स्वधा स्तोत्र, Swadha stotram

0

नारद उवाच

स्वाधापूजा विधानं च ध्यानं स्तोत्रं महामुने |

श्रोतुमिच्छामि यत्नेन वद वेदविदां वर || १ ||

नारायण उवाच –

ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमंगलम् |

सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये || २ ||

शरत्कृष्ण त्रयोदश्यां मघायां श्राद्धवासरे |

स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् || ३ ||

स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यात् अहं मतिः |

न भवेत् फलपाक् सत्यं श्राद्धस्य तर्पणस्य च || ४ ||

ब्रह्मणो मानसीं कन्यां शश्वत् सुस्थिर यौवनाम् |

पूज्या वै पितृदेवानां श्राद्धानां फलदां भजे || ५ ||

इति ध्यात्वा शिलायां वा ह्यथवा मंगले घटे |

दद्यात् पाद्यादिकं तस्मै मूलेनेति श्रुतौ श्रुतम् || ६ ||

ॐ ह्रीं श्रीं क्लिं स्वधादेव्यै स्वाहेति च महामुने |

समुच्चार्य च संपूज्य स्तुत्वा तां प्रणमेद् द्विजः || ७ ||

स्तोत्रं श्रुणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद |

सर्ववांछाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा || ८ ||

श्री नारायण उवाच

स्वधोच्चारण मात्रेण तीर्थस्नायी भवेन्नरः |

मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् || ९ ||

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् |

श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च || १० ||

श्राद्धकाले स्वधास्तोत्रं यः श्रृणोति समाहितः |

स लभेत् श्राद्धसंभूतं फलमेव न संशयः || ११ ||

स्वधा स्वधा स्वधे त्येवं त्रिसंध्यं यः पठेन्नरः |

प्रियां विनीतां स लभेत् साध्वीं पुत्र गुणान्विताम् || १२ ||

पितृणां प्राणतुल्या त्वं द्विजजीवनरूपिणी |

श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदां || १३ ||

नित्यां त्वं सत्यरुपासि पुण्यरूपासि सुव्रते |

आविर्भाव तिरोभावौ सृष्टो च प्रलये तव || १४ ||

ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा |

निरुपिताः चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः || १५ ||

कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः |

ईत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि || १६ ||

तस्थौ च सहसा सद्यः स्वधा साऽविर्बभूव ह |

तदा पितृभ्यः प्रददौ तामेव कमलाननाम् || १७ ||

तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः |

स्वधास्तोत्रमिदं पुण्यं यः श्रृणोति समाहितः |

स स्नातः सर्वतीर्थेषु वांछितं फलमाप्नुयात् ||

|| स्वधा स्तोत्रम सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *