श्रीकृष्णस्तवराज || Sri Krishna Stavaraj

0

भगवान श्रीकृष्ण की प्रसन्नता व प्रीति के लिए नित्य स्तवराज का पाठ करें । यहाँ श्रीनारदपञ्चरात्र में वर्णित नारद द्वारा किया गया और कृष्णदासविरचित श्रीकृष्णस्तवराज दिया जा रहा है।

श्रीकृष्णस्तवराज

श्रीकृष्णस्तवराज श्रीमहादेव उवाच ।

श्रृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् ।

यज्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥ १॥

नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता ।

सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ॥ २॥

श्रीनारद उवाच ।

प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने ।

तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३॥

अज प्रसीद भगवन्नमितद्युतिपञ्जर ।

अप्रमेयं प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ ४॥

स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।

अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ ५॥

प्रसीद तुङ्गतुङ्गानां प्रसीद शिवशोभन ।

प्रसीद गुणगम्भीर गम्भीराणां महाद्युते ॥ ६॥

प्रसीद व्यक्तं विस्तीर्णं विस्तीर्णानामगोचर ।

प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ७॥

गुरोर्गरीयः सर्वेश प्रसीदानन्त देहिनाम् ।

जय माधव मायात्मन् जय शाश्वतशङ्खभृत् ॥ ८॥

जय शङ्खधर श्रीमन् जय नन्दकनन्दन ।

जय चक्रगदापाणे जय देव जनार्दन ॥ ९॥

जय रत्नवराबद्धकिरीटाकान्तमस्तक ।

जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ १०॥

नमस्ते नरकाराते नमस्ते मधुसूदन ।

नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११॥

नमः पापहरेशान नमः सर्पभवापह ।

नमः सम्भूतसर्वात्मन्नमः सम्भृतकौस्तुभ ॥ १२॥

नमस्ते नयनातीत नमस्ते भयहारक ।

नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३॥

नमश्चिन्मूर्तिभेदेन सर्गस्थित्यन्तहेतवे ।

विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४॥

चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ ।

विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५॥

नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मिरूपिणे ।

भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥ १६॥

पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया ।

देवेश कर्म सर्वं मे भवेदाराधनं तव ॥ १७॥

इति हवनजपार्चाभेदतो विष्णुपूजा-

नियतहृदयकर्मा यस्तु मन्त्री चिराय ।

स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा

जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८॥

गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् ।

गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥ १९॥

प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।

धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमः ॥ २०॥

इति श्रीनारदपञ्चरात्रे श्रीकृष्णस्तवराजः सम्पूर्णः ॥

श्रीकृष्णस्तवराजः

अनन्तकन्दर्पकलाविलासं किशोरचन्द्रं रसिकेन्द्रशेखरम् ।

श्यामं महासुन्दरतानिधानं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ १॥

अनन्तविद्युद्युतिचारुपीतं कौशेयसंवीतनितम्बबिम्बम् ।

अनन्तमेघच्छविदिव्यमूर्तिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ २॥

महेन्द्रचापच्छविपिच्छचूढं कस्तूरिकाचित्रकशोभिमालम् ।

मन्दादरोद्घूर्णविशालनेत्रं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ३॥

भ्राजिष्णुगल्लं मकराङ्कितेन विचित्ररत्नोज्ज्वलकुण्डलेन ।

कोटीन्दुलावण्यमुखारविन्दं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ४॥

वृन्दाटवीमञ्जुलकुञ्जवाद्यं श्रीराधया सार्धमुदारकेलिम् ।

आनन्दपुञ्जं ललितादिदृश्यं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ५॥

महार्हकेयूरककङ्कणश्रीग्रैवेयहारावलिमुद्रिकाभिः ।

विभूषितं किङ्किणिनूपुराभ्यां श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ६॥

विचित्ररत्नोज्ज्वलदिव्यवासाप्रगीतरामागुणरूपलीलम् ।

मुहुर्मुहुः प्रोदितरोमहर्षं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ७॥

श्रीराधिकेयाधरसेवनेन माद्यन्तमुच्चै रतिकेलिलोलम् ।

स्मरोन्मदान्धं रसिकेन्द्रमौलिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ८॥

अङ्के निधाय प्रणयेन राधां मुहुर्मुहुश्चुम्बिततन्मुखेन्दुम् ।

विचित्रवेषैः कृततद्विभूषणं श्रीकृष्णचन्द्रं शरण गतोऽस्मि ॥ ९॥

इति कृष्णदासविरचितः श्रीकृष्णस्तवराजः सम्पूर्णः ।

Leave a Reply

Your email address will not be published. Required fields are marked *