विष्णोरष्टाविंशतिनाम स्तोत्र – Vishnorashtavinshati Naam Stotra

0

प्रतिदिन सायं-प्रातः एवं मध्याह्न के समय श्रीविष्णोरष्टाविंशतिनाम स्तोत्र का स्मरणपूर्वक जप करनेवाला पुरुष सम्पूर्ण पापों से मुक्त हो जाता है ।

|| श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् ||

अर्जुन उवाच

किं न नाम सहस्राणि जपते च पुनः पुनः ।

यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥१॥

अर्जुन ने पूछा-केशव ! मनुष्य बार-बार एक हजार नामों का जप क्यों करता है? आपके जो दिव्य नाम हों, उनका वर्णन कीजिये ॥१॥

श्रीभगवानुवाच

मत्स्यं कूर्म वराहं च वामनं च जनार्दनम् ।

गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २॥

पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।

गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥३॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।

दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥४॥

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।

गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥५॥

कन्यादानसहस्राणां फलं प्राप्नोति मानवः।

अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥६॥

सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च ।

मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥

श्रीभगवान् बोले-अर्जुन ! मत्स्य, कूर्म, वराह, वामन, जनार्दन, गोविन्द, पुण्डरीकाक्ष, माधव, मधुसूदन, पद्मनाभ, सहस्राक्ष, वनमाली, हलायुध, गोवर्धन, हृषीकेश, वैकुण्ठ, पुरुषोत्तम, विश्वरूप, वासुदेव, राम, नारायण, हरि, दामोदर, श्रीधर, वेदाङ्ग, गरुडध्वज, अनन्त और कृष्णगोपाल-इन नामों का जप करनेवाले मनुष्य के भीतर पाप नहीं रहता। वह एक करोड़ गो-दान, एक सौ अश्वमेधयज्ञ और एक हजार कन्यादान का फल प्राप्त करता है। अमावस्या, पूर्णिमा तथा एकादशी तिथि को और प्रतिदिन सायं-प्रातः एवं मध्याह्न के समय इन नामों का स्मरणपूर्वक जप करनेवाला पुरुष सम्पूर्ण पापों से मुक्त हो जाता है ॥२-७॥

इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम्।

Leave a Reply

Your email address will not be published. Required fields are marked *