श्री बालरक्षा स्तोत्र, Shri balraksha Stotra

0

अगर छोटे बच्चो को बात बात पर नजर लगती है |

बुरे या डरावने स्वप्ने से भयभीत रहते है बच्चे तो अवश्य

श्रीमद भागवत के दशम स्कंध में स्थित

बालरक्षा स्तुति ( स्तोत्र ) का अवश्य पाठ करे |

|| श्रीगणेशाय नमः ||

||| श्रीकृष्णाय नमः ||

अव्यादजोंऽघ्रिर्मणिमांस्तव जान्वथोरु यज्ञोऽच्युतः कटितटं जठरं हयास्यः |

ह्रत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ||

चक्र्यगतः सहगदो हरिरस्तु पश्चात्वपार्श्वयोर्धनुरसी मधुहाजनश्च |

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ||

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु |

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ||

पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः |

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ||

वज्रन्तमव्याद्वैकुण्ठो आसिनं त्वां श्रियः पतिः |

भुन्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ||

डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः |

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ||

कोटरारेवती ज्येष्ठापूतनामातृकादयः |

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ||

स्वप्नद्रष्टा महोत्पाता वृद्धबालग्रहाश्च ये |

सर्वे नश्यन्तु ते विष्णोर्नामग्रहण भीरवः ||

|| इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *