशन्, पञ्चदश पन्द्रह Fifteen
16 १६ षोड़शः, षोडशन्, षोडश सोलह Sixteen
17 १७ सप्तदशः, सप्तदशन्, सप्तदश सत्रह Seventeen
18 १८ अष्टादशः, अष्टादशन्, अष्टादश अठारह Eighteen
19 १९ एकोनविंशतिः, ऊनविंशतिः, नवदशन्, एकान्नविंशति, नवदश उन्नीस Nineteen
20 २० विंशतिः बीस Twenty
21 २१ एहेतुंशतिः, एकाविंशति, एकविंशतिः इक्कीस Twenty One
22 २२ द्वाविंशतिः, बाइस Twenty Two
23 २३ त्रयोविंशतिः, तेइस Twenty Three
24 २४ चतुर्विंशतिः, चौबीस Twenty Four
25 २५ पञ्चविंशतिः, पच्चीस Twenty Five
26 २६ षड्विंशतिः, छब्बीस Twenty Six
27 २७ सप्तविंशतिः, सत्ताईस Twenty Seven
28 २८ अष्टविंशतिः, अष्टाविंशतिः अट् ठाईस Twenty Eight
29 २९ नवविंशतिः, एकोनत्रिंशत् उनतीस Twenty Nine
30 ३० त्रिंशत् तीस Thirty
31 ३१ एकत्रिंशत् इकत्तीस Thirty One
32 ३२ द्वात्रिंशत् बत्तीस Thirty Two
33 ३३ त्रयस्त्रिंशत् तेतीस Thirty Three
34 ३४ चतुर्त्रिंशत्, चतुस्त्रिंशत् चौतीस Thirty Four
35 ३५ पञ्चत्रिंशत् पैंतीस Thirty Five
36 ३६ षट्त्रिंशत् छत्तीस Thirty Six
37 ३७ सप्तत्रिंशत् सैंतीस Thirty Seven
38 ३८ अष्टात्रिंशत् अड़तीस Thirty Eight
39 ३९ ऊनचत्वारिंशत्, एकोनचत्वारिंशत्, नवत्रिंशत् उनतालीस Thirty Nine
40 ४० चत्वारिंशत् चालीस Forty
41 ४१ एकचत्वारिंशत् इकतालीस Forty One
42 ४२ द्वाचत्वारिंशत्, द्विचत्वारिंशत् बियालीस Forty Two
43 ४३ त्रिचत्वारिंशत् तेतालीस Forty Three
44 ४४ चतुश्चत्वारिंशत् चवालीस Forty Four
45 ४५ पंचचत्वारिंशत्, पञ्चचत्वारिंशत् पैंतालीस Forty Five
46 ४६ षट्चत्वारिंशत् छियालीस Forty Six
47 ४७ सप्तचत्वारिंशत् सैंतालीस Forty Seven
48 ४८ अष्टचत्वारिंशत् अड़तालीस Forty Eight
49 ४९ एकोनपञ्चाशत्, ऊनचत्वारिंशत्, नवचत्वारिंशत् उडनचास Forty Nine
50 ५० पञ्चाशत् पचास Fifty
51 ५१ एकपञ्चाशत् इकक्यावन Fifty One
52 ५२ द्वापञ्चाशत्, द्विपञ्चाशत् बाबन Fifty Two
53 ५३ त्रिपञ्चाशत् तिरेपन Fifty Three
54 ५४ चतुःपञ्चाशत्, चतुष्पञ्चाशत् चौवन Fifty Four
55 ५५ पञ्चपञ्चाशत् पच्पन Fifty Five
56 ५६ षट्पञ्चाशत् छप्पन Fifty Six
57 ५७ सप्तपञ्चाशत् सत्तावन Fifty Seven
58 ५८ अष्टपञ्चाशत् अट् ठावन Fifty Eight
59 ५९ एकोनषष्टिः, ऊनषष्टिः, नवपञ्चाशत् उनसठ Fifty Nine
60 ६० षष्टिः साठ Sixty
61 ६१ एकषष्टिः इकसठ Sixty One
62 ६२ द्विषष्टिः बासठ Sixty Two
63 ६३ त्रिषष्टिः तिरेसठ Sixty Three
64 ६४ चतुःषष्टिः चौसठ Sixty Four
65 ६५ पंचषष्टिः, पञ्चषष्टिः पैसठ Sixty Five
66 ६६ षट्षष्टिः छियासठ Sixty Six
67 ६७ सप्तषष्टिः सडसठ Sixty Seven
68 ६८ अष्टषष्टिः अडसठ Sixty Eight
69 ६९ एकोनसप्ततिः, ऊनसप्ततिः, नवषष्टिः उनहत्तर Sixty Nine
70 ७० सप्ततिः सत्तर Seventy
71 ७१ एकसप्ततिः इकहत्तर Seventy One
72 ७२ द्विसप्ततिः बहत्तर Seventy Two
73 ७३ त्रिसप्ततिः तिहत्तर Seventy Three
74 ७४ चतुःसप्ततिः, चतुस्सप्ततिः चौहत्तर Seventy Four
75 ७५ पंचसप्ततिः, पञ्चसप्ततिः पिचत्तर Seventy Five
76 ७६ षट्सप्ततिः छियत्तर Seventy Six
77 ७७ सप्तसप्ततिः सतत्तर Seventy Seven
78 ७८ अष्टसप्ततिः अठत्तर Seventy Eight
79 ७९ नवसप्ततिः, एकोनाशीतिः, ऊनाशीतिः उनयासी Seventy Nine
80 ८० अशीतिः अस्सी Eighty
81 ८१ एकाशीतिः इक्यासी Eighty One
82 ८२ द्वाशीतिः, द्व्यशीतिः बियासी Eighty Two
83 ८३ त्रयाशीतिः, त्र्यशीतिः तिरासी Eighty Three
84 ८४ चतुराशीतिः, चतुरशीतिः चौरासी Eighty Four
85 ८५ पंचाशीतिः, पञ्चशीतिः पिच्चासी Eighty Five
86 ८६ षडशीतिः छियासी Eighty Six
87 ८७ सप्ताशीतिः सत्तासी Eighty Seven
88 ८८ अष्टाशीतिः अट् ठासी Eighty Eight
89 ८९ नवाशीतिः, एकोननवतिः, ऊननवतिः नवासी Eighty Nine
90 ९० नवतिः नब्बे Ninety
91 ९१ एकनवतिः इक्यानवे Ninety One
92 ९२ द्वानवतिः, द्विनवतिः बानवे Ninety Two
93 ९३ त्रिनवतिः तिरानवे Ninety Three
94 ९४ चतुर्नवतिः चौरानवे Ninety Four
95 ९५ पंचनवतिः, पञ्चनवतिः पिचानवे Ninety Five
96 ९६ षण्णवतिः छियानवे Ninety Six
97 ९७ सप्तनवतिः सतानवे Ninety Seven
98 ९८ अष्टनवतिः, अष्टानवतिः अठानवे Ninety Eight
99 ९९ नवनवतिः, एकोनशतम्, ऊनशतम् निन्यानवे Ninety Nine
100 १०० शतम्, एकशतम् सौ, एक सौ Hundred, One hundred
101 १०१ एकाधिक शतम् एक सौ एक One hundred one
1,000 १,००० सहसम्र,साहस्र,सहस्र एक हजार One Thousand
10,000 १०,००० अयुतम्, दशसहस्रम्, अयुत दस हजार Ten Thousand
100,000 १००,००० लक्षम्, लक्ष सौ हजार Hundred Thousand
1,000,000 १,०००,००० प्रयुतम्, प्रयुत एक लाख Million
10,000,000 १०,०००,००० कोटि दस लाख Ten Million
100,000,000 १००,०००,००० अर्बुदम्, अर्बुद सौ लाख Hundred Million
1,000,000,000 १,०००,०००,००० हार्बुदम्, हार्बुद एक अरब Billion
10,000,000,000 १०,०००,०००,००० खर्वम्, खर्व दस लाख Ten Billion
100,000,000,000 १००,०००,०००,००० निखर्वम्, निखर्व सौ अरब Hundred Billion

Leave a Reply

Your email address will not be published. Required fields are marked *