सुधाधारा काली स्तोत्रम् || Sudhadhara Kali Stotram

0

जैसे की आपको पहले से विदित है कि- महाकाल संहिता एक विशाल ग्रन्थ है । गुह्यकाली के विषय में भी इस तन्त्र में वर्णन मिलता है। महाकालसंहिता में गुह्यकाली खंड का प्रारंभ पटल संख्या १८१ से प्रारम्भ होता है । यहाँ प्रस्तुत सुधाधाराकाली स्तोत्रम् जिसे की श्रीगुह्यकाल्याः सुधाधारास्तवः भी कहते हैं, महाकालसंहिता में गुह्यकाली खंड से ही लिया गया है।

|| सुधाधाराकाली स्तोत्रम् ||

अचिन्त्यामिताकारशक्तिस्वरूपा

प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।

गुणातीतनिर्द्वन्द्वबोधैकगम्या

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १॥

अगोत्राकृतित्वादनैकान्तिकत्वात्

अलक्ष्यागमत्वादशेषाकरत्वात् ।

प्रपञ्चालसत्वादनारम्भकत्वात्

त्वमेका परब्रह्मरूपेण सिद्धा ॥ २॥

असाधारणत्वादसम्बन्धकत्वात्

अभिन्नाश्रयत्वादनाकारकत्वात् ।

अविद्यात्मकत्वादनाद्यन्तकत्वात्

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३॥

यदा नैव धाता न विष्णुर्न रुद्रो

न कालो न वा पञ्चभूतानि नाशा ।

तदा कारणीभूतसत्वैकमूर्तिः

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४॥

न मीमांसका नैव कालादितर्का

न साङ्ख्या न योगा न वेदान्तवेदाः ।

न देवा विदुस्ते निराकारभावं

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५॥

न ते नामगोत्रे न ते जन्ममृत्यू

न ते धामचेष्टे न ते दुःखसौख्ये ।

न ते मित्रशत्रू न ते बन्धमोक्षौ

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६॥

न बाला न च त्वं वयस्का न वृद्धा

न च स्त्री न षण्ढः पुमान्नैव च त्वम् ।

न च त्वं सुरो नासुरो नो नरो वा

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७॥

जले शीतलत्वं शुचौ दाहकत्वं

विधौ निर्मलत्वं रवौ तापकत्वम् ।

तवैषाम्बिके यस्य कस्यापि शक्तिः

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८॥

पपौ क्ष्वेडमुग्रं पुरा यन्महेशः

पुनः संहरत्यन्तकाले जगच्च ।

तवैव प्रसादान्न च स्वस्य शक्त्या

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९॥

करालाकृतीन्याननानि श्रयन्ती

भजन्ती करास्त्रादि बाहुल्यमित्थम् ।

जगत्पालनायाऽसुराणां वधाय

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १०॥

रुचन्ती शिवाभिर्वहन्ती कपालं

जयन्ती सुरारीन् वधन्ती प्रसन्ना ।

नटन्ती पतन्ती चलन्ती हसन्ती

त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११॥

अपादाऽपि वाताधिकं धावसि त्वं

श्रुतिभ्यां विहीनाऽपि शब्दं श‍ृणोषि ।

अनासाऽपि जिघ्रस्यनेत्राऽपि पश्य-

स्यजिह्वाऽपि नानारसास्वादविज्ञा

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १२॥

यथा बिम्बमेकं रवेरम्बरस्थं

प्रतिच्छायया यावदेकोदकेषु ।

समुद्भासतेऽनेकरूपं यथावत्

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३॥

यथा भ्रामयित्वा मृदं चक्रमध्ये

कुलालो विधत्ते शरावे घटं च ।

महामोहयन्त्रेषु भूतान्यशेषान्

तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

यथा रङ्गरज्वर्कदृष्टिष्वकस्मात्

नॄणां रूपदर्वीकराम्बुभ्रमः स्यात् ।

जगत्यत्र तत्तन्मये तद्वदेव ।

त्वमेकैव तत् तन्निदत्ता समस्तम् ॥ १५॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

महाज्योतिरेकार सिंहासनं यत्-

स्वकीयान् सुरान् वाहयस्युग्रमूर्ते

अवष्टभ्य पद्भ्यां शिवं भैरवं च ।

स्थिता तेन मध्ये भवत्यैव मुख्या

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥

कुयोगासने योगमुद्राभ्यनीतिः

कुशोभायुपोतस्य बालाननं च

जगन्मातरादृक् तवाऽपूर्वलीला ।

कथं कारमस्मद्विधैर्देवि गम्या

त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥

विशुद्धा परा चिन्मयी स्वप्रकाशा-

मृतानन्दरूपा जगद्व्यापिका च ।

तवेतद्विधा या निजाकारमूर्तिः

किमस्माभिरन्तर्हृदि ध्यायितव्या ॥ १८॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

महाघोरकालानलज्वलज्ज्वाला

हित्यत्त्यन्तवासा महाटाट्टहासा ।

जटाभारकाला महामुण्डमाला

विशाला त्वमीदृङ्मया ध्यायशम्ब ॥ १९॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

तपो नैव कुर्वन् वपुः सीदयामि

व्रजन्नापि तीर्थं पदे खञ्जयामि ।

पठन्नापि वेदान् जनिं यापयामि

त्वदङ्घ्रिद्वयं मङ्गलं साधयामि ॥ २०॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

तिरस्कुर्वतोऽन्यामरोपासनार्चे

परित्यक्तधर्माध्वरस्यास्य जन्तोः ।

त्वदाराधनान्यस्तचित्तस्य किं मे

करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

न मन्ये हरिं नो विधातारमीशं

न वह्निं न ह्यर्कं न चेन्द्रादिदेवान् ।

शिवोदीरितानेकवाक्यप्रबन्धैः

त्वदर्चाविधानं विशत्वम्ब मत्यां ॥ २२॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

नरा मां विनिन्दन्तु नाम त्यजेन्मां

त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु ।

यमीया भटा नारके पातयन्तु

त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३॥

त्वमेका परब्रह्मरूपेण सिद्धा ॥

महाकालरुद्रोदितस्तोत्रमेतत्

सदा भक्तिभावेन योऽध्येति भक्तः

न चापन्न न शोको न रोगो न मृत्यु-

र्भवेत् सिद्धिरन्ते च कैवल्यलाभः

त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥

इदं शिवायाः कथितं सुधाधाराख्यं स्तवं ।

एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता ॥

एतत्स्तोत्रं च कवचं पद्यं त्रितयमप्यदः ।

पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे ॥

सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा

लास्योन्मादनिनादमङ्गलचयैः श्रोण्यन्तदोलज्जटाः ।

सा काली करवालकालकलना हन्त्वश्रियं चण्डिका

काली क्रोधकरालकालभयदोन्मादप्रमोदालया

नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दान देहामया ।

पायाद्वो जयकालिका प्रवलिका हुङ्कारघोरानना

भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥

करालोन्मुखी कालिका भीमकान्ता

कटिव्याघ्रचर्मावृता दानवन्ता ।

हूं हूं कड्मडी नादिनी कालिका तु

प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥

इति श्रीसुधाधाराकाली स्तोत्रम् समाप्तम् ॥

इति महाकालसंहितायां श्रीगुह्यकाल्याः सुधाधारास्तवः सम्पूर्णः॥

Leave a Reply

Your email address will not be published. Required fields are marked *