अगस्त्य कृत लक्ष्मी स्तोत्र | Lakshmi Stotra

0

यह स्तोत्र स्कंदपुराण में स्थित है | इसी स्तुति से ( स्तोत्र ) से अगस्त्यमुनि ने भगवती लक्ष्मीजी को प्रसन्न किया था | इस स्तोत्र से प्रसन्न होकर लक्ष्मीजी ने वरदान दिया था | जो कोई मनुष्य इस स्तोत्र का पाठ करता है उसके कुल में स्थित सात जन्मो तक की दरिद्रता का विनाश हो जायेगा | इस स्तोत्र को प्रतिदिन नित्य पूजा से पहले या बाद में कर सकते हो |

श्री अगस्तिरुवाच ( अगस्त्य उवाच )

मातर्नमामि कमले कमलायताक्षि

श्रीविष्णुहृत्कमलवासिनि विश्वमातः |

क्षीरोदजे कमलकोमलगर्भगौरि

लक्ष्मि प्रसीद सततं नमतां शरण्ये ||

त्वं श्रीरूपेन्द्रसदने मदनैकमात

र्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये |

सूर्ये प्रभासि च जगत्त्रितये प्रभासि

लक्ष्मि प्रसीद सततं नमतां शरण्ये ||

त्वं जातवेदसि सदा दहनात्मशक्ति

र्वेधास्त्वया जगदिदं विविधं विदध्यात् |

विश्वम्भरोऽपि बिभृयादखिलं भवत्या

लक्ष्मि प्रसीद सततं नमतां शरण्ये ||

त्वत्त्यक्तमेतदमले हरते हरोऽपि

त्वं पासि हंसि विदधासि परावरासि |

ईड्यो बभूव हरिरप्यमले त्वदाप्त्या

लक्ष्मि प्रसीद सततं नमतां शरण्ये ||

शूरः स एव स गुणी स बुधः स धन्यो

मान्यः स एव कुलशीलकलाकलापैः |

एकः शुचिः स हि पुमां सकलेपि लोके

यत्रापतेत्तव शुभे करुणाकटाक्षः ||

यस्मिन्वसे: क्षणमहो पुरुषे गजेऽश्वे

स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने |

रत्ने पतत्रिणी पशौ शयने धरायां

सश्रीकमेव सकले तदिहास्ति नान्यत् ||

त्वत्स्पृष्टमेव सकलं शुचितां लभेत

त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि |

त्वन्नाम यत्र च सुमङ्गलमेव तत्र

श्रीविष्णुपत्नि कमले कमलालयेऽपि ||

लक्ष्मीं श्रियं च कमलां कमलालयां च

पद्मांरमां नलिनयुग्मकरां च मां च |

क्षीरोदजाममृतकुम्भकराभिरां च

विष्णुप्रियामिति सदा जपतां क्व दुःखम् ||

( स्कंदपुराण/५-८-८७ )

Leave a Reply

Your email address will not be published. Required fields are marked *