शिव लिंगाष्टकं | Shiv Lingashtkam

0

ब्रह्मा(ब्रह्म)मुरारिसुरार्चितलिंगं निर्मलभासित शोभित लिंगं |

जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिव लिङ्गं || १ ||

देवमुनि प्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गं |

रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || २ ||

सर्वसुगन्धिसुलेपितलिंगं बुद्धिविवर्धनकारणलिङ्गं |

सिद्धसुरासुरवन्दितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ३ ||

कनकमहामणिभूषितलिंगं फणिपतिवेष्टित शोभितलिङ्गं |

दक्षसुयज्ञविनाशाकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ४ ||

कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभित लिंगं |

संचितपापविनाशन लिंगं तत्प्रणमामि सदाशिव लिङ्गं || ५ ||

देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगं |

दिनकरकोटिप्रभाकरलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ६ ||

अष्टदलोपरिवेष्टितलिंगं सर्वसमुद्भवकारणलिंगं |

अष्टदरिद्रविनाशितलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ७ ||

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चित लिंगं |

परात्परंपरमात्मकलिंगं तत्प्रणमामि सदाशिव लिङ्गं || ८ ||

लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ |

शिवलोकमवाप्नोति शिवेन सह मोदते || ९ ||

|| इति श्री लिंगाष्टकस्तोत्रं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *