अर्धनारीश्वर सहस्रनाम स्तोत्रम् || Ardhanarishvara Sahasranama Stotram

0

अर्धनारीश्वर सहस्रनाम स्तोत्रम् – शिवपुराण में वर्णित है कि-

‘शंकर: पुरुषा: सर्वे स्त्रिय: सर्वा महेश्वरी।’

अर्थात्-समस्त पुरुष भगवान सदाशिव के अंश और समस्त स्त्रियां भगवती शिवा की अंशभूता हैं, उन्हीं भगवान अर्धनारीश्वर से यह सम्पूर्ण चराचर जगत् व्याप्त है।

शिव और शक्ति की पूर्ण एकता की अभिव्यक्ति भगवान अर्धनारीश्वर स्तुति के लिए पाठ करें – अर्धनारीश्वर सहस्रनाम स्तोत्रम्।

|| अर्धनारीश्वर सहस्रनाम स्तोत्रम् ||

ॐ । अखण्डमण्डलाकारश्चाखिलाण्डैकनायिका ।
अमरेन्द्रार्चितपदश्चामरारिनिषूदिनी ॥ १॥

अनादिनिधनोऽनन्तकोटिसूर्यसमप्रभा ।
अनन्तोऽनन्तभूतेशी चाजितोऽमितविक्रमा ॥ २॥

अविनाशपदस्थेमा चावाङ्मनसगोचरा ।
अनन्तकोटिकल्याणगुणोऽनन्तगुणाश्रया ॥ ३॥

अघहा चाघसंहर्त्री चावेद्योऽदितिवन्दिता ।
अपवर्गप्रदाता चैवाखिलाभीष्टदायिनी ॥ ४॥

आदिमध्यान्तरहित आदित्यायुतभासुरा ।
आगमाभ्यर्चितपद आम्नायार्थविलासिनी ॥ ५॥

आखण्डलमुखस्तुत्य आत्मानन्दविधायिनी ।
आशापालसमाराध्य आधिव्याधिविनाशिनी ॥ ६॥

आपदद्रीन्द्रदम्भोलिरापन्नार्तिप्रभञ्जना ।
आदित्यमण्डलान्तःस्थ आदिशक्तिस्वरूपिणी ॥ ७॥

आशावराम्बरधर आशान्तैश्वर्यदायिनी ।
आनन्दलहरीपूर्ण आनन्दोल्लासशालिनी ॥ ८॥

आचान्तदुरितस्तोम आधाराधेयरूपिणी ।
आध्यात्मिकाधिशमन आगोवृन्दनिवारिणी ॥ ९॥

इन्दिरापतिपूज्याङ्घ्रिरिन्द्रादिस्तुतवैभवा ।
इभचर्माम्बरधर इभकुम्भनिभस्तनी ॥ १०॥

इभवक्त्रमहासेनजनकश्चेष्टदायिनी ।
इष्टिघ्न इष्टिकर्त्री चैवेयत्तातीतविक्रमः ॥ ११॥

इच्छाज्ञानक्रियाशक्तिरिच्छाकलितविग्रहः ।
इन्दिरा भारती दत्तहस्तयुग्मोल्लसत्करा ॥ १२॥

इन्द्रयज्ञसुखाराध्य इडापिङ्गलमध्यगा ।
इहामुत्रसुखाराध्य इन्दुबिम्बसमानना ॥ १३॥

इनेन्दुवह्निनयन इन्दुचूडकुटुम्बिनी ।
इन्द्रियादिगुणातीत इन्द्राणीस्तुतिमोदिता ॥ १४॥

ईषत्स्मितमुखाम्भोज ईश्वरार्धशरीरिणी ।
ईश्वरश्चेशवनिता ईड्य ईशित्वसिद्धिदा ॥ १५॥

ईशानादिब्रह्मरूप ईहाधिकफलप्रदा ।
ईकारार्थरहस्यज्ञ ईकारार्थस्वरूपिणी ॥ १६॥

ईतिबाधाप्रशमन ईशमायाविलासिनी ।
ईड्यस्तयेशजीवातुरीषणात्यक्तचेतनः ॥ १७॥

तथेदृगित्यसंवेधा ईषणोर्जितदानवः ।
ईशित्री चेप्सितकर ईश्वरत्वविधायिनी ॥ १८॥

उक्षेन्द्रवाहनारूढ उत्पत्तिलयवर्जिता ।
उन्नतैश्वर्यसम्पन्न उत्सेधपददायिनी ॥ १९॥

उषापतिसमाराध्य उषाकोटिसमर्चिता ।
उषर्बुधाक्षिनिर्दग्धानङ्गश्चोरुपराक्रमा ॥ २०॥

उग्र उग्रप्रतापा चैवोमापतिरुदारधीः ।
उद्यद्भानुप्रतीकाश उन्नतस्तनमण्डला ॥ २१॥

उग्रदानवसंहर्ता चोत्सवप्रियमानसा ।
उष्णिक्छन्दःस्वरूपाढ्यश्चोरगाद्रिनिवासिनी ॥ २२॥

उदग्रश्रीरुपनिषदुद्यानचरकोकिला ।
ऊर्वशीगीतसन्तुष्ट उर्ध्वाम्नायनिवासिनी ॥ २३॥

ऊर्ध्वरेता ऊर्ध्वगतिरूनाधिकविवर्जितः ।
ऊर्ध्वाण्डजन्मधरिणी ऊर्जिताखिलशत्रुकः ॥ २४॥

ऊष्माग्निकणसन्तप्तदिनेशाग्नीन्दुफालका ।
ऊचिरूचिष्मतीचोर्म्या ऊरुदेशान्तमार्दवा ॥ २५॥

ऊरव्योत्तमवेषश्च ऊर्ध्वयोगातिगामिनी ।
ऊनवाच्य ऊनसाम्या ऊर्ध्वताण्डवपण्डितः ॥ २६॥

ऊर्ध्वलास्यसहाया च ऊरीकृतसमस्तदः ।
ऊर्जस्वन्मणिमालाढ्या ऋग्यजुःसामगायनः ॥ २७॥

ऋभुक्षास्तुतपादाब्जा ऋषिपत्नीसमर्चितः ।
ऋषिराजर्षिसंसेव्या ऋषिरृणविमोचिनी ॥ २८॥

ऋग्यजुःसामसारज्ञः ऋचां प्राचीति सन्नुता ।
रुद्राक्षमालिकाभूषो रुद्राणीकोटिसेविता ॥ २९॥

रुद्रकोटिजितामित्रः ऋतुशोणाम्बरावृता ।
ऋतुलक्ष्मीसहस्रेश ऋक्षराजसमानना ॥ ३०॥

ऋणत्रयविमुक्तश्च ऋणपातकनाशिनी ।
ऋगादिवेदविनुतः ऋग्वेदार्यस्वरूपिणी ॥ ३१॥

ऋतुनाथसखारातिः ऋतुकालमहोज्ज्वला ।
क्रूरपापपरीहारः क्रूरलोकपराङ्मुखी ॥ ३२॥

रूपनिर्जितकन्दर्पो रूपलावण्यवारिधिः ।
रूप्याचलनिवासश्च रूपयौवनशालिनी ॥ ३३॥

भ्रूणयोगिगणाराध्यो भ्रूणहार्तिविनाशिनी ।
भ्रूभङ्गविलसद्वक्त्रा भ्रूजितेन्द्रशरासना ॥ ३४॥

लुप्तकन्दर्पगात्रश्च श्लिष्टकान्तकलेवरा ।
लुण्ठितारिपुरश्चैव क्लृप्तवृत्तिसुराङ्गना ॥ ३५॥

लब्धभक्तिजनप्रेयान् लब्धभोगविडम्बिनी ।
लुलायवाहनारातिः लुलायासुरमर्दिनी ॥ ३६॥

लुब्धभस्माङ्गरागाढ्यः क्लृप्ताकल्पसमुज्ज्वला ।
लूनब्रह्मशिरालीढमदिरामोदविह्वला ॥ ३७॥

क्लीब्यः क्लीङ्कारनिलया श्लाघ्यः श्लाघ्यगुणाश्रया ।
म्लानेतरमुखाम्भोजो ब्लूम्बीजार्थस्वरूपिणी ॥ ३८॥

एणारचूड एकाक्षर्यैक एकान्तवासिनी ।
एषणारहितश्चैणलोचना चैधितोत्सवः ॥ ३९॥

एकान्तपूजनप्रीता एकान्तध्यानतत्परः ।
एकभोगा एकसौख्यः एकैश्वर्यप्रदायिनी ॥ ४०॥

एकभक्त एकगुणा एकान्ताध्वरदीक्षितः ।
एकवीरप्रभापूरनिमज्जत्प्रियमानसा ॥ ४१॥

एनःकान्तारदावाग्निरेकप्राभवशालिनी ।
एकसिद्ध एकक्लृप्तिः एकसृष्टिस्तथैधिता ॥ ४२॥

एलाकर्पूरताम्बूलप्रीत एकान्तपूजिता ।
एकविद्य एककान्ता एकभक्तिमदर्चितः ॥ ४३॥

ऐङ्कारबीजमात्राढ्या ऐरावतपतिस्तुतः ।
ऐरावतसमारूढा ऐन्द्रलोकसमाश्रयः ॥ ४४॥

ऐङ्कारशुक्तिकामुक्तामणिरैरावणार्चितः ।
ऐङ्कारादर्शबिम्बश्रीरैङ्कारप्रतिभूमिकः ॥ ४५॥

ऐङ्कारमन्त्रसर्वस्वं ऐश्वर्याधिकशोभनः ।
ऐन्द्रलोकविधात्री च ऐश्वर्याष्टकदायकः ॥ ४६॥

