शिवानन्दलहरी || Sivanandalhari

0

शिवानन्दलहरी आदि शंकराचार्य द्वारा विरचित शिव-स्तोत्र है। इसका शाब्दिक अर्थ है शुभ आनंद की लहर। इसमें विभिन्न छन्दों के सौ श्लोक हैं। इसकी रचना आदि शंकर ने तब की थी जब वे श्रीशैलम में निवास कर रहे थे। यह मल्लिकार्जुन और भ्रमराम्बिका की स्तुति से आरम्भ होता है जो श्रीशैलम के अराध्य देवता हैं।

|| श्रीशिवानन्दलहरी ||

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-

फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।

शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-

र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १॥

गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो

दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।

दिशन्ती संसारभ्रमणपरितापोपशमनं

वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ २॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं

जटाभारोदारं चलदुरगहारं मृगधरम् ।

महादेवं देवं मयि सदयभावं पशुपतिं

चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३॥

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा

न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।

हरिब्रह्मादीनामपि निकटभाजामसुलभं

चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥ ४॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ

पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।

कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते

पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५॥

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः

पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा

पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ ६॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ

करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।

तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे

परग्रन्थान् कैर्वा परमशिव जाने परमतः ॥ ७॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-

र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।

तथा देवभ्रान्त्या भजति भवदन्यं जडजनो

महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८॥

गभीरे कासारे विशति विजने घोरविपिने

विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।

समर्प्यैकं चेतः सरसिजमुमानाथ भवते

सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता

पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।

सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-

विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १०॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो

नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।

यदीयं हृत्पद्मं यदि भवदधीनं पशुपते

तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ ११॥

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे

जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।

सदा यस्यैवान्तःकरणमपि शम्भो तव पदे

स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२॥

असारे संसारे निजभजनदूरे जडधिया

भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।

मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-

स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते

प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।

त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः

प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४॥

उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां

दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।

शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपते

कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५॥

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-

श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।

विचारः को वा मां विशद कृपया पाति शिव ते

कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो

प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।

कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां

निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं

वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।

कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती

कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८॥

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके

दुरन्ते संसारे दुरितनिलये दुःखजनके ।

मदायासं किं न व्यपनयसि कस्योपकृतये

वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ

नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।

कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं

दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २०॥

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां

विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।

स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां

जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो ॥ २१॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे

प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्करपते ।

इमं चेतश्चोरं कथमिह सहे शङ्कर विभो

तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो

विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।

पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता-

मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ २३॥

कदा वा कैलासे कनकमणिसौधे सहगणै-

र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।

विभो साम्ब स्वामिन् परमशिव पाहीति निगदन्

विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ २४॥

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां

गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।

स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं

कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं

गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।

समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमलान्-

अलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६॥

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ

गृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे ।

शिरस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे

कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७॥

सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने

सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे ।

सालोक्यं च चराचरात्मकतनुध्याने भवानीपते

सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ २८॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं

त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।

वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां

शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९॥

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता

गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।

पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे

शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥ ३०॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते

पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् ।

सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं

निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया

दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।

जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः

किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ ३२॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः

पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।

स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते

का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ॥ ३३॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-

द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।

भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं

पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४॥

योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो

दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।

सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया

शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः

कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।

सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्

पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६॥

आम्नायाम्बुधिमादरेण सुमनस्सङ्घाः समुद्यन्मनो

मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां

नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवः

सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।

चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः

प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं

कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।

ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा

मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९॥

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-

रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।

हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते

दुर्भिक्षान् मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ॥ ४०॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय

स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।

जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो

मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-

स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।

विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा

दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु

स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।

वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-

स्तान् हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ ४३॥

करलग्नमृगः करीन्द्रभङ्गो

घनशार्दूलविखण्डनोऽस्तजन्तुः ।

गिरिशो विशदाकृतिश्च चेतः-

कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥ ४४॥

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते

सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।

चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं

नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५॥

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-

राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते ।

नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु

स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६॥

शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः

स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।

दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना

ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं

स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।

शम्भुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं

किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ ४८॥

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता

स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।

उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा

नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९॥

सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्थानान्तराधिष्ठितं

सप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् ।

भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं

सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं ॥ ५०॥

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-

ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।

सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-

राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: ॥ ५१॥

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं

विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।

नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं

शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-

ऽनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।

श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा

वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३॥

सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक-

ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।

भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा

यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते

विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।

ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने

सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५५॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे

सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये ।

मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे

सायं ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५६॥

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया (स्वोदरपोषणाय)

व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।

मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-

स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षनीयोऽस्म्यहम् ॥ ५७॥

एको वारिजबान्धवः क्षितिनभो व्याप्तं तमोमण्डलं

भित्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।

वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-

स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥ ५८॥

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः

कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।

चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो

गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो

भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ।

दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा

चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ ६०॥

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका

साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं

चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं

वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।

रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-

पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२॥

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते

गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।

किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते

भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३॥

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं

भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसङ्घर्षणम् ।

कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं

मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ ६४॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः

कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते

यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५॥

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः

यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।

शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं

तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६॥

बहुविधपरितोषबाष्पपूर-

स्फुटपुलकाङ्कितचारुभोगभूमिम् ।

चिरपदफलकाङ्क्षिसेव्यमानां

परमसदाशिवभावनां प्रपद्ये ॥ ६७॥

अमितमुदमृतं मुहुर्दुहन्तीं

विमलभवत्पदगोष्ठमावसन्तीम् ।

सदय पशुपते सुपुण्यपाकां

मम परिपालय भक्तिधेनुमेकाम् ॥ ६८॥

जडता पशुता कलङ्किता

कुटिलचरत्वं च नास्ति मयि देव ।

अस्ति यदि राजमौले

भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९॥

अरहसि रहसि स्वतन्त्रबुद्ध्या

वरिवसितुं सुलभः प्रसन्नमूर्तिः ।

अगणितफलदायकः प्रभुर्मे

जगदधिको हृदि राजशेखरोऽस्ति ॥ ७०॥

आरूढभक्तिगुणकुञ्चितभावचाप-

युक्तैः शिवस्मरणबाणगणैरमोघैः ।

निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः

सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं

भित्वा महाबलिभिरीश्वरनाममन्त्रैः ।

दिव्याश्रितं भुजगभूषणमुद्वहन्ति

ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२॥

भूदारतामुदवहद्यदपेक्षया श्री-

भूदार एव किमतः सुमते लभस्व ।

केदारमाकलितमुक्तिमहौषधीनां

पादारविन्दभजनं परमेश्वरस्य ॥ ७३॥

आशापाशक्लेशदुर्वासनादि-

भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।

आशाशाटीकस्य पादारविन्दं

चेतःपेटीं वासितां मे तनोतु ॥ ७४॥

कल्याणिनं सरसचित्रगतिं सवेगं

सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।

चेतस्तुरङ्गमधिरुह्य चर स्मरारे

नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५॥

भक्तिर्महेशपदपुष्करमावसन्ती

कादम्बिनीव कुरुते परितोषवर्षम् ।

सम्पूरितो भवति यस्य मनस्त्तटाक-

स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥ ७६॥

बुद्धिःस्थिरा भवितुमीश्वरपादपद्म-

सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।

सद्भावनास्मरणदर्शनकीर्तनादि

संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७॥

सदुपचारविधिष्वनुबोधितां

सविनयां सुहृदं समुपाश्रिताम् ।

मम समुद्धर बुद्धिमिमां प्रभो

वरगुणेन नवोढवधूमिव ॥ ७८॥

नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः

शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।

अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-

त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-

द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।

नोचेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु

प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ ८०॥

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः

कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।

कञ्चित् कञ्चिदवेक्षनैश्च नुतिभिः कञ्चिद्दशामीदृशीं

यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ ८१॥

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते

घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः

पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः ॥ ८२॥

जननमृतियुतानां सेवया देवतानां

न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरूपं साम्बमीशं भजन्ते

य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३॥

शिव तव परिचर्यासन्निधानाय गौर्या

भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।

सकलभुवनबन्धो सच्चिदानन्दसिन्धो

सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४॥

जलधिमथनदक्षो नैव पातालभेदी

न च वनमृगयायां नैव लुब्धः प्रवीणः ।

अशनकुसुमभूषावस्त्रमुख्यां सपर्यां

कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे

पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।

जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो

न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६॥

अशनं गरलं फणी कलापो

वसनं चर्म च वाहनं महोक्षः ।

मम दास्यसि किं किमस्ति शम्भो

तव पादाम्बुजभक्तिमेव देहि ॥ ८७॥

यदा कृताम्भोनिधिसेतुबन्धनः

करस्थलाधःकृतपर्वताधिपः ।

भवानि ते लङ्घितपद्मसम्भवः

तदा शिवार्चास्तवभावनक्षमः ॥ ८८॥

नतिभिर्नुतिभिस्त्वमीशपूजा-

विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।

धनुषा मुसलेन चाश्मभिर्वा

वद ते प्रीतिकरं तथा करोमि ॥ ८९॥

वचसा चरितं वदामि शम्भो-

रहमुद्योगविधासु तेऽप्रसक्तः ।

मनसा कृतिमीश्वरस्य सेवे

शिरसा चैव सदाशिवं नमामि ॥ ९०॥

आद्याऽविद्या हृद्गता निर्गतासी-

द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।

सेवे नित्यं श्रीकरं त्वत्पदाब्जं

भावे मुक्तेर्भाजनं राजमौले ॥ ९१॥

दूरीकृतानि दुरितानि दुरक्षराणि

दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।

सारं त्वदीयचरितं नितरां पिबन्तं

गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२॥

सोमकलाधरमौलौ

कोमलघनकन्धरे महामहसि ।

स्वामिनि गिरिजानाथे

मामकहृदयं निरन्तरं रमताम् ॥ ९३॥

सा रसना ते नयने

तावेव करौ स एव कृतकृत्यः ।

या ये यौ यो भर्गं

वदतीक्षेते सदार्चतः स्मरति ॥ ९४॥

अतिमृदुलौ मम चरणा-

वतिकठिनं ते मनो भवानीश ।

इति विचिकित्सां सन्त्यज

शिव कथमासीद्गिरौ तथा वेशः (वेश्मः) ॥ ९५॥

धैर्याङ्कुशेन निभृतं

रभसादाकृष्य भक्ति श्रृङ्खलया ।

पुरहर चरणालाने

हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६॥

प्रचरत्यभितः प्रगल्भवृत्त्या

मदवानेष मनः करी गरीयान् ।

परिगृह्य नयेन भक्तिरज्ज्वा

परम स्थाणुपदं दृढं नयामुम् ॥ ९७॥

सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां

सद्भिःसंस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।

उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां

कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ ९८॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे

गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।

हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ

कथं शम्भो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥ ९९॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः

स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।

माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-

द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ १००॥

॥ इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्त ॥

Leave a Reply

Your email address will not be published. Required fields are marked *