चन्द्र अष्टोत्तर शतनाम स्तोत्रम् || Chandra Ashtottara Shatnam Stotram

0

चन्द्र ग्रह के अनुकूलता के लिए चन्द्र के १०८ नामों श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् का पाठ करें या इन नामों से आहुति प्रदान करें ।

|| श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ||

चन्द्र बीज मन्त्र – ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥

श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।

सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।

विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥ २॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।

अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥ ३॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।

कळाधरः कालहेतुः कामकृत्कामदायकः ॥ ४॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।

क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।

सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥ ६॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।

सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७॥

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः ।

जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।

भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।

सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १०॥

सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः ।

श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।

कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।

करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।

विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४॥

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः ।

ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।

औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।

सकलाह्लादनकरो फलाशसमिधप्रियः ॥ १७॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।

|| चन्द्राष्टोत्तरशतनामावली ||

चन्द्र बीज मन्त्र –

ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ।

ॐ श्रीमते नमः ।

ॐ शशधराय नमः ।

ॐ चन्द्राय नमः ।

ॐ ताराधीशाय नमः ।

ॐ निशाकराय नमः ।

ॐ सुखनिधये नमः ।

ॐ सदाराध्याय नमः ।

ॐ सत्पतये नमः ।

ॐ साधुपूजिताय नमः ।

ॐ जितेन्द्रियाय नमः । १०

ॐ जयोद्योगाय नमः ।

ॐ ज्योतिश्चक्रप्रवर्तकाय नमः ।

ॐ विकर्तनानुजाय नमः ।

ॐ वीराय नमः ।

ॐ विश्वेशाय नमः ।

ॐ विदुषां पतये नमः ।

ॐ दोषाकराय नमः ।

ॐ दुष्टदूराय नमः ।

ॐ पुष्टिमते नमः ।

ॐ शिष्टपालकाय नमः । २०

ॐ अष्टमूर्तिप्रियाय नमः ।

ॐ अनन्ताय नमः ।

ॐ कष्टदारुकुठारकाय नमः ।

ॐ स्वप्रकाशाय नमः ।

ॐ प्रकाशात्मने नमः ।

ॐ द्युचराय नमः ।

ॐ देवभोजनाय नमः ।

ॐ कलाधराय नमः ।

ॐ कालहेतवे नमः ।

ॐ कामकृते नमः । ३०

ॐ कामदायकाय नमः ।

ॐ मृत्युसंहारकाय नमः ।

ॐ अमर्त्याय नमः ।

ॐ नित्यानुष्ठानदायकाय नमः ।

ॐ क्षपाकराय नमः ।

ॐ क्षीणपापाय नमः ।

ॐ क्षयवृद्धिसमन्विताय नमः ।

ॐ जैवातृकाय नमः ।

ॐ शुचये नमः ।

ॐ शुभ्राय नमः । ४०

ॐ जयिने नमः ।

ॐ जयफलप्रदाय नमः ।

ॐ सुधामयाय नमः ।

ॐ सुरस्वामिने नमः ।

ॐ भक्तानामिष्टदायकाय नमः ।

ॐ भुक्तिदाय नमः ।

ॐ मुक्तिदाय नमः ।

ॐ भद्राय नमः ।

ॐ भक्तदारिद्र्यभञ्जकाय नमः ।

var ॐ भक्तदारिद्र्यभञ्जनाय नमः ।

ॐ सामगानप्रियाय नमः । ५०

ॐ सर्वरक्षकाय नमः ।

ॐ सागरोद्भवाय नमः ।

ॐ भयान्तकृते नमः ।

ॐ भक्तिगम्याय नमः ।

ॐ भवबन्धविमोचकाय नमः ।

ॐ जगत्प्रकाशकिरणाय नमः ।

ॐ जगदानन्दकारणाय नमः ।

ॐ निस्सपत्नाय नमः ।

ॐ निराहाराय नमः ।

ॐ निर्विकाराय नमः । ६०

ॐ निरामयाय नमः ।

ॐ भूच्छयाऽऽच्छादिताय नमः ।

ॐ भव्याय नमः ।

ॐ भुवनप्रतिपालकाय नमः ।

ॐ सकलार्तिहराय नमः ।

ॐ सौम्यजनकाय नमः ।

ॐ साधुवन्दिताय नमः ।

ॐ सर्वागमज्ञाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सनकादिमुनिस्तुताय नमः । ७०

ॐ सितच्छत्रध्वजोपेताय नमः ।

ॐ सिताङ्गाय नमः ।

ॐ सितभूषणाय नमः ।

ॐ श्वेतमाल्याम्बरधराय नमः ।

ॐ श्वेतगन्धानुलेपनाय नमः ।

ॐ दशाश्वरथसंरूढाय नमः ।

ॐ दण्डपाणये नमः ।

ॐ धनुर्धराय नमः ।

ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः ।

ॐ नयनाब्जसमुद्भवाय नमः । ८०

ॐ आत्रेयगोत्रजाय नमः ।

ॐ अत्यन्तविनयाय नमः ।

ॐ प्रियदायकाय नमः ।

ॐ करुणारससम्पूर्णाय नमः ।

ॐ कर्कटप्रभवे नमः ।

ॐ अव्ययाय नमः ।

ॐ चतुरश्रासनारूढाय नमः ।

ॐ चतुराय नमः ।

ॐ दिव्यवाहनाय नमः ।

ॐ विवस्वन्मण्डलाग्नेयवाससे नमः । ९०

ॐ वसुसमृद्धिदाय नमः ।

ॐ महेश्वरप्रियाय नमः ।

ॐ दान्ताय नमः ।

ॐ मेरुगोत्रप्रदक्षिणाय नमः ।

ॐ ग्रहमण्डलमध्यस्थाय नमः ।

ॐ ग्रसितार्काय नमः ।

ॐ ग्रहाधिपाय नमः ।

ॐ द्विजराजाय नमः ।

ॐ द्युतिलकाय नमः ।

ॐ द्विभुजाय नमः । १००

ॐ द्विजपूजिताय नमः ।

ॐ औदुम्बरनगावासाय नमः ।

ॐ उदाराय नमः ।

ॐ रोहिणीपतये नमः ।

ॐ नित्योदयाय नमः ।

ॐ मुनिस्तुत्याय नमः ।

ॐ नित्यानन्दफलप्रदाय नमः ।

ॐ सकलाह्लादनकराय नमः । १०८

ॐ पलाशेध्मप्रियाय नमः ।

। इति चन्द्राष्टोत्तरशतनामावलिः सम्पूर्णा ।

Leave a Reply

Your email address will not be published. Required fields are marked *