ऐं ऐम्पदजपप्रीत ऐङ्कारमनुजापिका ।
ओङ्काररूप ओङ्कारनिलया ओम्पदाभिधः ॥ ४७॥

ओजोवती तथौजस्वी ओतप्रोतविवर्जिता ।
ओषधीशार्धचूडश्च ओषधीफलदायिनी ॥ ४८॥

ओड्डामरेश्वराराध्य ओड्याणाभरणोज्ज्वला ।
ॐ तद्ब्रह्मपदस्थोमा ओड्याणपीठवासिनी ॥ ४९॥

ओमित्येकाक्षरपद ओषधीशसमानना ।
ओघीकृतमहातेजा ओघत्रयविलासिनी ॥ ५०॥

ओङ्कारमूलिकाकन्द ओकारा वालवल्लरी ।
ओङ्कारगिरिहर्यृक्ष ओन्नमस्कारवाच्यका ॥ ५१॥

ओमापोज्योतिरादित्य ओड्डीशानन्दरूपिणी ।
औपम्यरहित औदार्यशालिन्यौपद्रवापहः ॥ ५२॥

औङ्कार्यौर्वानलरुचिरौन्नत्यपददायिनी ।
औपासनपरश्चौपनिषदर्थस्वरूपिणी ॥ ५३॥

अम्बिकापतिरम्बाच अन्तर्याम्यन्तरात्मिका ।
अण्डकोटिसहस्रेशश्चाण्डाद्बाह्यनिकेतना ॥ ५४॥

अन्धकासुरसंहारी चान्तस्तिमिरभेदिनी ।
अन्तकारिरनन्तश्रीरनन्तोऽनन्तपूजिता ॥ ५५॥

अञ्जनातनयाराध्यश्चाञ्जनार्थविधायिनी ।
अङ्गीकृतमहाक्ष्वेलश्चाङ्कारोपितषण्मुखा ॥ ५६॥

अंशुमानंशुमत्सेव्या चान्तकारारातिरङ्गना ।
अष्टविद्येश्वराराध्यश्चाष्टसिद्धिविधायिनी ॥ ५७॥

अष्टमूर्तिरष्टलक्ष्मीसेविताङ्घ्रिसरोरुहा ।
अष्टाविंशागमस्तुत्यश्चाष्टत्रिंशत्कलात्मिका ॥ ५८॥

अष्टदिक्पालसेव्याङ्घ्रिरष्टाष्टककलात्मिका ।
अष्टादशपुराणज्ञश्चाष्टादशपुरीश्वरी ॥ ५९॥

अष्टदिग्गजसंवीतश्चाष्टवर्णविलासिनी ।
अष्टापदाद्रिकोदण्डश्चाष्टैश्वर्यप्रदायिनी ॥ ६०॥

अष्टभैरवसंवीतश्चाष्टद्वयवयोज्ज्वला ।
अष्टाक्षरीजपपरश्चाष्टवाग्देवतावृता ॥ ६१॥

अर्धादिशिखरावासश्चार्धनारीश्वरप्रिया ।
अष्टाङ्गयोगनिरतश्चाष्टशक्तिपरीवृता ॥ ६२॥

अष्टापदमहापीठ अष्टापदगिरिस्थिता ।
आश्चर्यशील आश्चर्यनिलयाऽऽश्चर्य एव च ॥ ६३॥

आश्चर्यजनिराश्चर्यनिष्ठ आश्चर्यदायिनी ।
आर्तिघ्न आर्तिसंहर्त्री आकस्मिकमहोज्ज्वलः ॥ ६४॥

कल्याणीकलिताकल्पः कल्याणाचलवासिनी ।
कमनीयगुणावासः कमलाक्षसहोदरी ॥ ६५॥

कञ्जभूजनकः कञ्जनेत्री कर्मफलप्रदः ।
कर्मकर्त्रीकालकालः कन्दर्पावहदर्शना ॥ ६६॥

कन्दर्पकोटिलावण्यः कमलाक्षी कपालभृत् ।
कात्यायनी कालकालः काव्यालापविनोदिनी ॥ ६७॥

काट्यः कपर्दिसुखदा कैलासशिखरालयः ।
कामेश्वरालिङ्गिताङ्गी कामदः कलिनाशिनी ॥ ६८॥

कर्मी कामकला चैव कामकेलिविनोदनः ।
कदम्बवाटीमध्यस्था कदम्बवननायकः ॥ ६९॥

खट्वाङ्गादिप्रहरणा खड्गखेटकधारकः ।
खगवाहद्वयादृश्या खगराजपराक्रमः ॥ ७०॥

खगानेकप्रभा खेलाक्लृप्तब्रह्माण्डमण्डलः ।
खेदध्नखेचरीयोगदायिनी खेचरेश्वरः ॥ ७१॥

खञ्जरीटसमच्छाया खललोकपराङ्मुखः ।
खश्यामा खगतिस्तुत्यः खातपातविनाशिनी ॥ ७२॥

खमूर्धजः खगगतिः खगः खगविधायिनी ।
खड्गरावणपूज्याङ्घ्रिः खगचारुपयोधरा ॥ ७३॥

खण्डिताशेषपाषण्डः खिन्नाभीष्टप्रदायिनी ।
गङ्गाधरो गिरिसुता गजास्यासुरसूदनः ॥ ७४॥

गम्भीरा गगनाकारो गजकुम्भनिभस्तनी ।
गजचर्मपरीधानो गन्धर्वकुलसेविता ॥ ७५॥

गिरीन्द्रचापो गीर्वाणसन्नुता गानलोलुपः ।
गुहेभवक्त्रजननी गुह्यकेशसखो गुरुः ॥ ७६॥

गुह्यकाराध्यचरणो गणनाथा गभीरधीः ।
गण्या गुरुर्गुणातीता गुणज्ञो गुणमातृका ॥ ७७॥

गोविन्दो गोपिकाराध्या गोपतिर्गोमती तथा ।
गन्धर्वरूपो गन्धर्वकन्याकोटिसमर्चिता ॥ ७८॥

घनो घनागमश्यामा घनप्रौढो घनस्तनी ।
घृणी घृणानिधिर्घ्राणो घृताचीपूज्यपादुकः ॥ ७९॥

घण्टामुखसुसंप्रीतो घण्टारवविनोदिनी ।
घनीभूतप्रभापूरो घळङ्घलितमेखला ॥ ८०॥

घनसारविलिप्ताङ्गो घनसारसवर्णिनी ।
घूर्णमानजगत्प्राणो चूर्णितारक्तलोचना ॥ ८१॥

घटोद्भवमुनिस्तुत्यो घटोद्भवकृतानतिः ।
घटोद्भवकृतस्नेहो घटाकारकुचद्वया ॥ ८२॥

घोरदंष्ट्राकरालास्यो घोरघोरस्वरूपिणी ।
घोषपालसहस्रेशो घोषान्तःपुरचारिणी ॥ ८३॥

घोषितागमसर्वस्वो घोषिताम्नायवेदिता ।
घोरपापाटवीदावो घोरपातकनाशिनी ॥ ८४॥

धर्मादित्यप्रतीकाशो धर्मसन्तापचन्द्रिका ।
धर्माग्निहोत्रसुप्रीतो घर्माहुतिफलप्रदा ॥ ८५॥

चतुरश्रगृहावासश्चतुरङ्गबलेश्वरी ।
चतुश्चक्रसमाराध्यश्चतुर्वर्गफलप्रदा ॥ ८६॥

चातुर्यशाली चतुरा चतुराननदेशिकः ।
चतुष्षष्टिमहादूती योगिनीगणसेविता ॥ ८७॥

चन्द्रचूडश्चन्द्रमुखी चन्द्रादित्याग्निलोचनः ।
चामीकराचलावासा चामीकरमहासनः ॥ ८८॥

चारुचामरहस्तश्री शारदापरिवीजिता ।
चन्द्रिकाधवलाकारश्चक्रवाकनिभस्तनी ॥ ८९॥

चापीकृतमहामेरुश्चापबाणलसत्करा ।
चक्रवालाद्रिनिलयश्चक्रवाकप्रियङ्करी ॥ ९०॥

चक्रदानरतश्चैव चक्रराजनिकेतना ।
चारुहासमुखश्चैव चारुचन्द्रकलाधरा ॥ ९१॥

चिच्छक्तिश्चिद्घनश्चैव चिन्ताशोकविवर्जिता ।
चित्राम्बरश्चित्रवेषा चित्रकृत्यश्चिदाकृतिः ॥ ९२॥

चर्माम्बरश्चक्रहस्ता चक्रपाणिर्वरप्रदः ।
चैतन्यकुसुमप्रीता चैतन्यश्चारुवादिनी ॥ ९३॥

चमूरुपाणिश्चाम्पेयनासिका चम्पकप्रियः ।
चञ्चलाक्षी चञ्चलात्मा चञ्चरीककुलालका ॥ ९४॥

चतुरास्यशिरश्छेत्ता चण्डासुरनिषूदिनी ।
चण्डेश्वरश्चण्डिकाच चित्रकृत्यविशारदः ॥ ९५॥

चित्ररूपा चित्तजारिः चितिश्चिन्तितदायकः ।
छन्दोग्या छन्दसाऽऽराध्यः छन्दोराशिश्छविच्छदः ॥ ९६॥

छन्दोगा छान्दसाऽऽराध्यः छत्रिणी छविपञ्जरः ।
छायापतिसमाराध्या छन्दश्छायानुसारिणी ॥ ९७॥

छन्दोऽभ्यासैकनिरतश्छन्दोगस्तुतिमोदिनी ।
छिन्नारिवर्गसङ्घातश्छन्नपातकनाशिनी ॥ ९८॥

छनदैत्यकुलच्छेत्ता छायामण्डललक्षिता ।
छायातपत्रसंवीतश्छनवीरपरिष्कृता ॥ ९९॥

जननी जनको जेत्री जित्वरो जितमत्सरा ।
जगदुज्जीवनकरो जराध्यान्तरविप्रभा ॥ १००॥

जगत्प्राणो जगत्कर्त्री जगदाह्लाददायकः ।
जनविश्रान्तिदात्री च जितकामो जयार्चिता ॥ १०१॥

