श्री राम भुजङ्ग प्रयात स्तोत्रम् || Sri Ram Bhujangaprayata Stotram

0

श्री राम भुजङ्ग प्रयात स्तोत्रम् भगवान श्री राम जी को समर्पित हैं ! श्री राम भुजङ्ग प्रयात स्तोत्रम् श्री शंकराचार्य जी द्वारा रचियत हैं ! श्री राम भुजङ्ग प्रयात स्तोत्रम् के बारे में बताने जा रहे हैं

विशुद्धं परं सच्चिदानन्दरूपं
गुणाधारमाधारहीनं वरेण्यम् ।
महान्तं विभान्तं गुहान्तं गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥

viśuddhaṃ paraṃ saccidānandarūpaṃ
guṇādhāramādhārahīnaṃ vareṇyam ;
mahāntaṃ vibhāntaṃ guhāntaṃ guṇāntaṃ
sukhāntaṃ svayaṃ dhāma rāmaṃ prapadye . 1 .

शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकारशून्यं सुमान्यम् ।
महेशं कलेशं सुरेशं परेशं
नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥

śivaṃ nityamekaṃ vibhuṃ tārakākhyaṃ
sukhākāramākāraśūnyaṃ sumānyam ;
maheśaṃ kaleśaṃ sureśaṃ pareśaṃ
nareśaṃ nirīśaṃ mahīśaṃ prapadye . 2 .

यदावर्णयत्कर्णमूलेऽन्तकाले
शिवो राम रामेति रामेति काश्याम् ।
तदेकं परं तारकब्रह्मरूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥

yadāvarṇayatkarṇamūle’ntakāle
śivo rāma rāmeti rāmeti kāśyām ;
tadekaṃ paraṃ tārakabrahmarūpaṃ
bhaje’haṃ bhaje’haṃ bhaje’haṃ bhaje’ham . 3 .

महारत्नपीठे शुभे कल्पमूले
सुखासीनमादित्यकोटिप्रकाशम् ।
सदा जानकीलक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ ४ ॥

mahāratnapīṭhe śubhe kalpamūle
sukhāsīnamādityakoṭiprakāśam ;
sadā jānakīlakṣmaṇopetamekaṃ
sadā rāmacandraṃ bhaje’haṃ bhaje’ham . 4 .

क्वणद्रत्नमञ्जीरपादारविन्दं
लसन्मेखलाचारुपीताम्बराढ्यम् ।
महारत्नहारोल्लसत्कौस्तुभाङ्गं
नदच्चञ्चरीमञ्जरीलोलमालम् ॥ ५ ॥

kvaṇadratnamañjīrapādāravindaṃ
lasanmekhalācārupītāmbarāḍhyam ;
mahāratnahārollasatkaustubhāṅgaṃ
nadaccañcarīmañjarīlolamālam . 5 .

लसच्चन्द्रिकास्मेरशोणाधराभं
समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् ।
नमद्ब्रह्मरुद्रादिकोटीररत्न-
स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ ६ ॥

lasaccandrikāsmeraśoṇādharābhaṃ
samudyatpataṅgendukoṭiprakāśam ;
namadbrahmarudrādikoṭīraratna-
sphuratkāntinīrājanārādhitāṅghrim . 6 .

पुरः प्राञ्जलीनाञ्जनेयादिभक्ता-
न्स्वचिन्मुद्रया भद्रया बोधयन्तम् ।
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥

puraḥ prāñjalīnāñjaneyādibhaktā-
nsvacinmudrayā bhadrayā bodhayantam ;
bhaje’haṃ bhaje’haṃ sadā rāmacandraṃ
tvadanyaṃ na manye na manye na manye . 7 .

यदा मत्समीपं कृतान्तः समेत्य
प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् ।
तदाविष्करोषि त्वदीयं स्वरूपं
सदापत्प्रणाशं सकोदण्डबाणम् ॥ ८ ॥

yadā matsamīpaṃ kṛtāntaḥ sametya
pracaṇḍaprakopairbhaṭairbhīṣayenmām ;
tadāviṣkaroṣi tvadīyaṃ svarūpaṃ
sadāpatpraṇāśaṃ sakodaṇḍabāṇam . 8 .

निजे मानसे मन्दिरे सन्निधेहि
प्रसीद प्रसीद प्रभो रामचन्द्र ।
ससौमित्रिणा कैकयीनन्दनेन
स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ ९ ॥

nije mānase mandire sannidhehi
prasīda prasīda prabho rāmacandra ;
sasaumitriṇā kaikayīnandanena
svaśaktyānubhaktyā ca saṃsevyamāna . 9 .

स्वभक्ताग्रगण्यैः कपीशैर्महीशै-
रनीकैरनेकैश्च राम प्रसीद ।
नमस्ते नमोऽस्त्वीश राम प्रसीद
प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ १० ॥

svabhaktāgragaṇyaiḥ kapīśairmahīśai-
ranīkairanekaiśca rāma prasīda ;
namaste namo’stvīśa rāma prasīda
praśādhi praśādhi prakāśaṃ prabho mām . 10 .

