सशक्तिशिवनवकम् || Sashakti Shiva Navakam
सशक्तिशिवनवकम् || Sasakti Shiva Navakam || Sashakti Shiva Navakam वेदशास्त्रपुराणेतिहासकाव्यकलादिषु। विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ॥१॥ चतुर्द्शासु विद्यासु...
सशक्तिशिवनवकम् || Sasakti Shiva Navakam || Sashakti Shiva Navakam वेदशास्त्रपुराणेतिहासकाव्यकलादिषु। विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ॥१॥ चतुर्द्शासु विद्यासु...
शिव भुजंगम || Shiva Bhujangam || Shiva Bhujanga गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १...
श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam दैवासुरैर्भावगणैरजस्रं प्रमथ्यमाने जनजीविताब्धौ। समुद्गतं नूतनकालकूटं प्रतारकं मोहनबाह्यरूपम्॥१॥ लोकस्तदासेवननष्टबोधः प्रपद्यते हन्त महाविपत्तिम्। त्रातुं न...
अम्बा नवमणिमाला स्तोत्र || Amba Navamani Mala Stotram || Arya Navakam वाणीं जितशुकवाणीं अलिकुलवेणीं भवाम्बुधिद्रोणीम्। वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥१॥...
श्री मुकुन्दमाला स्तोत्रम || Shri Mukunda Mala Stotram वन्दे मुकुन्दमरविन्ददलायताक्षम् कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठम् वृन्दावनालयमहं वसुदेवसूनुम् ॥ १ ॥ श्रीवल्लभेति...
मुकुन्द मुक्तावली || Shri Mukunda Muktavali नवजलधरवर्णं चम्पकोद्भासिकर्णं विकसित नयनास्यं विस्फुरन्मन्दहासम् । कनकरुचिदुकूलं चारुबर्हावतंसं कमपि निखिलसारं नौमि गोपीकुमारम् ॥१॥ सजलजलदनीलं...
जय अंबे ब्रह्माचारिणी माता। जय चतुरानन प्रिय सुख दाता। ब्रह्मा जी के मन भाती हो। ज्ञान सभी को सिखलाती हो।...
सिद्ध कुंजिका स्तोत्र का पाठ परम कल्याणकारी है। इस स्तोत्र का पाठ मनुष्य के जीवन में आ रही समस्या और...
ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥ विष्णु लोके च ये...
मान्यता है कि माता श्री लक्ष्मी जी का जन्म शरद पूर्णिमा के दिन हुआ था। इसलिए देश के कई शहरों...
करवा चौथ व्रत कथा || Karwa Chauth Vrat Katha || Karwa Chauth Vrat Kahani करवा चौथ व्रत कार्तिक मास की...
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-, क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी, कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे...