श्री मार्तण्ड भैरव स्तोत्रम् | Shri Martand Bhairav ​​Stotram

0

भगवान श्री श्रीमार्तण्ड भैरव को समर्पित इस स्तोत्र के पाठ करने से शीघ्र ही सभी मनोरथ पूर्ण होता है

रीमार्तण्ड भैरव स्तोत्रम्

भैरवा ऊचुः –

नमो मार्ताण्डनाथाय स्थाणवे परमात्मने ।

भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः ॥ १॥

मृतोद्धारणदक्षाय गर्भोद्धरणहेतवे ।

तेजसां केतवे तुभ्यं हेतवे जगतामपि ॥ २॥

हिरण्यगर्भरूपाय धीप्रणोदाय ते नमः ।

ओङ्कारव्याहृतिस्थाय महावीराय ते नमः ॥ ३॥

वीरेशाय नमस्तुभ्यं क्षेत्रेशाय नमो नमः ।

वेदार्थाय च वेदाय वेदगर्भाय शम्भवे ॥ ४॥

विश्वामित्राय सूर्याय सूरये परमात्मने ।

महाभैरवरूपाय भैरवानन्ददायिने ॥ ५॥

द्विविधध्वान्तध्वंसाय महामोहविनाशिने ।

मायान्धकारनाशाय चक्षुस्तिमिरभञ्जिने ॥ ६॥

मन्त्राय मन्त्ररूपाय मन्त्राक्षरविचारिणे ।

मन्त्रवाच्याय देवाय महामन्त्रार्थदायिने ॥ ७॥

यन्त्राय यन्त्ररूपाय यन्त्रस्थाय यमाय ते ।

यन्त्रैर्नियन्त्रैर्नियमैर्यमिनां फलदाय च ॥ ८॥

अज्ञानतिमिरध्वंसकारिणे क्लेशहारिणे ।

महापातकहर्त्रे च महाभयविनाशिने ॥ ९॥

भयदाय सुशीलाय भयानकरवाय ते ।

बीभत्साय च रौद्राय भीताभयप्रदायिने ॥ १०॥

तेजस्वितेजोरूपाय चण्डायोग्राय ते नमः ।

बीजाय बीजरूपाय बीजभर्गाय ते नमः ॥ ११॥

क्रोधभर्गाय देवाय लोभभर्गाय ते नमः ।

महाभर्गाय वै तुभ्यं ज्ञानभर्गाय ते नमः ॥ १२॥

घोरभर्गाय ते तुभ्यं भीतिभर्गाय ते नमः ।

सुशोकाय विशोकाय ज्ञानभर्गाय ते नमः ॥ १३॥

तत्त्वभर्गाय देवाय मनोभर्गाय वै नमः ।

दारिद्र्यदुःखभर्गय कामभर्गाय ते नमः ॥ १४॥

हिंसाभर्गाय तामिस्रभर्गाय जगदात्मने ।

अतिदुर्वासनाभर्ग नमस्ते भैरवात्मने ॥ १५॥

ध्यायन्ते यं भर्ग इति भर्गभर्गाय ते नमः ।

रोगभर्गाय देवाय पापभर्गाय ते नमः ॥ १६॥

महापातकभर्गाय ह्युपपातकभर्गिणे ।

महानिरयभर्गाय नृत्तभर्गाय ते नमः ॥ १७॥

क्लेशभर्गाय देवाय भौतिकघ्नाय ते नमः ।

मृत्युभर्गाय देवाय दुर्गभर्गाय ते नमः ॥ १८॥

ध्यानाद्ध्यायन्ति यद्भर्गं यमिनः संयतेन्द्रियाः ।

नाथाय भर्गनाथाय भर्गाय सततं नमः ॥ १९॥

वीरवीरेश देवेश नमस्तेऽस्तु त्रिधामक ।

महामार्ताण्ड वरद सर्वाभयवरप्रद ॥ २०॥

नमो वीराधिवीरेश सूर्यचन्द्रातिधामक ।

अग्निधामातिधाम्ने च महामार्ताण्ड ते नमः ॥ २१॥

वीरातिवीर वीरेश घोरघोरार्तिघोरक ।

महामार्ताण्डदेवेश भूयो भूयो नमो नमः ॥ २२॥

इति श्रीमार्तण्डभैरवस्तोत्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *