Main Story

Editor’s Picks

Trending Story

श्री धन्वन्तरि अष्टोत्तर शतनाम स्तोत्रम् -Sri Dhanvantari Ashtottara Shatanama Stotram

धन्वन्तरिः सुधापूर्णकलशढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १॥ निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २॥ निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।...

श्री धूमावती अष्टोत्तर शतनाम स्तोत्रम् || Shri Dhumavati Ashtottara Shatanama Stotram

ईश्वर उवाचधूमावती धूम्रवर्णा धूम्रपानपरायणा । धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १॥ अघोराचारसन्तुष्टा अघोराचारमण्डिता । अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २॥ अट्टाट्टहासनिरता मलिनाम्बरधारिणी ।...

श्री शिव पञ्चकम् – Shri Shiva Panchakam -Shiva Panchakam

ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि- र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ॐ पश्चिमवक्त्राय नमः ॥ १॥ ॐ गौरं...

श्री परत्वादि पञ्चकम् – Sri Paratwadi Panchakam

वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्। भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥ परवासुदेवस्तुतिः उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-, ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- । र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं, श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥...