श्री लक्ष्मी ध्यानम् || Sri Lakshmi Dhyanam

0

श्री लक्ष्मी ध्यानम् || Sri Lakshmi Dhyanam || Sri Laxmi Dhyanam
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं,

कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।

हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां,

आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥

भूयात् भूयॊ द्विपद्माभयवरदकरा तप्तकार्तस्वराभा,

रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालॆपनाढ्या ।

नाना कल्पाभिरामा स्मितमधुरमुखी सर्वगीर्वाणवनद्या,

पद्माक्षी पद्मनाभॊरसिकृतवसतिः पद्मगा श्री श्रियॆ वः ॥ २ ॥

वन्दॆ पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां,

हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।

भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सॆवितां,

पार्श्वॆ पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ३ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *