सूर्य अष्टोत्तर शतनाम स्तोत्र || Surya Ashtottara Shatnam Stotra

0

यहाँ भगवान श्री सूर्यनारायण से शुभ आशिष प्राप्त करने व नित्य पाठ के निमित्त नरसिंहपुराण में वर्णित विश्वकर्मकृत सूर्याष्टोत्तरशतनामस्तोत्रं व इनका केवल नामावली दिया जा रहा है ।

||नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत ||

भरद्वाज उवाच —

यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा ।

तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥

सूत उवाच —

तानि मे श्रृणु नामानि यैः स्तुतो विश्वकर्मणा ।

सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥

हिरण्यगर्भः कपिलस्तपनो भास्करो रविः ।

अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥

अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः ।

आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥

हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः ।

अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥

प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः ।

यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥

अमित्रहा शिवो हंसो नायकः प्रियदर्शनः ।

शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥

धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः ।

दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥

भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः ।

प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥

आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः ।

विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥

अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः ।

धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥

तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः ।

वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥

ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः ।

महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥

एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना ।

उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥

भ्रमिमारोप्य मामत्र मण्डलं मम शातय ।

त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥

इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज ।

शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥

संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् ।

त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥

वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ ।

इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥

वरदो यदि मे देव वरमेतं प्रयच्छ मे ।

एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥

तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥

तेनैवमुक्तो दिनकृत् तथेति

त्वष्टारमुक्त्वा विरराम भास्करः ।

संज्ञां विशङ्कां रविमण्डलस्थितां

कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥

इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥ १९॥

|| सूर्याष्टोत्तरशतनामस्तोत्र ||

नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता

ॐ आदित्याय नमः । ॐ सवित्रे नमः । ॐ सूर्याय नमः । ॐ खगाय नमः ।

ॐ पूष्णे नमः । ॐ गभस्तिमते नमः । ॐ तिमिरोन्मथनाय नमः ।

ॐ शम्भवे नमः । ॐ त्वष्ट्रे नमः । ॐ मार्तण्डाय नमः । ॐ आशुगाय नमः ।

ॐ हिरण्यगर्भाय नमः । ॐ कपिलाय नमः । ॐ तपनाय नमः ।

ॐ भास्कराय नमः । ॐ रवये नमः । ॐ अग्निगर्भाय नमः ।

ॐ अदितेः पुत्राय नमः । ॐ शम्भवे नमः । ॐ तिमिरनाशनाय नमः ।

ॐ अंशुमते नमः । ॐ अंशुमालिने नमः । ॐ तमोघ्नाय नमः । ॐ तेजसां निधये नमः ।

ॐ आतपिने नमः । ॐ मण्डलिने नमः । ॐ मृत्यवे नमः ।

ॐ कपिलाय नमः । ॐ सर्वतापनाय नमः । ॐ हरये नमः ।

ॐ विश्वाय नमः । ॐ महातेजसे नमः ।

ॐ सर्वरत्नप्रभाकराय नमः । ॐ अंशुमालिने नमः । ॐ तिमिरघ्ने नमः ।

ॐ ऋग्यजुस्सामभाविताय नमः । ॐ प्राणाविष्करणाय नमः ।

ॐ मित्राय नमः । ॐ सुप्रदीपाय नमः । ॐ मनोजवाय नमः ।

ॐ यज्ञेशाय नमः । ॐ गोपतये नमः । ॐ श्रीमते नमः । ॐ भूतज्ञाय नमः । ॐ क्लेशनाशनाय नमः ।

ॐ अमित्रघ्ने नमः । ॐ शिवाय नमः । ॐ हंसाय नमः । ॐ नायकाय नमः । ॐ प्रियदर्शनाय नमः । ॐ शुद्धाय नमः ।

ॐ विरोचनाय नमः । ॐ केशिने नमः । ॐ सहस्रांशवे नमः । ॐ प्रतर्दनाय नमः । ॐ धर्मरश्मये नमः ।

ॐ पतङ्गाय नमः । ॐ विशालाय नमः । ॐ विश्वसंस्तुताय नमः । ॐ दुर्विज्ञेयगतये नमः ।

ॐ शूराय नमः । ॐ तेजोराशये नमः । ॐ महायशसे नमः । ॐ भ्राजिष्णवे नमः ।

ॐ ज्योतिषामीशाय नमः । ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ॐ विश्वभावनाय नमः । ॐ प्रभविष्णवे नमः ।

ॐ प्रकाशात्मने नमः । ॐ ज्ञानराशये नमः । ॐ प्रभाकराय नमः । ॐ आदित्याय नमः । ॐ विश्वदृशे नमः ।

ॐ यज्ञकर्त्रे नमः । ॐ नेत्रे नमः । ॐ यशस्कराय नमः । ॐ विमलाय नमः । ॐ वीर्यवते नमः । ॐ ईशाय नमः ।

ॐ योगज्ञाय नमः । ॐ योगभावनाय नमः । ॐ अमृतात्मने नमः । ॐ शिवाय नमः । ॐ नित्याय नमः ।

ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ प्रभवे नमः । ॐ धनदाय नमः । ॐ प्राणदाय नमः । ॐ श्रेष्ठाय नमः ।

ॐ कामदाय नमः । ॐ कामरूपधृके नमः । ॐ तरणये नमः । ॐ शाश्वताय नमः । ॐ शास्त्रे नमः ।

ॐ शास्त्रज्ञाय नमः । ॐ तपनाय नमः । ॐ शयाय नमः । ॐ वेदगर्भाय नमः ।

ॐ विभवे नमः । ॐ वीराय नमः । ॐ शान्ताय नमः । ॐ सावित्रीवल्लभाय नमः । ॐ ध्येयाय नमः ।

ॐ विश्वेश्वराय नमः । ॐ भर्त्रे नमः । ॐ लोकनाथाय नमः । ॐ महेश्वराय नमः । ॐ महेन्द्राय नमः ।

ॐ वरुणाय नमः । ॐ धात्रे नमः । ॐ विष्णवे नमः । ॐ अग्नये नमः । ॐ दिवाकराय नमः ।

इति नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता समाप्ता ।

इति सूर्याष्टोत्तरशतनामस्तोत्र व नामावलिः समाप्त ।

Leave a Reply

Your email address will not be published. Required fields are marked *