प्रातःकालीन परशुराम स्तुति और भार्गव कवचम् , Subah ki Parshuram Stuti aur Bhargav Kawacham

0

प्रातः काले तु उत्थाय, स्मरामि रेणुका सुतम्। जितेन्द्रियं वेद वेत्तारं, दुष्ट संहारकारकम् । पित्राज्ञा पालकं चैव, कार्तवीर्य मदापहम्। हैहयानां कुलान्तकं शत वारम् नमाम्यहम्। विप्राय भृगुनाथाय चिर जीवाय वाचसा ॥

पुरतः चतुर्वेदाय नमः धनुर्धराय च। परशुरामाय परशुरामाय, जामदग्न्याय तापसे। ब्रह्मदेवाय देवाय, रेणुका सूनवे नमः । दारिद्र दुःखहन्तारं दातारं सुख सम्पदाम्। परशुरामं महावीरं, भूयो भूयो नमाम्यहम्। ,

परशुराम जी की स्तुति

जय भृगुनन्दन दुष्ट निकन्दन जन जन हितकारी वीर तपस्वी हे ओजस्वी, जीवन सुखकारी पिता तुम्हारे ऋषि जमदग्नि, सती रेणुका माता ऋषि ऋचीक से वर पाया, तुम बने वीर विख्याता धवल प्रताप चतुर्युग व्यापी, तेजपञ्ज बलधारी

जय भृगुनन्दन शीश जटा मुख तेज छटा, वर कण्ठ माल साजे कटि मृगछाला वक्ष विशाला, तिलक भाले राजे एक हाथ में परशु तुम्हारे, कन्धा धनुधारी ।

जय भृगुनन्दन

कातीवीर्य अर्जुन राजा ने, बरबस धेनु चुराई हने तपस्यामग्न महामुनि, दीन प्रजा लुटवाई ऐसे धर्मविरोधी मारे, पृथ्वी उद्धारी ।

जय भृगुनन्दन दे रामचन्द्र बल, त्रेता मध्य बढ़ाया दिव्य धनुष कृष्ण संग द्वापर में कौरव पाण्डवों को समझा कलियुग में आगे कल्कि को देंगे विद्या सारी जय भृगुनन्दन

ऋषियों ने वरदान दिया, जो दर्श तुम्हारा पावे मिटे दीनता बढ़े मनोबल, पुण्य लाभ भारी । . जय भृगुनन्दन

परशुराम बलराम राव, आरति जोग सफल मनोरथ हो प्रभु उसका वान्छित फल पावै प्रभु रक्षक हो सदा हमारे, हम हैं शरण तुम्हारी। जय भृगुनन्दन

 ॥ भार्गव कवचम् ॥

Bhargav kawacham

श्री नारायण उवाच कैलाशशिखरे रम्ये शंकर लोकशंकरम्। कैवल्यचरणं गौरी पप्रचच्छ हितमद्भुतम्॥1॥ पार्वत्युवाच ।

देवदेव महादेव देवेश वृषभध्वज। त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम्॥2॥ हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम्।

न श्रुतं कवचं देव न चोक्तं भवता मम ॥3॥ वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत् । इति पृष्ठः स गिरिशो मन्त्रयन्त्रागतत्ववित्॥4॥ उवाच प्रहसन्देवीं हिताय जगतामिदम्। रहस्यमपि हि ब्रूयुर्लो कैकहितदृष्टयः ॥5॥ शिव उवाच।

श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम्। धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥6॥ एकमौपयिकं मन्ये विष्णुवक्षः स्थलालयाम्। श्रियमाकृष्ट कामनामिदं कवचतुतमम्त्तमम् ॥7॥ एकातपत्रसंहिता यां इच्छेत्सागराम्बराम्। नित्यमावर्तयेन्नरः॥8॥ स जामदग्न्यकवचं उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम् ।

