त्रैलोक्य विजय विद्या, Trailokya Vijay Vidhya

0

तीनो लोको में विजय दिलाती है यह विद्या कोई भी असंभव कार्य को संभव बनाने वाली विद्या जो अग्निपुराण में वर्णित है

ईश्वर उवाच

त्रैलोक्य विजयां वक्ष्ये सर्वयन्त्र विमर्दिनीम ||

ॐ ह्रूं क्षूं ह्रं, ॐ नमो भगवति दंष्ट्रिणि

भीमवक्त्रे महोग्ररुपे हिलि हिलि,

रक्तनेत्रे किलि किलि, महानिस्वने कुलु,

ॐ विद्युज्जिह्वे कुले ॐ निर्मासे कट कट,

गोनसाभरणे चिलि चिलि,

शवमालाधारिणि द्रावय,

ॐ महारौद्रि सार्द्रचर्मकृताच्छदे

विजृम्भ, ॐ नृत्यासिलताधरिणी

भृकुटीकृतापांगे विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे

कह कह, ॐ हस हस, क्रुध्य क्रुध्य,

ॐ नीलजीमूतवर्णेअभ्रमालाकृताभरणे विस्फुर

ॐ घण्टारवाकिर्णदेहे, ॐ सिंसिस्थेअरुणवर्णे,

ॐ ह्रां ह्रीं ह्रूं रौद्ररूपे ह्रूं ह्रीं क्लीं,

ॐ ह्रीं ह्र मोमाकर्ष, ॐ धून धून,

ॐ हे हः स्वः खः, वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि

प्रज्वल प्रज्वल, ॐ भीमभीषणे भिन्द,

ॐ महाकाये छिन्द, ॐ करालिनि किटि किटि ,

महाभूतमातः सर्वदुष्टनिवारिणि जये,

ॐ विजये ॐ त्रैलोक्यविजये ह्रूं फट स्वाहा ||

माहात्म्य

नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये |

न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत |

सङ्ग्रामे सैन्यभङ्गःस्यात्रैलोक्य विजयापठात ||

ॐ बहुरूपाय स्तम्भय स्तम्भय, ॐ मोहय,

ॐ सर्वशत्रुन्द्रावय, ॐ ब्रह्माणमाकर्षय, ॐ विष्णुमाकर्षय,

ॐ महेश्वरमाकर्षय, ओमिन्द्रं टालय, ॐ पर्वताँश्चालय,

ॐ सप्तसागरांशोषय, ॐ छिन्द च्छींद बहुरूपाय नमः |

भुजङ्ग नाममृन्मूर्तिसंस्थं विद्यादरिं ततः ||

सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *