केतु अष्टोत्तर शतनाम स्तोत्रम् || Ketu Ashtottara Shatnama Stotram

0

केतु अष्टोत्तरशतनामस्तोत्रम् – केतु के अधीन आने वाले जातक जीवन में अच्छी ऊंचाइयों पर पहुंचते हैं, जिनमें से अधिकांश आध्यात्मिक ऊंचाईयों पर होते हैं। सिंहिका और विप्रचित्ति में से एक के एक सौ एक पुत्र हुए जिनमें से राहू ज्येष्ठतम है एवं अन्य केतु ही कहलाते हैं। केतू को अनुकूल बनाने के लिए श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् व नामावली का पाठ और हवन करें।

|| श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् ||

केतु बीज मन्त्र – ॐ स्राँ स्रीं स्रौं सः केतवे नमः ॥

श्रृणु नामानि जप्यानि केतो रथ महामते ।

केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १॥

नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः ।

महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥ २॥

स फलोधूम्रसंकाषः तीक्ष्णदंष्ट्रो महोरगः ।

रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३॥

क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः ।

अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४॥

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।

चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥ ५॥

कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा ।

उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६॥

गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा ।

जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७॥

मुकुन्दवरपात्रं च महासुरकुलोद्भवः ।

घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८॥

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।

नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९॥

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।

अपसव्यप्रचारी च नवमे पापदायकः ॥ १०॥

पञ्चमे शोकदश्चोपरागखेचर एव च ।

अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥ ११॥

तृतीये वैरदः पापग्रहश्च स्फोटककारकः ।

प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२॥

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।

कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि ॥ १३॥

चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।

अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४॥

सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा ।

उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५॥

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।

जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६॥

पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः ।

शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७॥

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।

सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८॥

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।

भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९॥

विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।

एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।

स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१॥

॥ इति केतु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

|| केतु अष्टोत्तरशतनामस्तोत्रम् ||

केतु बीज मन्त्र –

ॐ स्राँ स्रीं स्रौं सः केतवे नमः ।

ॐ केतवे नमः । ॐ स्थूलशिरसे नमः । ॐ शिरोमात्राय नमः ।

ॐ ध्वजाकृतये नमः । ॐ नवग्रहयुताय नमः ।

ॐ सिंहिकासुरीगर्भसंभवाय नमः । ॐ महाभीतिकराय नमः ।

ॐ चित्रवर्णाय नमः । ॐ श्रीपिङ्गलाक्षकाय नमः ।

ॐ फुल्लधूम्रसंकाषाय नमः । ॐ तीक्ष्णदंष्ट्राय नमः ।

ॐ महोदराय नमः । ॐ रक्तनेत्राय नमः । ॐ चित्रकारिणे नमः ।

ॐ तीव्रकोपाय नमः । ॐ महासुराय नमः । ॐ क्रूरकण्ठाय नमः ।

ॐ क्रोधनिधये नमः । ॐ छायाग्रहविशेषकाय नमः । ॐ अन्त्यग्रहाय नमः ।

ॐ महाशीर्षाय नमः । ॐ सूर्यारये नमः । ॐ पुष्पवद्ग्राहिणे नमः ।

ॐ वरहस्ताय नमः । ॐ गदापाणये नमः । ॐ चित्रवस्त्रधराय नमः ।

ॐ चित्रध्वजपताकाय नमः । ॐ घोराय नमः । ॐ चित्ररथाय नमः ।

ॐ शिखिने नमः । ॐ कुलुत्थभक्षकाय नमः । ॐ वैडूर्याभरणाय नमः ।

ॐ उत्पातजनकाय नमः । ॐ शुक्रमित्राय नमः । ॐ मन्दसखाय नमः ।

ॐ गदाधराय नमः । ॐ नाकपतये नमः । ॐ अन्तर्वेदीश्वराय नमः ।

ॐ जैमिनिगोत्रजाय नमः । ॐ चित्रगुप्तात्मने नमः । ॐ दक्षिणामुखाय नमः ।

ॐ मुकुन्दवरपात्राय नमः । ॐ महासुरकुलोद्भवाय नमः । ॐ घनवर्णाय नमः ।

ॐ लम्बदेवाय नमः । ॐ मृत्युपुत्राय नमः । ॐ उत्पातरूपधारिणे नमः ।

ॐ अदृश्याय नमः । ॐ कालाग्निसंनिभाय नमः । ॐ नृपीडाय नमः ।

ॐ ग्रहकारिणे नमः । ॐ सर्वोपद्रवकारकाय नमः ।

ॐ चित्रप्रसूताय नमः । ॐ अनलाय नमः ।

ॐ सर्वव्याधिविनाशकाय नमः । ॐ अपसव्यप्रचारिणे नमः ।

ॐ नवमे पापदायकाय नमः । ॐ पंचमे शोकदाय नमः ।

ॐ उपरागखेचराय नमः । ॐ अतिपुरुषकर्मणे नमः ।

ॐ तुरीये सुखप्रदाय नमः । ॐ तृतीये वैरदाय नमः ।

ॐ पापग्रहाय नमः । ॐ स्फोटककारकाय नमः ।

ॐ प्राणनाथाय नमः । ॐ पञ्चमे श्रमकारकाय नमः ।

ॐ द्वितीयेऽस्फुटवग्दात्रे नमः । ॐ विषाकुलितवक्त्रकाय नमः ।

ॐ कामरूपिणे नमः । ॐ सिंहदन्ताय नमः । ॐ कुशेध्मप्रियाय नमः ।

ॐ चतुर्थे मातृनाशाय नमः । ॐ नवमे पितृनाशकाय नमः ।

ॐ अन्त्ये वैरप्रदाय नमः । ॐ सुतानन्दन्निधनकाय नमः ।

ॐ सर्पाक्षिजाताय नमः । ॐ अनङ्गाय नमः । ॐ कर्मराश्युद्भवाय नमः ।

ॐ उपान्ते कीर्तिदाय नमः । ॐ सप्तमे कलहप्रदाय नमः ।

ॐ अष्टमे व्याधिकर्त्रे नमः । ॐ धने बहुसुखप्रदाय नमः ।

ॐ जनने रोगदाय नमः । ॐ ऊर्ध्वमूर्धजाय नमः । ॐ ग्रहनायकाय नमः ।

ॐ पापदृष्टये नमः । ॐ खेचराय नमः । ॐ शाम्भवाय नमः ।

ॐ अशेषपूजिताय नमः । ॐ शाश्वताय नमः । ॐ नटाय नमः ।

ॐ शुभाशुभफलप्रदाय नमः । ॐ धूम्राय नमः । ॐ सुधापायिने नमः ।

ॐ अजिताय नमः । ॐ भक्तवत्सलाय नमः । ॐ सिंहासनाय नमः ।

ॐ केतुमूर्तये नमः । ॐ रवीन्दुद्युतिनाशकाय नमः । ॐ अमराय नमः ।

ॐ पीडकाय नमः । ॐ अमर्त्याय नमः । ॐ विष्णुदृष्टाय नमः ।

ॐ असुरेश्वराय नमः । ॐ भक्तरक्षाय नमः । ॐ वैचित्र्यकपटस्यन्दनाय नमः ।

ॐ विचित्रफलदायिने नमः । ॐ भक्ताभीष्टफलप्रदाय नमः ।

॥ इति केतु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

केतु अष्टोत्तरशतनामस्तोत्रम् केतु अष्टोत्तरशतनामावलिः समाप्त॥

Leave a Reply

Your email address will not be published. Required fields are marked *