कथं जयेयुवीरेन्द्राः कवचानावृतागकाः॥१॥ कथं परप्रयुक्तकृत्यादिदोषा भूतोदयाऽपि वा । प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम् ॥10॥ किमन्यैः कवचैर्देवि किमन्यैमनुभिश्च वा । जामदग्न्यः परं यस्य देवतं भृत्यवत्सलः ॥11॥ कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम्। मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः॥12॥ अंगिरा ऋषिः । वृहती छन्दः । श्री मान्जामदग्न्यो देवता।उद्दोर्दण्ऽचलत्कुठारशिखर स्फारस्फुलिंगांकुर- ब्रातामोघमटास्त्रमाभितजगद्विदेषिवंशाटवीम् । वन्दे भार्गवमुग्रकार्मकधरं शान्तं प्रसन्नाननं वीर श्री परिचुम्बयमान सहितस्वब्रह्मतेजोनिधिम् ॥13॥ ॐ जामदग्न्यः शिरः पातु मूर्धानमूर्ध्वदृक् । ललाटं ललितः पातु भुवौ भृत्यार्तिनाशनः ॥14॥ श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः । नेत्रे गेत्रर्तिहा मेऽव्याल्लोचन भवमोचनः ॥15॥ गण्डे मे खण्डपरशुः कपोलो पातु शीलवान्। नासे सुनासः पायान्मे नासिके दासवत्सलः ॥16॥ रसनां रसरूपोऽव्याद्रसंज्ञा रेणुका सुतः । अधरौ पातु मे नित्यमधरीकृत शात्रवः ॥17॥ वक्त्रं चित्रचरित्रोऽव्याछन्तान्दन्तीन्द्रविक्रमः । चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलान्धनः ॥18॥ स्कन्धौ मे स्कन्दविजयी कुक्षे मे क्षत्रियान्तकः । भुजौ मे सततं पातु सहस्रभुज शासनः ॥19॥ करौ हितकरः पातुपाणी क्षोणीभरापहः ।

अँगुलीर्मंगलगुणो नखानि मखाकृन्मम ॥20॥ मम वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः । उरः पुरुषवीरो मे पाश्र्व पातु परश्वीधी ॥21॥ उदरस्थजगत्पायादुदरं सर्वदा। भयोपहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥22॥ लिंगशंकरशिष्योऽव्यादुपस्थं निस्तुलप्रभः । पाय्वपानं च मे पायात्सायकासनवान्सदा ॥23॥ त्रिसत्वकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा । परमेष्ठ्यवतापृष्ठं पिठरं दृढविक्रमः॥24॥ ऊरः मेरूसमः पातु जानू मे जयतां पतिः। जंघे संहातहन्ताव्यात्प्रपदे विपदान्तकः ॥25॥ पादौ मे पादचायचरणौ करुणानिधिः । पादांगुली: पापहा मे पायात्पादतले परः ॥26॥ परश्वधधरः पायाद्रामः पादनखानि मे । पूर्वाभिभाषी मां पायत्पूर्वस्यां दिशि संततम्॥27॥ दक्षिणस्यामपि दिशि दक्षयज्ञान्तक प्रियः । पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥28॥ वित्तेशक्षिताशायां पायान्मां सत्त्मार्चितः । सर्वतः सर्वजित्पायन्ममांगानि भयात्प्रभुः ॥29॥ मनो महेन्द्रनिलयश्चितं मे दृप्तनाशनः । बुद्धिं सिद्धार्चितः पायादहंतामनहंकृतिः ॥30॥ हरत्वमोधदृड्, मोहं क्रोधं च क्रोधदर्पहा ॥31॥ श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः । संतानं सततं

कर्माणि कार्तवीर्यारिहैलां हैहयवंशहा ।

दद्याद्भृगुसंतानभूरूहः ॥32॥

नाजापकाय में आयूंषि वितनुतादार्यः परमपुरुष । आशा में पूरयत्वाशु कश्यपार्पितविष्टपः । श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥33॥ ॐ इत्येतत्कवचं दिव्यमभेयं मन्त्रयन्त्रिभिः । कथितं देवि ते गुह्यं प्रियेति परमादभुतम् ॥34॥ न नास्तिकायय नादात्रे नचाश्रद्धालवे प्रिये। देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥35॥ नाज्ञात्रे नाकाचित्। नामालामन्त्रिणे देवि प्रदेयं नाप्यन्त्रिणे ॥36॥ देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने। गुणान्विताय शुद्धाय मंत्रगोत्रे च मन्त्रिणे ॥37॥

अवश्वयमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः । मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥38॥ वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः । आसेचितादिव तरोर्फलं नाप्नोति सदसम्॥39॥ जयंकामो भूर्जपत्रे रक्तबिन्दुभिरूज्ज्वलैः। लिखित्वावर्तयेद्रात्रो कवचं शतसंख्यया ॥40॥ संपूज्य धूपदीपार्ध्यर्ध्यात्वा च हृदि भार्गवम् । हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात्॥4॥ एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा । वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥42॥ अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनी ॥ कवचेनाभिजप्तेन गच्छन्जयमवाप्नुपात्॥43॥

श्रीकामस्तु महेन्द्राद्रेद्रणिं गत्वा मनोहराम्।

तत्र मण्डलमास्थाय चण्डभानुं विलोकयन्॥44॥ जपेदिद महद्वर्म प्रत्यहं शतसंख्या। मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥45॥ सिद्धयो विविधास्तस्य दिव्ययोतिर्लतालयः । सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः॥46॥ भूतप्रेतपिशाचाश्च रोगाश्च विविधाशुभाः । दुष्टा नृपास्तस्कराश्च व्याघ्रसिंह गजादयः ॥47 ॥ श्रीमद्भृगुकुलोत्तसंदशदंशितमद्रिजे ।

दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥48॥ जागदग्न्यस्य यो वाञ्छेसान्निध्यं योगिदुर्लभम्। दारिद्रदुःखशमनं संसारभयानाशनम् ॥49॥ स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम्। तन्मध्ववर्तिनं शान्तं जटामण्डलमण्डितम् ॥50॥ परश्वधधनुर्दण्डराजितांसद्वयान्वितम्। अक्षसूत्रं सुव्रिभाणं दक्षिर्णे ऽगुलिपल्लवे ॥51॥ वामजानुतलन्यस्तवामपाणिकुशेशयम् ।

उन्मज्जलजग्रीवमामीलितविलोचनम् 115211 सुप्रसन्नमुखाम्भोज सुस्मितं पल्लवाधरम्। सुन्दरं सुन्दरापांग भोगिभोग भुजद्वयम् ॥53॥ भक्तानुग्राहकं देवं जागदग्न्यं जगत्पतिम्। ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणवत्सलम्॥54॥ अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः । जपताभिष्टदैर्भत्यश्पारिजातं समर्चयेत्॥55॥

जामदग्नयो जगन्नेता ब्रह्मण्यो ब्रह्मवत्सलः। क्षत्रवंशप्रतापनः।।561 कार्तवीर्यकुलोच्छेत्ता विश्वजिद्दीक्षितो रामः कश्यपाशासुरद्रमः । शान्तो महेन्द्रकृतकेतनः ॥57॥ परश्वधधरः नामभिः। र्मुख्यैनार्मभिरीश्वरम्॥58।। एतैद्वदिशभिर्दिव्यैर्गोप्यैरम्भ्यर्च्य उपतिष्ठेत्पुनर्गु क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः।

हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत्॥59॥ इमानि गौरि नामानि सुगोप्यानि सत्तामपि । ॐ हंसस्त्रयीमयो धाता योगीन्दहृछदयालयः ॥601 त्रिधामा त्रिगुणतीतस्त्रिमूर्ति स्त्रिजगन्मयः । नारायणः परंब्रह्म परं भार्गवो धर्मचरणो भर्गरूपः सतां गतिः । इति षोडशभिः स्तुत्वा नामभिर्ऋषिपुंगवम्॥62॥ सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः । आत्मानं विन्यसेदंगेष्वमेन कवचेन सः ॥163॥ गृगीमुद्रिकया धीमानवज्रसारेण सारवित् । दशवारं प्रतिदिनं मासमेकं समाचरेत्॥64॥ तत्त्वं परात्परः ॥161॥ स्वप्ने पश्यति देवेशं भागर्व भृगुनन्दनम्। चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् ॥65॥ मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः । मनसः संप्रसादेन लब्धवा अणिमीदिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात्। अथवा योगसिद्धिं यो धातुसिद्धिं च वांछति ॥67 ॥ वरमनुत्तमम्॥66॥

कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान्। सर्वाश्चौषधयस्तस्य खेचरत्वादिसिद्धदाः ॥68॥ रससिद्धिप्रदाश्चापि सिध्यन्त्यस्य न संशयः । महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले ॥69 ॥ जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः । प्रस्फुरद्गुण सौवर्णराशीनां जन्मभूः परः ॥70॥ तथेदमिव वर्मान्यद्धर्मादिफलदं न हि । कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्ति सहस्रजम्॥71॥ फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः । अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः॥72॥ जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात्। सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्॥73॥ मूकोऽपि वाग्मी भवति जपेन्नेतद्गुरुर्यथा । नित्यं परश्वधभृतः कवचस्यास्य धारणात्॥74॥ सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः । वैदिकं तान्त्रिक चैव मान्त्रिकं ज्ञानमुत्तमम् ॥75॥ कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति। इत्येतदुक्तं कवचं मया हैहयविद्धिषः॥76॥ गोपनीयमिदं देवि ममात्मासि मणिर्यथा । धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम्। जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥77॥ इति श्री विष्णुयामले उपरिभागे जामदग्न्यदि-

Leave a Reply

Your email address will not be published. Required fields are marked *