वैदिक शिव पूजन विधि || Vedic Shiv Pujan Vidhi

0

शिव पूजन – किसी भी पूजन से पूर्व पूजन सामाग्री को यथाक्रम यथास्थान रखकर पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध आसन पर बैठकर पहले आचमन औरप्राणायाम, पवित्री-धारण, शरीर-शुद्धि और आसन-शुद्धि कर लेनी चाहिये । तत्पश्चात् स्वस्ति का पाठ करे, फिर संकल्प कर गौरी -गणपतिपूजन, कलश स्थापन, पुण्याहवाचन और नवग्रह मण्डल का पूजन करना चाहिये । इन पूजन विधियों के लिए अवलोकन करें। इसके बाद भगवान शिव का वैदिक पूजन करने के लिए पहले शिव-परिवार उनके परिकर-परिच्छद एवं पार्षदों का पूजन करना चाहिये । तत्पश्चात् ही भगवान शिव जी का पूजन प्रारम्भ करें-

गणेश -पूजन

ॐ लम्बोदरं महाकायं गजवक्त्रं चतुर्भुजम् । आवाहयाम्यहं देवं गणेशं सिद्धिदायकम् ॥

पूजन पश्चात् प्रार्थना करे –

ॐ गजवदनमचिन्त्यं तीक्ष्णदंष्टं̭ त्रिनेत्रं वृहदुदरमशेषं थ्नूतिराजं पुराणम् ।

अमरवरसुपूज्यं रख्नवर्णं सुरेशं पशुपति सुतमीशं विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा ॥
माता पार्वती-पूजन

ॐ रेमादि तनयां देवी वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं त्वं पुजां करोम्यहम् ॥

पूजन पश्चात् प्रार्थना करे –

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

कार्तिकेय-पूजन

ॐ यदक्रन्द: प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।

श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

पूजन पश्चात् प्रार्थना करे —

ॐ यत्र बाणा: सम्पतन्ति कुमारा विशिखा इव । तन्न इन्द्रो बृहस्पतिरदिति: शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

नन्दीश्वर-पूजन

ॐ महाकालयम महावीर्यं शिव वाहनं उत्तमम गणनामत्वा प्रथम वन्दे नंदिश्वरम महाबलम ॥

पूजन पश्चात् प्रार्थना करे –

ॐ प्रैतु वाजी कनिक्रदन्नान्दद्रासभ: पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुष: पुरा ॥

वीरभद्र-पूजन

ॐ कुद्रु: सदुष्टष्ठपुट: स धर्जटिजर्टां तडिद्वहिलसटोग्ररोचिषम् ।

उत्कृत्य रुद्र: सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि॥ ततोऽतिकायस्तनुवा स्पृशन्दिवं।

पूजन पश्चात् प्रार्थना करे –

ॐ भद्रो नो अग्निराहुतो भद्रा राति: सुभग भद्रो अध्वर: । भद्रा उत प्रशस्तय: ॥

कुबेर-पूजन

ॐ कुविदग्ङ यवमन्तो यवं चिद्यथा दान्त्यनुपूर्व वियूय ।इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति ॥

पूजन पश्चात् प्रार्थना करे —

ॐ वय सोम व्रते तव मनस्तनूषु बिभ्रत: । प्रजावन्त: सचेमहि ॥

कीर्तिमुख-पूजन

ॐ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाऽभिभुवे

स्वाहाऽधिपतये स्वाहा शूषाय स्वाहा स सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वहा दिवा

पतयते स्वाहा ॥

पूजन पश्चात् प्रार्थना करे —

ॐ ओजश्च मे सहश्च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेंऽगानि च मेऽस्थीनि च मे परु षि च मे शरीराणि

च मे आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ।

सर्प-पूजन

ॐ सर्वे नागा: प्रीयन्तां मे ये केचित् पृथिवीतले। ये च हेलिमरीचिस्था येऽन्तरे दिवि संस्थिता:॥

ये नदीषु महानागा ये सरस्वतिगामिन:। ये च वापीतड़ागेषु तेषु सर्वेषु वै नम:॥

पूजन पश्चात् प्रार्थना करे —

ॐ अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा एतानि नव नामानि

नागानाम च महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll

ॐ नव कुलाय विध्महे विषदन्ताय धी माहि तन्नो सर्प प्रचोदयात ll

 

शिव पूजन प्रारम्भ-

शिव पूजन करने के लिए हाथ में विविध सामाग्री लेकर मंत्रोच्चार पश्चात् शिवजी को अर्पित(चढ़ाते)जाएँ-

शिवजी का ध्यान –

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलान्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैव्यघ्रिकृति वसानं
विश्वद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: । बाहुभ्यामुत ते नम: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, ध्यानार्थे बिल्वपत्रं समर्पयामि। (अक्षत व बिल्वपत्र चढ़ा दे )

आसन —

ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, आसनार्थे बिल्वपत्राणी समर्पयामि ।
(आसन के लिये बिल्वपत्र चढ़ाये)

पाद्य-

ॐ वामिषुं गिरिशन्तं हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥
पादयो: पाद्यं समर्पयामि । (जल चढ़ाये )

अर्घ्य –

ॐ शिवने वचसा त्वा गिरिशाच्छा वदामसि ।
यथा न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, हस्तयोरर्घ्य समर्पयामि । (अर्घ्य समर्पित करे )

आचमन —

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, आचमनीयं जलं समर्पयामि । (जल चढ़ाये )

स्नान –

ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भ सर्ज्जनीस्थो।
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद्॥
ॐ असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ग्ड़ल: ।
ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, स्नानीयं जलं समर्पयामि ।
स्नानान्ते आचमनीयं जलं च समर्पयामि । ( स्नानीय और आचमनीय जल चढ़ाये )

पय:स्नान —

ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, पय:स्नानं समर्पयामि ।
पय:स्नानान्ते शुध्दोदक स्नानं समर्पयमि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
( दूध से स्नान कराये, पुन: शुध्द जल से स्नान कराये और आचमन के लिये जल चढा़ये)

दधिस्नान —

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, दधिस्नानं समर्पयामि ।
दधिस्नानान्ते शुध्दोदक स्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(दही से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढ़ाये)

घृतस्नान —

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, घृतस्नानं समर्पयामि ।
घृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(घृत से स्नान कराकर शुध्द जल से स्नान कराये और पुन: आचमन के लिये जल चढ़ाये )
मधुस्नान —

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव रज: । मधु द्यौरस्तु न: पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जल समर्पयामि ।
(मधु से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढ़ाये )
शर्करास्नान —

ॐ अपारसमुद्रयस सूर्ये सन्त समाहितम् ।
अपा रसस्य यो रसस्तं वो गृह्माम्युत्तममुपयामगृहीतो-
ऽसीन्द्राय त्व जुष्टं गृह्माम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, शर्करास्नानं समर्पयामि ।
शर्करास्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(शर्करा से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढा़ये )
पञ्चामृतस्नान —

ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ भूर्भव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवय नम:, पञ्चामृतस्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि, शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
पञ्चामृत से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढा़ये )
गन्धोदकस्नान —

ॐ अ शुना तेअ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, गन्धोदकस्नानं समर्पयामि ।
गन्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
( गन्धोदक से स्नान कराकर आचमन के लिये जल चढा़ये )

शुध्दोदकस्नान —

ॐ शुध्दवाल: सर्वशुध्दवालो मणिवालस्त आश्विना:
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपा: पार्जन्या ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, शुध्दोदकस्नानं समर्पयामि ।( शुध्द जल से स्नान कराये )
आचमनीय जल —

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्चम्भयन्त्सर्वश्च यातुधान्योऽधराची: परा सुव ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बदाशिवाय नम:, आचमनीयं जलं समर्पयामि ।( आचमन के लिये जल चढा़ये )
अभिषेक —

शिव पूजन में शुध्द जल, गंगाजल अथवा दुग्धादि से लिंगाष्टक स्त्रोतम , शिवमहिम्न: स्तोत्रम् या रुद्राष्टाध्यायी आदि से अथवा निम्न मन्त्रों का पाठ करते हुए शिवलिंग का अभिषेक करे —

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: । बाहुभ्यामुत ते नम: ॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ॥
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि॥
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥
शिवेन न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्चम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥
असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ड़ल: ।
ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥
असौ योऽवसर्पति नीलग्रीवो विलोहित:।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दूष्टो मृडयाति न: ॥
नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे ।
अथो ये अस्य स्त्वनोऽहं तेभ्योऽकरं नम: ॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्
याश्च ते हस्त इषव: परा ता भगवो वप ॥
विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।
अनेशन्नस्य या इषव आभुरस्य निषन्ड़धि: ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
परि ते धन्वनो हेतिरस्मान्वृणक्त विश्वत: ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥
अवतत्य धनुष्य सहस्त्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥
नमस्त आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिष: ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्त: सदमित त्वा हवामहे ॥

अभिषेक के अनन्तर शुध्दोदक-स्नान कराये । तत्पश्चात् ‘ॐ द्यौ: शान्ति:’ शान्तिक मन्त्रों से शान्त्यभिषेक करें।

वस्त्र —

ॐ असौ योऽवसर्पति नीलग्रीवो विलोहित: ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दृष्टो मृडयाति न: ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(वस्त्र चढा़ये तथा आचमन के लिये जल चढा़ये )

यज्ञोपवीत —

ॐ ब्रह्म ज्ज्ञानप्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः॥
ॐ नमोऽस्तु नोलग्रीवाय सहस्त्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नम: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । ( यज्ञोपवीत सम्रर्पित करे तथा आचमन के लिये जल चढा़ये )

उपवस्त्र —

ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।
वासो अग्ने विश्वरुप सं व्यवस्व विभावसो ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(उपवस्त्र चढ़ाये आचमन के लिये जल चढ़ाये)

गन्ध–

ॐ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः।
शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च॥
ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्त इषव: परा ता भगवो वप॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरासाम्बसदाशिवाय नम:, गन्धानुलेपनं समर्पयामि । (चन्दन लगावें)

( शिव पूजन में शिव लिंग पर भस्म चढ़ाने का विधान है)

भस्म

अग्निहोत्र समुदभूतं विरजाहोमपाजितम,गृहाण भस्म हे स्वामिन भक्तानां भूतिदाय ॥
सर्वपापहरं भस्म दिव्यज्योति स्समप्रभम्। सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, भस्मस्नान समर्पयामि । (भस्मचढ़ाये )

सुगन्धित द्रव्य —

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, सुगन्धिद्रव्यं समर्पयामि । ( सुगन्धित द्र्व्य चढ़ाये )

अक्षत —

ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे
खल्वाश्व मे प्रियड्गवश्च मेऽणवश्च मे श्यामाकाश्च मे
नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, अक्षतान् समर्पयामि । ( अक्षत चढा़ये )

पुष्पमाला —

ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च ।
नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च॥
ॐ विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।
अनेशन्नस्य या इषव आभुरस्य निषनॆड़्धि: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, पुष्पमालां समर्पयामि । (पुष्प्माला पहनावें)

बिल्वपत्र —

ॐ नमो बिल्मिने च कवाचिने च नमो वर्मिणे च वरुथिने च नम:।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, बिल्वपत्राणि समर्पयामि । ( बिल्वपत्र चढ़ाये )

शिव पूजन में बिल्वाष्टकम् , शिवमहिम्न स्तोत्र शिवमहिम्न स्तोत्रम् का पाठ करते हुए शिव लिंग पर बिल्वपत्र चढ़ाते जाएँ।

शमीपत्र

अमंगलानां च शमनीं शमनीं दुष्कृतस्य च ।
दु:स्वप्रनाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ।।
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, शमीपत्राणि समर्पयामि । (शमीपत्र चढ़ाये )

नानापरिमलद्रव्य —

ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वत: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, नानापरिमल द्रव्याणि समर्पयामि ।
(विविध परिमलद्रव्य चढ़ाये)

शिव पूजन करने के लिए हाथ में अक्षत व बिल्वपत्र लेकर शिव जी के अंगो का पूजन करें-

ॐ अघोराय नम:पादौ पूजयामि । ॐ शर्वाय नम:जङ्घे पूजयामि । ॐ विरूपाक्षाय नम:जानुनी पूजयामि ।
ॐ विश्वरूपिणे नम:गुल्फौ पूजयामि । ॐ त्र्यम्बकाय नम:गुह्यां पूजयामि । ॐ कपर्दिने नम:नाभि पूजयामि ।
ॐ भैरवाय नम:उदरं पूजयामि । ॐ शूलपाणये नम:नेत्र: पूजयामि । ॐ ईशानाय नम: शिर: पूजयामि ।
ॐ महेश्वराय नम:सर्वाङ्ग पूजयामि ।

धूप —

ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्त्राक्षाय च शतधन्वने च ।
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ॥
ॐ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, धूपमा घ्रापयामि । (धूप दें )

दीप —

ॐ नमः आराधे चात्रिराय च नमः शीघ्रयाय च शीभ्याय च ।
नमः ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वप्याय च ॥
ॐ परि ते धन्वनो हेतिरस्मान् वृणवतु विश्वत: ।
अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, दीपं दर्शयामि (दीप दिखलाये और हाथ धो ले )

नैवेद्य —

ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च ।
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुधन्याय च॥
ॐ अवतत्य धनुष्ट्व सहस्त्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम: नैवेद्यं निवेदयामि ।
नैवेद्यान्ते ध्यानम्, ध्यानान्ते आचमनीयं जलं समर्पयामि ।
(नैवेद्य निवेदित करे, तदनन्तर भगवान् का ध्यान करके आचमनके लिये जल चढ़ाये )

करोद्वर्तन —

ॐ सिञ्चति अप्रि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्रूवै मदे किन्त्वो वदति किन्त्व: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, करोद्वर्तनार्थे चन्दनानुलेपनं समर्पयामि । (चन्दन का चढ़ाये)

ऋतुफल —

ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, ऋतुफलानि समर्पयामि (ऋतुफल समर्पित करे)

धतूराफल-

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि । समापो अद्भिररग्मत समोषधिभिरोषधि: ॥
धीरधैर्यपरीक्षार्थं धारितं परमेष्ठिना । धत्तूरं कण्टकाकीर्णं गृहाण परमेश्वर ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, धतूराफलानि समर्पयामि (धतूराफल समर्पित करे)

ताम्बूल-

ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यशा शमशद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्तिमन्ननातुराम् ॥
ॐ नमस्त आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, मुखवासार्थे सपूगीफलं ताम्बूलपत्रं समर्पयामि ।
( पान और सुपारी चढ़ाये )

दक्षिणा —

ॐ यद्दत्तं यत्परादान यत्पूर्त याश्च दक्षिणा: ।
तदाग्निर्वैश्वकर्मण: स्वर्देवेषु नो दधत् ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, कृताया: पूजाया: सादुण्यार्थे द्रव्यदक्षिणां समर्यपामि ।
( द्रव्य-दक्षिणा चढ़ाये )

आरती —

ॐ आ रात्रि पार्थिव रज: पितुरप्रायि धामभि: ।
दिव: सदा सिबृहती वितिष्ठस आ त्वेषं वर्तते तम: ॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, कर्पूरार्तिक्यदीपं दर्शयामि । ( कपूर की आरती करे )

प्रदक्षिणा-

ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।
मा नो व्वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥
ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:, प्रदक्षिणां समर्यपामि। (प्रदक्षिणा करे )

पुष्पाञ्जलि-

नमः सर्वहितार्थाय जगदाधार हेतवे । साष्टांगोयं प्रणामस्ते प्रयत्नेन मया कृत:।।
पापोहं पाप कर्माहं पापात्मा पाप संभव:। त्राहि मां पार्वतीनाथ सर्वपापहरो भव ।।
पुजां अहं न जानामि त्वं शरणं जगदीश्वरं सर्व पाप हरो शिव अभयं करोमि महेश्वरं ॥
मङ्गलं भगवान शम्भु मङ्गलं वृषभध्वजः । मङ्गलं पार्वतीनाथो मंगलायतनो शिव: ॥
अथ मन्त्र पुष्पाञ्जलि: ॐ भूर्भुवः स्व: श्रीनर्मदेश्वर साम्बसदाशिवाय नमः, प्रार्थनापूर्वक नमस्कारान् समर्पयामि॥
(पुष्प अर्पित करें)

