कुमारी तर्पणात्मक स्तोत्र || Kumari Tarpanaatmak Stotra

0

जो मनुष्य इस कुमारी तर्पणात्मक स्तोत्र को पढ़ता है वह आठों ऐश्वर्य से युक्त हो जाता है तथा इच्छानुसार फल प्राप्त करता है और वह तर्पण का फल प्राप्त करता हुआ नित्यमङ्गल को प्राप्त करता है।

कुमारीतर्पणात्मकस्तोत्रम्

श्रुणु नाथ प्रवक्ष्यामि कुमारीतर्पणादिकम्‌ ।

यासां तर्पणमात्रेण कुलसिद्धिर्भवेद्‌घ्रुवम्‌ ॥१॥

हे नाथ ! आप सुनें, मैं आप को कुमारी तर्पणादिक बताऊँगी जिनके तर्पणमात्र से निश्चित रूप से कुलसिद्धि होती है।

कुलबालां मूलपद्मास्थिताङ्कामविहारिणीम्‌ ।

शतधा मूलमन्त्रेण तर्पयामि सुतुष्टये ॥२ ॥

मूलपङ्कजयोगाङ्गी कुमारी श्रीसरस्वतीम्‌ ।

तर्पयामि कुलद्रव्यैस्तव संतोषहेतवे ॥३ ॥

चारुमूलाधारपड्मे षड्दलान्तः प्रकाशिनीम्‌ ।

श्रीबीजेन तर्पयामि भोगमोक्षाय केवलम्‌ ॥४ ॥

स्वाधिष्ठानकुलोल्लासविष्णुसंकेतगामिनीम्‌ ।

कालिकां निजबीजेन तर्पयामि कुलामृतैः ॥५ ॥

स्वाधिष्ठानाख्यपद्मस्थां महातेजोमयीं शिवाम्‌ ।

सूर्याणां शीर्षमधुना तर्पयामि कुलेश्वरीम्‌ ॥६॥

मणिपूराब्जमध्येषु मनोहरकलेवराम्‌ ।

उमादेवीं तर्पयामि मायाबीजेन पार्वतीम्‌ ॥ ७।।

मणिपूरांभोजमध्ये त्रैलोक्यपरिपूजिताम्‌ ।

मानिनीं मलचित्तस्य सद्बुद्धयै तर्पयाम्यहम्‌ ॥८ ॥

मणिपूरस्थितां रौद्रीं परमानन्दबर्द्धिनीम्‌ ।

आकाशगामिनीं देवीं कुब्जिकां तर्पयाम्यहम्‌ ॥९ ॥

तर्पयामि महादेवीं मन्त्रसाधनतत्पराम्‌ ।

योगिनीं कालसन्दर्भा तर्पयामि कुलाननाम्‌ ॥१० ॥

शक्तिमन्त्रप्रदां रौद्रीं लोलजिह्यसमाकुलाम्‌ ।

अपराजितां महादेव तर्पयामि कुलेश्वरीम्‌ ॥११ ॥

महाकौलप्रियां सिद्धां रुद्रलोकसुखप्रदाम्‌ ।

रुद्राणी रुद्रकिरणां तर्पयामि मधुप्रियाम्‌ ॥१२ ॥

षोडश स्वरसंसिद्धिं महारौरवनाशिनीम्‌ ।

महामद्यपानचित्तां भैरवीं प्रणमाम्यहम्‌ ॥१३ ॥

त्रैलोक्यवरदां देवीं श्रीबीजमालया वृत्ताम्‌ ।

महालक्ष्मीं भवैश्वर्या तर्पयाम्यहमम्बिके ॥१४ ॥

लोकानां हितकर्त्रीं चहिताहितजनप्रियाम्‌ ।

तर्पयामि रमाबीजपीठाद्यां पीठनायिकाम्‌ ॥ १५ ॥

जयन्ती वेदवेदाङ्गमातरं सूर्यमातरम्‌ ।

तर्पयामि सुधाभिश्च क्षेत्रज्ञां मायया वृताम्‌ ॥ १६ ॥

तर्पयामि कुलानन्द पारगां परमाननाम्‌ ।

तर्पयाम्यम्बिकां देवीं मायालक्ष्मीं हृदि स्थिताम्‌ ॥ १७ ॥

सर्वासां चरणद्वयाम्बुजतलं चैतन्य विद्यावतां

सौख्यार्थं शुभषोडशस्वरयुतां श्रीषोडशीं मङ्गलाम्‌ ।

आनन्दार्णवपद्मरागखचिते सिंहासने शोभितां

त्वां नित्यं परितर्पयामि सकले श्वेताब्जमध्यासने ॥१८ ॥
कुमारी तर्पणात्मक स्तोत्र फलश्रुति

ये नित्यं सुप्रतिष्ठितं च सकलस्तोत्राङ्गसंतर्पणं

विद्यादाननिदानमोक्षपरमं मायामयं यान्ति ते ।

नो सन्ति क्षिति मण्डलेश्वरि गणास्सर्वे विपत्कारका

राजानं वशयन्ति योगसकलं नित्या भवन्ति क्षणात्‌ ॥१९ ॥

जो साधक नित्य सुप्रतिष्ठित समस्त स्तोत्राङ्गसन्तर्पक, विद्यादान के कारण दूसरे मायामय मोक्षस्वरूप इस तर्पण स्तोत्र को प्राप्त करते हैं उनके लिए भूमण्डलेश्वरी महाकाली के गण विपत्ति या हानि पहुँचाने वाले नहीं होते। वे समस्त साधनों से सम्पन्न राजाओं को भी क्षण में वश में कर लेते हैं।

तर्पणात्मकमोक्षाख्यं पठते यदि मानुषः ।

अष्टैश्वर्ययुतो भूत्वा वत्सरान्मां प्रपश्यति ॥२० ॥

महायोगी भवेन्नाथ मासादभ्यासतः प्रभो ।

त्रैलोक्यां क्षोभयेत्क्षिप्रं वाञ्छाफलमवाप्नुयात्‌ ॥२१ ॥

यः पठेदेकभावेन स तर्पणफलं लभेत्‌ ।

पूजाफलमवाप्नोति कुमारीस्तोत्रपाठतः ॥ २२ ॥

यो न कुर्यात्कुमार्यर्चां स्तोत्रं च नित्यमङ्गलम्‌ ।

स भवेत्पशुकल्पोऽत्र मृत्युस्तस्य पदेपदे ॥२३ ॥

जो मनुष्य तर्पणात्मक मोक्षाख्य इस स्तोत्र को पढ़ता है वह आठों ऐश्वर्य से युक्त होकर एक वर्ष के बाद मुझे देखता है। हे नाथ ! एक मास के बाद वह महायोगी हो जाता है। वह शीघ्र तीनों लोकों को कँपा देता है तथा इच्छानुसार फल प्राप्त करता है। जो एक भाव से इस तर्पणस्तोत्र का पाठ करता है वह तर्पण का फल प्राप्त करता है। वह कुमारी स्तोत्र के पाठ से पूजा का फल प्राप्त करता है। जो कुमारी की पूजा नहीं करता, स्तोत्र और नित्यमङ्गल पाठ नहीं करता वह इस संसार में पशु के समान होता है तथा उसे पद-पद पर मृत्यु का सामना करना पड़ता है।

इति रुद्रयामले उत्तरखण्डे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये भैरवीसम्वादे कुमारीतर्पणात्मकस्तोत्रं समाप्तम्‌ ।

Leave a Reply

Your email address will not be published. Required fields are marked *