जमदग्निसमाराध्यो जमदग्निवरप्रदा ।
जङ्गमाजङ्गमोत्सन्नो जङ्गमस्थावरात्मिका ॥ १०२॥

जितामित्रो जितक्रोधा जातिवर्णविवर्जितः ।
जातीचम्पकपुन्नागविलसन्नीलकुन्तला ॥ १०३॥

साक्षी जाग्रदवस्थायाः जगद्रक्षणजाग्रती ।
जम्भारिप्रमुखाराध्यो जम्भारिमणिमण्डिता ॥ १०४॥

जातरूपाचलधनुः जगत्प्रलयसाक्षिणी ।
झषादिरूपदशकसेविताङ्घ्रिसरोरुहः ॥ १०५॥

झषाक्षी झषकेत्वङ्गदाहको झम्पदाभिधा ।
झर्झरारावरसिको झल्लरीवाद्यकोविदा ॥ १०६॥

झटित्यभीष्टदाता च झलज्झलितमेखला ।
झषकेत्वङ्गजनको झरीकृतसुभाषणा ॥ १०७॥

ज्ञानज्ञप्तिर्ज्ञानरूपो ज्ञानज्ञेयविलासिनी ।
ज्ञानवेद्यो ज्ञानगम्या ज्ञानदो ज्ञानसिद्धिदा ॥ १०८॥

ज्ञानाधारो ज्ञानमुद्रा ज्ञानयज्ञपरायणः ।
ज्ञानदृष्टिप्रतीता च ज्ञानदृष्टिप्रकाशकः ॥ १०९॥

ज्ञाननिष्ठा ज्ञाननिधिः ज्ञातव्यार्थप्रकाशिनी ।
ज्ञातिहीनो ज्ञानयज्ञदीक्षिता ज्ञानवृद्धिदः ॥ ११०॥

ज्ञाननिष्ठजनप्रीता ज्ञानशास्त्रप्रवर्तकः ।
ज्ञानाम्बुनिधिपूर्णेन्दुः ज्ञानामृतमहोदधिः ॥ १११॥

ज्ञानज्ञेयज्ञातृरूपत्रिपुटीवीक्षणातिगा ।
टङ्काद्यायुधसम्पन्नः टङ्काराक्षररूपिणी ॥ ११२॥

टङ्काराकारचन्द्रश्रीः टङ्कारामृतवर्षिणी ।
डाकिनीशक्तिसंयुक्तो डाकिन्यादिपरीवृता ॥ ११३।

डिण्डिमध्वनिसुप्रीतो डाडिमीकुसुमप्रभा ।
ढक्कावाद्यविशेषज्ञः ढकाराक्षररूपिणी ॥ ११४॥

ताम्रस्ताम्राधरा तत्त्वं तटिद्गौरी तमोनुदः ।
तरुणार्कप्रतीकाशा तरुणेन्दुशिखामणिः ॥ ११५॥

तापत्रयाग्निशमना तारकस्ताम्रलोचना ।
तरुणस्तरुणी चैव तपोमूर्तिस्त्रयीमयी ॥ ११६॥

तापसान्तरसञ्चारी तापसीवेषधारिणी ।
तारस्वरूपस्तारेशवदना ताण्डवप्रियः ॥ ११७॥

तन्वी ताम्रजटाजूटस्तमालश्यामलाकृतिः ।
त्र्यम्बकश्च त्रिकोणेशी त्रिमूर्तिस्त्रिपुराम्बिका ॥ ११८॥

त्रिकूटज्ञस्त्रिकूटेशी त्रिविष्टपपदप्रदः ।
त्र्यक्षरी त्रिगुणातीतस्त्रिदशश्रीसमावृता ॥ ११९॥

त्रिकालज्ञस्त्रिलोकेशी त्रेताग्निस्त्रिपदात्मिका ।
देवेशो दक्षिणामूर्तिर्दक्षयज्ञविनाशिनी ॥ १२०॥

देवदानवसेव्याङ्घ्रिर्दरस्मेरमुखाम्बुजा ।
दर्वीकरेन्द्रभूषाढ्यो दरान्दोलितलोचना ॥ १२१॥

दिगम्बरो दयामूर्तिर्देशिको दीनवत्सला ।
देशकालपरिज्ञाता देशोपद्रवनाशिनी ॥ १२२॥

दीक्षितो दण्डनीतिस्था देवर्षिगणसेवितः ।
दहराकाशनिलया दुष्टदूरो दुरासदा ॥ १२३॥

दुःखदारिद्र्यशमनो दुराचारपराङ्मुखी ।
दिनारम्भार्ककोटिश्रीः दिव्यज्ञानसुधानिधिः ॥ १२४॥

धनेश्वरसखो धन्या धनुष्मान्धनशेवधिः ।
धर्माधारो धर्मपरा धर्मो धर्मकृदाश्रया ॥ १२५॥

धीरो धैर्यगुणोपेतो धीरोदात्तगुणोत्तरः ।
धीमती धैर्यनिलयो धराधरसुता धनी ॥ १२६॥

धर्मेतराटवीदावपावका धर्मविग्रहः ।
धैर्यदात्री धैर्यशीलो धौरेयजनवत्सला ॥ १२७॥

नागाचलेन्द्रनिलयो नागकन्यासमर्चिता ।
नागेन्द्रकुण्डलधरो नागराजसुपूजिता ॥ १२८॥

नागचर्मपरीधानो नागाननगुहप्रसूः ।
नागेन्द्रहारवलयो नागमाणिक्यमण्डिता ॥ १२९॥

नागेशाद्यमरस्तुत्यो नागस्त्रीकोटिसन्नुता ।
नागारिवाहजनको नागकुम्भनिभस्तनी ॥ १३०॥

नागेन्द्रशिखरोत्तंसो नागेन्द्रप्रियनन्दिनी ।
नारायणप्रियसखो नारसिंहवपुर्धरा ॥ १३१॥

नारदादिमुनिस्तुत्यो नामपारायणप्रिया ।
निर्जरारिगणध्वंसी नित्ययौवनशालिनी ॥ १३२॥

पञ्चब्रह्ममयः पञ्चब्रह्ममञ्चाधिशायिनी ।
पञ्चयज्ञपरप्रीतः पञ्चकृत्यपरायणा ॥ १३३॥

पञ्चाक्षरमनुप्रीतः श्रीमत्पञ्चदशाक्षरी ।
पञ्चभूतनिवासश्च पञ्चपातकनाशिनी ॥ १३४॥

पञ्चेन्द्रियविलासश्च पञ्चबाधानिवारिणी ।
पञ्चपञ्चावतारश्च पञ्चाशद्वर्णरूपिणी ॥ १३५॥

पञ्चवक्त्रः पार्वती च पञ्चवज्रासनस्थितः ।
प्रपञ्चकोटिजननी प्रपञ्चोत्पत्तिवर्जितः ॥ १३६॥

पञ्चाशत्पीठनिलया परब्रह्म परात्परा ।
पञ्चयज्ञपरावासः पञ्चसङ्ख्योपचारिणी ॥ १३७॥

फालनेत्रः फलाधारा फलवान्फलरूपिणी ।
फुल्लारविन्दनयनः फुल्लेन्दीवरलोचना ॥ १३८॥

फालमध्यलसन्नेत्रदहनालीढमन्मथः ।
फालचन्द्रकलङ्कश्रीकस्तूरीतिलकोज्ज्वला ॥ १३९॥

स्फटिकाद्रिसवर्णाभः स्फटिकाक्षलसत्करा ।
स्फारकीर्तिः स्फुरत्कान्तिः स्फुटगङ्गाजटाधरः ॥ १४०॥

स्फुरन्मङ्गलसूत्राढ्या स्फुरत्ताटङ्गमण्डितः ।
स्फुटाट्टहासवदनतोषितेशमनोरथा ॥ १४१॥

फाल्गुनास्त्रोद्भिन्नशिराः फाल्गुनास्त्रप्रदायिनी ।
बलभद्रार्चितो बाला बलवान् बलतोषिता ॥ १४२॥

बलीवर्दसमारूढो बालार्ककिरणारुणा ।
बडवाग्निप्रतीकाशो बाहुलेयप्रियङ्करी ॥ १४३॥

बिल्वकान्तारमध्यस्थो बिसतन्तुसमाकृतिः ।
बाणासुरार्चनप्रीतो बाणचापलसत्करा ॥ १४४॥

बिन्दुमण्डलमध्यस्थो बिन्दुनादस्वरूपिणी ।
बहुरूपश्च बिम्बोष्ठी बुद्धिज्ञेयो बुधार्चिता ॥ १४५॥

बुध्यो बुद्धिप्रदा बुद्धिधनदो बिन्दुमालिनी ।
भस्मोद्धूलितसर्वाङ्गो भक्तानुग्रहतत्परा ॥ १४६॥

भवो भवानी भर्गश्च भवघ्नी भवनाशनः ।
भद्रमूर्तिर्भाग्यनिधिर्भक्ताभीष्टप्रदायिनी ॥ १४७॥

भिषग्भेषजरूपा च भक्तहार्दतमोनुदः ।
भूतिदात्री भूतिभूषो भूतधात्री भवोद्भवः ॥ १४८॥

भुवनेशी भोगिभूषो भद्रकाली भगाक्षिभित् ।
महादेवी महाराज्ञी महान्मङ्गलरूपिणी ॥ १४९॥

महामृत्युप्रशमनो महाताण्डवसाक्षिणी ।
मन्त्रवेद्यो मन्त्रमयी मित्रेशो मित्ररूपिणी ॥ १५०॥

मन्दस्मितमुखाम्भोजो मदिरामोदविह्वला ।
मत्तेभचर्मवसनो मत्तमातङ्गगामिनी ॥ १५१॥

मीढुष्टमश्च मीनाक्षी मुदितो मुक्तिदायिनी ।
मूलमन्त्रस्वरूपज्ञो मूर्तिन्यासाधिदेवता ॥ १५२॥

मृगपाणिर्मृगमदालिप्ताङ्गी मृत्युभञ्जनः ।
मेनकानन्दिनीमेध्यो मेघश्यामलकुन्तला ॥ १५३॥

यक्षराजप्रियसखो यक्षस्त्रीकोटिसेविता ।
यज्ञप्रियो यज्ञभोक्त्री यज्वा याज्यश्च याजकः ॥ १५४॥

यमादिनियमप्रीता याम्यो यमभयापहा ।
योगी योगप्रदा योग्यो योगिवृन्दसमर्चिता ॥ १५५॥

यमारातिर्यायजूकवत्सला युगनायकः ।
यशस्विनी यजुर्वेदस्तुत्यो योषामणिस्तथा ॥ १५६॥

यक्षराक्षसवेतालभयघ्नो यक्षिणीश्वरी ।
रक्ताद्रिशिखरावासो रक्ताक्षी रम्यभूषणः ॥ १५७॥

रमणीयगुणस्तोमा राकाचन्द्रनिभाननः ।
राजीवदलनेत्री च रूपवान् रोगवर्जिता ॥ १५८॥

रूपयौवनसम्पन्नो रूढयौवनशालिनी ।
रेवतीपतिपूज्याङ्घ्रिः रेणुकास्तुतिमोदिनी ॥ १५९॥

रोमहर्षणसर्वाङ्गो रोगारण्यकुठारिका ।
रूप्याचलेन्द्रनिलयो रणन्मञ्जीरनूपुरा ॥ १६०॥

रम्भानाट्यप्रियश्चैव रम्भास्तम्भोरुशालिनी ।
रसप्रियो रसावासा रसिको रसरूपिणी ॥ १६१॥

ललाटाक्षो ललामश्री विडम्बिमुकुरप्रभा ।
लास्यप्रियो लास्यकर्त्री लाभालाभविवर्जितः ॥ १६२॥

लकुली लिङ्गरूपश्च लावण्यामृतवारिधिः ।
लब्धभाग्यो लब्धपतिर्लब्धसौख्यो लसत्तनुः ॥ १६३॥

लोकालोकाचलावासो लोकपालसमर्चिता ।
लक्ष्मीनारायणस्तुत्यो लीलाशुककरोज्ज्वला ॥ १६४॥

लोकरक्षकनिरतो लाकिन्यादिपरीवृता ।
लङ्कापतिसमाराध्यपादुको ललिताम्बिका ॥ १६५॥

वामदेवो विशालाक्षी विषकण्ठो विराण्मयी(णिः)।
विरूपाक्षो विद्रुमाभा विद्युत्केशो वियत्प्रसूः ॥ १६६॥

वेदागमपुराणज्ञो वेदान्तार्थस्वरूपिणी ।
वाञ्छिताखिलदाता च वाञ्छितार्थप्रदायिनी ॥ १६७॥

वीरभद्रो वीरमाता विश्वामित्रप्रियङ्करः ।
वीरगोष्ठीप्रिया वीरो विष्णुमायाविलासिनी ॥ १६८॥

विश्वम्भरो विश्वकर्त्री वीर्यवान् विश्वसाक्षिणी ।
वौषडन्तपदस्तुत्यो वौषडन्तसमुत्सुका ॥ १६९॥

शङ्करः शाम्भवी शम्भुः शङ्करार्धशरीरिणी ।
शितिकण्ठः शिवाराध्या शिवः शिवकुटुम्बिनी ॥ १७०॥

शिष्टेष्टदः शिष्टगतिः शुद्धवर्णः शुचिस्मिता ।
शेषाद्रिशिखरावासः शेषकन्यासमर्चिता ॥ १७१॥

श्रीमान् श्रृङ्गारलहरी श्रृङ्गारार्धकलेवरः ।
श्रीप्रदा शिपिविष्टश्च श्रीकण्ठा श्रितवत्सलः ॥ १७२॥

श्रितत्रात्री शिवपरः शिष्टः शिवपतिव्रता ।
षडक्षरन्यासरूपः षट्कोणपुरवासिनी ॥ १७३॥

षट्षष्टिकोटितीर्थज्ञः षट्त्रिंशत्तत्त्वरूपिणी ।
षोढान्यासपरप्रीतः षोडशाक्षररूपिणी ॥ १७४॥

षड्-दर्शनसमासीनः षड्वर्गारिविनाशिनी ।
षट्कालपूजनप्रीतः षडाम्नायाधिदेवता ॥ १७५॥

षड्वक्त्रजनकश्चैव षट्चक्रपुरनायिका ।
षड्गवेषधरः षड्गवेषलोकपराङ्मुखी ॥ १७६॥

षाड्गुण्यपरिपूर्णश्च षड्गुणातीतविग्रहा ।
षडम्बुरुहचक्रश्रीः षष्ठीशमयरूपिणी ॥ १७७॥

सदाशिवः सदाराध्या सर्वज्ञः सर्वसाक्षिणी ।
सकलागमसंस्तुत्यः सर्वलोकवशङ्करी ॥ १७८॥

सर्वेश्वरश्च सावित्री संवित्संविद्विलासिनी ।
सदाचारपरप्रीतः सौमङ्गल्यविवर्धिनी ॥ १७९॥

सर्वसौभाग्यजनकः साध्वी साधुजनप्रियः ।
सौन्दर्यलहरी चैव सौरमन्त्रप्रकाशनः ॥ १८२॥

सौरदर्शनसेव्याङ्घ्रिः सौख्यदः सौख्यशालिनी ।
सौहार्दनिलयश्चैव सौहित्यप्रियमानसः ॥ १८३॥

सर्वपातकसंहारी सर्वधर्मप्रवर्धिनी ।
सोमः सौम्यगुणा सत्यः सत्यज्ञानपरायणा ॥ १८४॥

हालाहलाङ्कितग्रीवो हेलालालितमन्मथा ।
हेरम्बतातो हेमाद्रिनिलया हिमशैलगः ॥ १८५॥

हयमेधसमाराध्या हयग्रीवमुखस्तुतः ।
हत्यादिदुरिताघघ्नी हरो हरिसहोदरी ॥ १८६॥

हिरण्यगर्भजनको हिरण्यमणिकुण्डला ।
हिरण्यरेता हेमाङ्गी तथा हेमसभापतिः ॥ १८७॥

हेमकुम्भस्तननता हंसनामपदस्तुतः ।
हंसकालपदस्तुत्या हकारो हंसिकागतिः ॥ १८८॥

हस्तिचर्माम्बरधरो हस्तिगा हतशात्रवः ।
हर्यृक्षवाहना हंसो हंसमन्त्रप्रकाशिनी ॥ १८९॥

प्रळयार्कप्रभापूरः प्रळयाग्निसमप्रभा ।
प्रळयाम्बुधिनिर्घोषः प्रळयानिलवेगिनी ॥ १९०॥

व्याळेन्दुकुण्डलधरो व्याळारिध्वजसोदरी ।
काळकण्ठः कळालापः कलापतिशिखमणिः ॥ १९१॥

काळी काळिन्दिसंसेव्यः काळरात्रितपस्विनी ।
कलानिधिः काळकण्ठी पञ्चमाराववाङ्मयी ॥ १९२॥

कळङ्करहितः काळमेघश्यामलकुन्तला ।
क्षमाधरेन्द्रजामाता क्षमाभृद्वरनन्दिनी ॥ १९३॥

क्षपानाथार्धमकुटः क्षपानाथसमानना ।
क्षमानिधिः क्षमापूज्या क्षमाकान्तः क्षमावती ॥ १९४॥

क्षामक्षामः क्षाममध्या क्षिप्रजित् क्षिप्रसिद्धिदा ।
क्षुद्रेतरप्रसन्नात्मा क्षुद्रशून्यविनाशिनी ॥ १९५॥

क्षेत्रेश्वरः क्षेत्रकरी क्षेत्रवृद्धः क्षयापहा ।
क्षेमङ्करः क्षणप्रीता क्षणदाचरभञ्जनः ॥ १९६॥

क्षयवृद्धिविहीना च क्षेत्रज्ञः क्षेत्रवासिनी ।
क्षयापस्मारशमनः क्षेत्रपालसुपूजिता ॥ १९७॥

क्षणपूजाप्रसन्नात्मा क्षौमाम्बरपरिष्कृता ।
क्षुद्ररोगापहारी च क्षुद्रकृत्यपराङ्मुखा ॥ १९८॥

क्षोणीरथसमारूढः क्षोभिणी क्षोभदायकः ।
अकारादिक्षकारान्तवर्णमालाविभूषणः ॥ १९९॥

आखण्डलादिगीर्वाणगणाराधितपादुका ।
इनशीतांशुदहनलोचनश्चेष्टसिद्धिदा ॥ २००॥

ईड्य ईषत्स्मितमुखी उद्यत्सूर्यसमप्रभः ।
ऊर्ध्वाम्नायसमारूढा ऋणत्रयविमोचकः ॥ २०१॥

रूपनिर्जितकन्दर्पो लुब्धकीरूपधारिणी ।
लुब्धकाङ्गसमाविष्ट एषणारहितार्चिता ॥ २०२॥

एकाधिपत्य फलदः ऐहिकामुष्मिकप्रदा ।
ओकारमन्त्रसर्वस्वः औदार्यगुणशालिनी ॥ २०३॥

अम्बिकाप्राणदयितो अन्नपूर्णेश्वरेश्वरी ।
अर्धाद्रिशिखरावास अर्धनारीनरेश्वरी ॥
अर्धाद्रिशिखरावासार्धनारीश्वरमूर्तये नमः ॥ ॐ।

इति अर्धनारीश्वरसहस्रनामस्तोत्रं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *