मनसादेवी स्तोत्र, Mansa Devi Stotram

0

श्री नारायण उवाच

श्रूयतां मनसाख्यानं यत् श्रुतं धर्मवक्त्रतः || १ ||

सा च कन्या भगवती कश्यपस्य च मानसी |

तेनैव मनसा देवी मनसा या च दीव्यति || २ ||

मनसा ध्यायते या च परमात्मानं ईश्वरम् |

तेन सा मनसादेवी तेन योगेन दीव्यति || ३ ||

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी |

त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः || ४ ||

जरत्कारुशरीर च दृष्ट्वा यत् क्षिणमीश्वरः |

गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः || ५ ||

वांछितं च ददौ तस्यै कृपया च कृपानिधिः |

पूजां च कारयामास चकार च स्वयं प्रभुः || ६ ||

स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः |

भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा || ७ ||

जगद्गौरीति विख्याता तेन सा पूजिता सती |

शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता || ८ ||

विष्णुभक्ता अतीव शश्वद् वैष्णवी तेन कीर्तिता |

नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च || ९ ||

नागेश्वरीति विख्याता सा नागभगिनीति च |

विषं संहर्तुं ईशा या तेन विषहरी स्मृता || १० ||

सिद्धियोगं हरात् प्राप तेन सा सिद्धयोगिनी |

महाज्ञानं च योगं च मृतसंजीवनीं पराम् || ११ ||

महाज्ञानयुतां तां च प्रवदंति मनीषिणः |

आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी || १२ ||

आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता |

प्रिया मुनेः जरत्कारोः मुनीन्द्रस्य महात्मनः || १३ ||

योगिनी विश्वपूज्यस्य जरत्कारुप्रिया ततः |

जगत्कारुः जगद्गौरी मनसा सिद्धयोगिनी || १४ ||

वैष्णवी नागभगिनी शैव नागेश्वरी तथा |

जरत्कारुप्रिया – आस्तीकमाता विषहरेति च || १५ ||

महाज्ञानयुता चैव सा देवी विश्वपूजिता |

द्वादशैतानि नामानि पूजाकाले तु यः पठेत् || १६ ||

तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च |

नागभीते च शयने नागग्रस्ते च मंदिरे || १७ ||

नागशोभे महादुर्गे नागवेष्टितविग्रहे |

इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः || १८ ||

नित्यं पठेत् यः तं दृष्ट्वा नागवर्गः पलायते |

दशलक्षजपेनैव स्तोत्रसिद्धिः भवेत् नृणाम् || १९ ||

स्तोत्रसिद्धिः भवेत् यस्य स विषं भोक्तुमीश्वरः |

नागैश्च भूषणं स भवेत् नागवाहनः || २० ||

नागासनो नागतल्पो महासिद्धो भवेत् नरः |

अंते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् || २१ ||

|| मनसा देवी स्तोत्र सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *