Bhakti Gyan

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं || Shantakaram Bhujagashayanam || Vishnu Mantra

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham...

पुरुष सूक्तम || Purusha Suktam || Purusha Suktam with Hindi Meaning

Purusha Sukta सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिँसर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङगुलम्।। जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट पुरुष हैं,...

श्री वामन स्तोत्रम् || Shri Vaman Stotram || Vaman Stotra

श्री वामन स्तोत्रम् || Shri Vaman Stotram अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ १ ॥ नमस्ते बहुरूपाय...

श्री लक्ष्मी ध्यानम् || Sri Lakshmi Dhyanam

श्री लक्ष्मी ध्यानम् || Sri Lakshmi Dhyanam || Sri Laxmi Dhyanam सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं, कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् । हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां, आवीतां परिवारिकाभिरनिशं ध्यायॆ...