प्रार्थना-

नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय ।
नित्याय शुद्धाय दिगंबराय तस्मै न काराय नम: शिवाय:॥
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय ।
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मै म काराय नम: शिवाय:॥
शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय ।
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥
वशिष्ठ कुम्भोम्दवगौतमार्य मुनीन्द्रदेवार्चित शेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै व काराय नम: शिवाय:॥
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बराय तस्मै य काराय नम: शिवाय:॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीडे।।

शिव आरती

ओम जय गंगाधर हर । शिव जय गिरिजाधीश, शिव जय गौरीनाथ ।
त्वं मां पालय नित्यं, त्वं मां पालय शंभो, कृपया जगदीश। ओम हर हर हर महादेव ॥
कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने, गुंजति मधुकर पुंजे (२),कुंजवने गहने ।
कोकिल कूजति खेलति हंसावलिललिता, शिव हंसा वलिललिता ।
रचयति कलाकलापं (२), नृत्यति मुदसहिता, ओम हर हर हर महादेव ॥१॥
तस्मिंल्ललितसुदेशे शालामणिरचिता, शिव शालामणिरचिता ।
तन्मध्ये हरनिकटे (२), गौरीमुदसहिता. क्रीडां रचयति भूषां रंजितनिजमीशं, शिव रंजितनिजमीशं ।
इन्द्रादिक सुरसेवित, ब्रम्हादिक सुरसेवित (२) प्रणमति ते शीर्षम, ओम हर हर हर महादेव ॥ २॥
विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता । किन्नरगानं कुरुते (२), सप्तस्वरसहिता ।
धिनकत थै थै धिनकत मृदंग वादयते, शिव मृदंग वादयते ।
क्वण क्वण ललिता वेणु (२), र्मधुरं नादयते, ओम हर हर हर महादेव ॥३॥
रुणु रुणु चरणे रचयति नूपुरमुज्वलितं, शिव नूपुरमुज्वलितं ।
चक्रावर्ते भ्रमयति (२), कुरुते तां धिक ताम। तां तां लुपचुप तालं नादयते, शिव तालं नादयते ।
अंगुष्ठांगुलिनादं (२), लास्यकतां कुरुते, ओम हर हर हर महादेव ॥४॥
कर्पुरद्युतिगौरं पंचाननसहितं, शिव पंचाननसहितं । त्रिनयनशशिधरमौलि: (२),विषधरंकण्ठयुतम ।
सुन्दरजटाकलापं पावकयुतभालं शिव पावकयुतभालं ।
डमरुत्रिशुलपिनाकं(२),करधृतनृकपालं, ओम हर हर हर महादेव ॥५॥
शंखनिनादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते । नीराजयते ब्रम्हा, नीराजयते विष्णुर्वेदऋचां पठते ।
इति मृदुचरणसरोजं हृत्कमले धृत्वा, शिव हृत्कमले धृत्वा ।
अवलोकयति महेशं, अवलोकयति सुरेशं, ईशम अभिनत्वा । ओम हर हर हर महादेव ॥६॥
रुण्डै: रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं ।
वामविभागे गिरिजा, वामविभागे गौरी रुपमतिललितम ।
सुन्दरसकलशरीरे कृतभस्माभरणं, शिवकृतभस्माभरणं ।
इति वृषभध्वजरुपं, हरशिवशंकररुपं, तापत्रयहरणं, ओम हर हर हर महादेव ॥७॥
ध्यानं आरति समये हृदये इति कृत्वा, शिव हृदये इति कृत्वा ।
रामं त्रिजटानाथं (२), ईशम अभिनत्वा । संगीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते ।
शिवसायुज्यं गच्छति (२), भक्त्या यः श्रुणुते । ओम हर हर हर महादेव ॥८॥
ओम जय गंगाधर हर, शिव जय गिरिजाधीश, शिव जय गौरीनाथ ।
त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश । ओम हर हर हर महादेव॥

Leave a Reply

Your email address will not be published. Required fields are marked *