श्री क्षेत्रपाल भैरवाष्टक स्तोत्रम् || Shri Kshetrapal Bhairavashtak Stotram

0

विश्वसार-तन्त्र का यह श्री क्षेत्रपाल भैरवाष्टक स्तोत्रम् भावपूर्वक पाठ करने मात्र से दु:ख-नाश, असुर-भय नाश (भुत,प्रेत,डाकिनी,शाकिनी),भयानक जीव-जंतु भय नाश (व्याघ्र-सर्प आदि), दुष्ट ग्रह –गण नाश होता है ।

श्री क्षेत्रपाल भैरवाष्टक स्तोत्रम्

ॐ यं यं यं यक्षरूपं दशदिशिवदनं भूमिकम्पायमानम्।

सं सं संहारमूर्ति शिरमुकुटजटाशेखरं चन्द्रबिम्बम् ॥

दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमकरालं।

पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥१॥

रं रं रं रक्तवर्णं कटकटिततनुं तीक्ष्णदंष्ट्राविशालम् ।

घं घं घं घोरघोषं घ घ घ घ घटितं घर्घराघोरनादं ॥

कं कं कं कालरूपं धगधगधगितं ज्वालितंकामदेहं।

दं दं दं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥२॥

लं लं लं लम्बदन्तं ल ल ल ल लुलितं दीर्घजिह्वंकरालं।

धूं धूं धूं धूम्रवर्णं स्फुटविकृतमुखं भासुरं भीमरूपं ॥

रुं रुं रुं रुण्डमालं रुधिरमयमुखं ताम्रनेत्रं विशालं।

नं नं नं नग्नरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥३॥

वं वं वं वायुवेगं प्रलयपरिमितं ब्रह्मरूपंस्वरूपम्।

खं खं खं खङ्गहस्तं त्रिभुवननिलयं भास्करं भीमरूपं ॥

चं चं चं चालयन्तं चलचलचलितं चालितं भूतचक्रं।

मं मं मं मायकायं प्रणमत सततं भैरवं क्षेत्रपालम् ॥४॥

शं शं शं शङ्खहस्तं शशिकरधवलं पूर्णतेज:स्वरूपं।

भं भं भं भावरूपं कुलमकुलकुलं मन्त्रमूर्ति स्वतत्वं ॥

भं भं भं भूतनाथं किलकिलकितवचश्चारुजिह्वालुलुन्तं।

अं अं अं अंतरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥५॥

खं खं खं खङ्गभेदं विषममृतमयं कालकालांधकारं।

क्षीं क्षीं क्षीं क्षिप्रवेगं दह दह दहनं नेत्रसन्दीप्यमानं ॥

हूं-हूं हुङ्कारशब्दं प्रकटितगहनं गर्वितं भूमिकम्पं ।

बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥६॥

सं सं सं सिद्धियोगं सकलगुणमयं देवदेवंप्रसन्नम्।

पं पं पं पद्मनाभं हरिहरवरदं चन्द्रसूर्याग्निनेत्रं ॥

यं यं यं यक्षनाथं सततभयहरं सर्वदेवस्वरूपम् ।

रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥७॥

हं हं हं हसघोषं हसितकहकहाराव रौद्राट्टहाम्।

यं यं यं यक्षरूपं शिरसि कनकजं मौकुटं सन्दधानम् ॥

रं रं रं रङ्गरङ्ग प्रहसितवदनं पिङ्गलश्यामवर्णं।

सं सं सं सिद्धनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥८॥

॥फल-श्रुति॥

एवं वै भावयुक्त: प्रपठति मनुजो भैरवास्याष्टकं यो ।

निर्विघ्नं दु:खनाशं भवति भयहरं शाकिनीनां विनाशम् ॥

दस्युनां व्याघ्रसर्पोद्भवजनितभियां जायते सर्वनाश:।

सर्वे नश्यन्ति दुष्टा ग्रहगणविषमा लभ्यते चेष्टसिद्धि: ॥९॥

इति श्री विश्वसारोद्धारे क्षेत्रपाल भैरवाष्टक स्तोत्रम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *