शिव भुजंगम || Shiva Bhujangam

0

शिव भुजंगम || Shiva Bhujangam || Shiva Bhujanga
गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।

कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥

अनाद्यन्तमाद्यं परं तत्वमर्थं चिदाकारमेकं तुरीयं त्वमेयं ।

हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २ ॥

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषं ।

जटाहीन्दुगंगास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥

शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरंगैः ।

अनौपम्यषड्त्रिंशतं तत्वविद्यामतीतं परं त्वां कथं वेत्ति को वा महेश ॥ ४ ॥

प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् ।

गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥

स्वसेवासमायात-देवासुरेन्द्रा-नमन्मौलि-मन्दारमालाभिषक्तं ।

नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम् ॥ ६ ॥

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।

महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोस्तु ॥ ७ ॥

विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शंभो शिव त्रयंबक त्वं ।

प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥

महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ।

ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥

त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यं ।

न चेत्ते भवद्भक्तवात्सल्यहानि-स्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥

अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।

भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभॊ कृतार्थॊऽस्मि तस्मात् ॥ ११ ॥

पशुं वेत्सि चेन्मां तमेवाधिरूढः कलंकीति वा मूर्ध्नि धत्से तमेव ।

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।

तथा हि प्रसन्नोऽसि कस्यापि कान्ता-सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे ।

त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥

शिरोदृष्टिहृद्रोगशूलप्रमेह-ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।

त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहं ।

भवान्प्राणिनामन्तरात्माऽसि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वं ॥ १६ ॥

त्वदक्ष्णोः कटाक्षः पतेत् त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।

किरीटस्फुरच्चामरच्छत्रमाला कलापीगजक्षौमभूषाविशेषैः ॥ १७ ॥

भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।

शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायांबिकायै नमस्त्र्यंबकाय ॥ १८ ॥

भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।

शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥

यदा कर्णरन्ध्रं व्रजेत्कालवाह-द्विषत्कण्ठघण्टाघणत्कारनादः ।

वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वं ॥ २० ॥

यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।

तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥

यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।

तदा जह्नुकन्याजलालंकृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥

यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति ।

तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥

यदा पश्यतां मामसौ वेत्ति नास्मा-नयं श्वास एवेति वाचो भवेयुः ।

तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥

यदा यातनादेहसंदेहवाही भवेदात्मदेहे न मोहो महान् मे ।

तदाऽऽकाशशीतांशुसंकाशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥

यदापारमच्छायमस्थानमद्भि-र्जनैर्वा विहीनं गमिष्यामि मार्गं ।

तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥

यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरं ।

तदा मामहो नाथ कस्तारयिष्य-त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥

यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् ।

तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥

इदानीमिदानीं मृतिर्मे भवित्री-त्यहो संततं चिन्तया पीडितोऽस्मि ।

कथं नाम माभून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥

अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।

मृतौ तावकाङ्घ्र्‌यब्ज-दिव्यप्रसादाद्-भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥

जराजन्मगर्भाधिवासादि दुःखा-न्यसह्यानि जह्यां जगन्नाथ देव ।

भवन्तं विना मे गतिर्नैव शंभो दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥

शिवायेति शब्दो नमः पूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्ववाची ।

महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत् प्रदानं प्रयच्छ ॥ ३२ ॥

त्वमप्यंब मां पश्य शीतांशुमौलि-प्रिये भेषजं त्वं भवव्याधिशान्तौ ।

बहुक्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारं ॥ ३३ ॥

अनुद्यल्ललाटाक्षि-वह्निप्ररोहै- रवामस्फुरच्चारु-वामोरुशोभैः ।

अनंगभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥

अकण्ठेकलङ्कादनङ्गे भुजङ्गा-दपाणौ कपालादफालेनलाक्षात् ।

अमौलौशशाङ्कादवामेकलत्रा-दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥

महादेव शंभो गिरीश त्रिशूलिं-स्त्वयीदं समस्तं विभातीति यस्मात् ।

शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥

यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन् यदेकान्तमन्ते ।

स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥

किरीटेनिशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च ।

तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥

अनेन स्तवेनादरादंबिकेशं परां भक्तिमासाद्य यं ये नमन्ति ।

मृतौ निर्भयास्ते जनास्तं भजन्ते हृदंभोजमध्ये सदासीनमीशम् ॥ ३९ ॥

भुजङ्गप्रियाकल्प शंभो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लिप्तं ।

नरः स्तोत्रमेतत् पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥

Leave a Reply

Your email address will not be published. Required fields are marked *