Month: February 2021

श्री सरस्वती पञ्चकम् – Sri Saraswati Panchakam

॥ सरस्वतीपञ्चकम् ॥ सुरमकुञ्चमध्यगो मरालमध्यशोभितो, नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम-, न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं, स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् । त्रिलोकश्रेष्ठसुन्दरीकथाकलापवल्लरीं, सरस्वतीस्तवं पठन्कदा...

श्री गणेश भुजंगम – Shri Ganesha Bhujanga

रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ २॥ प्रकाशज्जपारक्तरन्तप्रसून- प्रवालप्रभातारुणज्योतिरेकम । प्रलम्बोदरं वक्रतुण्डैकदन्तं...

श्री गणेश पञ्चकम् -Shri Ganesha Panchmaka

अथ श्रीगणेशपञ्चकम् ।विनायकैकदन्ताय व्यासभारतलेखिने । विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥ गणेश्वराय गम्याय गानारम्भनुताय च । गंरूपाय गरिष्ठाय गौरीसुताय ते...

श्री जगन्नाथ पञ्चकम् – Sri Jagannath Panchakam -Sri Jagannathanc Pahakam

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलंबिहेममकुटं रत्नोज्ज्वलत् कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितम् पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥ फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिम् विश्वेशं कमलाविलासविलसत् पादारविन्दद्वयम् ।...

श्री राम पञ्चकम् -Shri Rama Panchakam

प्रातः स्मरामि रघुनाथमुखारविन्दंमन्दस्मितं मधुरभाषि विशालभालम् । कर्णावलम्बिचलकुण्डलशोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥ प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभज्य...

श्री भुवनेश्वरी पञ्चकम् – Shri Bhuvaneshvari Panchakam

॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥प्रातः स्मरामि भुवना-सुविशालभालं, माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं, ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥ प्रातः...

श्री शिव पञ्चकम् स्तोत्र -Sri Shiva Panchakam Stotram – Shiva Panchakam

॥ शिवपञ्चाननस्तोत्रम् ॥प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥ गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम्...

श्री वराह पञ्चकम् – Sri Varaha Panchakam

प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं,सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च। अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं, रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥ वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं, सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्। कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं, सामादीड्य-वराहरूपममलं हे मानसेमं...

श्री हयग्रीव पञ्चकम् -Sri Hayagreeva Panchakam -Hayagreeva Panchakam

प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं, सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च । अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं, रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं, सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादाम्बुजम् । कामाद्याकरचक्रशङ्खसुवरोद्वामाभयोधात्करे,...