त्वमेवासि दैवं परं मे यदेकं
सुचैतन्यमेतत्त्वदन्यं न मन्ये ।
यतोऽभूदमेयं वियद्वायुतेजो-
जलोर्व्यादिकार्यं चरं चाचरं च ॥ ११ ॥

tvamevāsi daivaṃ paraṃ me yadekaṃ
sucaitanyametattvadanyaṃ na manye ;
yato’bhūdameyaṃ viyadvāyutejo-
jalorvyādikāryaṃ caraṃ cācaraṃ ca . 11 .

नमः सच्चिदानन्दरूपाय तस्मै
नमो देवदेवाय रामाय तुभ्यम् ।
नमो जानकीजीवितेशाय तुभ्यं
नमः पुण्डरीकायताक्षाय तुभ्यम् ॥ १२ ॥

namaḥ saccidānandarūpāya tasmai
namo devadevāya rāmāya tubhyam ;
namo jānakījīviteśāya tubhyaṃ
namaḥ puṇḍarīkāyatākṣāya tubhyam . 12 .

नमो भक्तियुक्तानुरक्ताय तुभ्यं
नमः पुण्यपुञ्जैकलभ्याय तुभ्यम् ।
नमो वेदवेद्याय चाद्याय पुंसे
नमः सुन्दरायेन्दिरावल्लभाय ॥ १३ ॥

namo bhaktiyuktānuraktāya tubhyaṃ
namaḥ puṇyapuñjaikalabhyāya tubhyam ;
namo vedavedyāya cādyāya puṃse
namaḥ sundarāyendirāvallabhāya . 13 .

नमो विश्वकर्त्रे नमो विश्वहर्त्रे
नमो विश्वभोक्त्रे नमो विश्वमात्रे ।
नमो विश्वनेत्रे नमो विश्वजेत्रे
नमो विश्वपित्रे नमो विश्वमात्रे ॥ १४ ॥

namo viśvakartre namo viśvahartre
namo viśvabhoktre namo viśvamātre ;
namo viśvanetre namo viśvajetre
namo viśvapitre namo viśvamātre . 14 .

नमस्ते नमस्ते समस्तप्रपञ्च-
प्रभोगप्रयोगप्रमाणप्रवीण ।
मदीयं मनस्त्वत्पदद्वन्द्वसेवां
विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ १५॥

namaste namaste samastaprapañca-
prabhogaprayogapramāṇapravīṇa ;
madīyaṃ manastvatpadadvandvasevāṃ
vidhātuṃ pravṛttaṃ sucaitanyasiddhyai . 15.

शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
प्रसादाद्धि चैतन्यमाधत्त राम ।
नरस्त्वत्पदद्वन्द्वसेवाविधाना-
त्सुचैतन्यमेतीति किं चित्रमत्र ॥ १६ ॥

śilāpi tvadaṅghrikṣamāsaṅgireṇu-
prasādāddhi caitanyamādhatta rāma ;
narastvatpadadvandvasevāvidhānā-
tsucaitanyametīti kiṃ citramatra . 16 .

पवित्रं चरित्रं विचित्रं त्वदीयं
नरा ये स्मरन्त्यन्वहं रामचन्द्र ।
भवन्तं भवान्तं भरन्तं भजन्तो
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ १७ ॥

pavitraṃ caritraṃ vicitraṃ tvadīyaṃ
narā ye smarantyanvahaṃ rāmacandra ;
bhavantaṃ bhavāntaṃ bharantaṃ bhajanto
labhante kṛtāntaṃ na paśyantyato’nte . 17 .

स पुण्यः स गण्यः शरण्यो ममायं
नरो वेद यो देवचूडामणिं त्वाम् ।
सदाकारमेकं चिदानन्दरूपं
मनोवागगम्यं परं धाम राम ॥ १८ ॥

sa puṇyaḥ sa gaṇyaḥ śaraṇyo mamāyaṃ
naro veda yo devacūḍāmaṇiṃ tvām ;
sadākāramekaṃ cidānandarūpaṃ
manovāgagamyaṃ paraṃ dhāma rāma . 18 .

प्रचण्डप्रतापप्रभावाभिभूत-
प्रभूतारिवीर प्रभो रामचन्द्र ।
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
यतोऽखण्डि चण्डीशकोदण्डदण्डः ॥ १९ ॥

pracaṇḍapratāpaprabhāvābhibhūta-
prabhūtārivīra prabho rāmacandra ;
balaṃ te kathaṃ varṇyate’tīva bālye
yato’khaṇḍi caṇḍīśakodaṇḍadaṇḍaḥ . 19 .

दशग्रीवमुग्रं सपुत्रं समित्रं
सरिद्दुर्गमध्यस्थरक्षोगणेशम् ।
भवन्तं विना राम वीरो नरो वा-
ऽसुरो वाऽमरो वा जयेत्कस्त्रिलोक्याम् ॥ २० ॥

daśagrīvamugraṃ saputraṃ samitraṃ
sariddurgamadhyastharakṣogaṇeśam ;
bhavantaṃ vinā rāma vīro naro vā-
’suro vā’maro vā jayetkastrilokyām . 20 .

सदा राम रामेति रामामृतं ते
सदाराममानन्दनिष्यन्दकन्दम् ।
पिबन्तं नमन्तं सुदन्तं हसन्तं
हनूमन्तमन्तर्भजे तं नितान्तम् ॥ २१ ॥

sadā rāma rāmeti rāmāmṛtaṃ te
sadārāmamānandaniṣyandakandam ;
pibantaṃ namantaṃ sudantaṃ hasantaṃ
hanūmantamantarbhaje taṃ nitāntam . 21 .

सदा राम रामेति रामामृतं ते
सदाराममानन्दनिष्यन्दकन्दम् ।
पिबन्नन्वहं नन्वहं नैव मृत्यो-
र्बिभेमि प्रसादादसादात्तवैव ॥ २२ ॥

sadā rāma rāmeti rāmāmṛtaṃ te
sadārāmamānandaniṣyandakandam ;
pibannanvahaṃ nanvahaṃ naiva mṛtyo-
rbibhemi prasādādasādāttavaiva . 22 .

असीतासमेतैरकोदण्डभूषै-
रसौमित्रिवन्द्यैरचण्डप्रतापैः ।
अलङ्केशकालैरसुग्रीवमित्रै –
ररामाभिधेयैरलं दैवतैर्नः ॥ २३ ॥

asītāsametairakodaṇḍabhūṣai-
rasaumitrivandyairacaṇḍapratāpaiḥ ;
alaṅkeśakālairasugrīvamitrai –
rarāmābhidheyairalaṃ daivatairnaḥ . 23 .

अवीरासनस्थैरचिन्मुद्रिकाढ्यै-
रभक्ताञ्जनेयादितत्त्वप्रकाशैः ।
अमन्दारमूलैरमन्दारमालै-
ररामाभिधेयैरलं दैवतैर्नः ॥ २४ ॥

avīrāsanasthairacinmudrikāḍhyai-
rabhaktāñjaneyāditattvaprakāśaiḥ ;
amandāramūlairamandāramālai-
rarāmābhidheyairalaṃ daivatairnaḥ . 24 .

असिन्धुप्रकोपैरवन्द्यप्रतापै-
रबन्धुप्रयाणैरमन्दस्मिताढ्यैः ।
अदण्डप्रवासैरखण्डप्रबोधै-
ररामाभिधेयैरलं दैवतैर्नः ॥ २५ ॥

asindhuprakopairavandyapratāpai-
rabandhuprayāṇairamandasmitāḍhyaiḥ ;
adaṇḍapravāsairakhaṇḍaprabodhai-
rarāmābhidheyairalaṃ daivatairnaḥ . 25 .

हरे राम सीतापते रावणारे
खरारे मुरारेऽसुरारे परेति ।
लपन्तं नयन्तं सदा कालमेवं
समालोकयालोकयाशेषबन्धो ॥ २६ ॥

hare rāma sītāpate rāvaṇāre
kharāre murāre’surāre pareti ;
lapantaṃ nayantaṃ sadā kālamevaṃ
samālokayālokayāśeṣabandho . 26 .

नमस्ते सुमित्रासुपुत्राभिवन्द्य
नमस्ते सदा कैकयीनन्दनेड्य ।
नमस्ते सदा वानराधीशवन्द्य
नमस्ते नमस्ते सदा रामचन्द्र ॥ २७ ॥

namaste sumitrāsuputrābhivandya
namaste sadā kaikayīnandaneḍya ;
namaste sadā vānarādhīśavandya
namaste namaste sadā rāmacandra . 27 .

प्रसीद प्रसीद प्रचण्डप्रताप
प्रसीद प्रसीद प्रचण्डारिकाल ।
प्रसीद प्रसीद प्रपन्नानुकम्पिन्
प्रसीद प्रसीद प्रभो रामचन्द्र ॥ २८ ॥

prasīda prasīda pracaṇḍapratāpa
prasīda prasīda pracaṇḍārikāla ;
prasīda prasīda prapannānukampin
prasīda prasīda prabho rāmacandra . 28 .

भुजङ्गप्रयातं परं वेदसारं
मुदा रामचन्द्रस्य भक्त्या च नित्यम् ।
पठन्सन्ततं चिन्तयन्स्वान्तरङ्गे
स एव स्वयं रामचन्द्रः स धन्यः ॥ २९ ॥

bhujaṅgaprayātaṃ paraṃ vedasāraṃ
mudā rāmacandrasya bhaktyā ca nityam ;
paṭhansantataṃ cintayansvāntaraṅge
sa eva svayaṃ rāmacandraḥ sa dhanyaḥ . 29 .

॥ श्रीरामभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥

. śrīrāmabhujaṅgaprayātastotraṃ sampūrṇam .

Leave a Reply

Your email address will not be published. Required fields are marked *